[BJT Page 016]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
1. Paṭhamo paṇṇāsako
2. Balavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

5. 1. 2. 1

(Tathāgatabalasuttaṃ)

(Sāvatthinidānaṃ: )

11. Pubbāhaṃ bhikkhave ananussutesu dhammesu abhiññāvosāna pāramippatto paṭijānāmi.

Pañcimāni bhikkhave tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

[PTS Page 010] katamāni pañca: saddhābalaṃ, hiribalaṃ ottappabalaṃ, viriyabalaṃ, paññābalaṃ.

Imāni kho bhikkhave pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatentiti.

5. 1. 2. 2

(Sekhabalaaggasuttaṃ)

12. Pañcimāni bhikkhave sekhabalāni. Katamāni pañca: saddhābalaṃ, hiribalaṃ, ottappabalaṃ, viriyabalaṃ, paññābalaṃ. Imāni kho bhikkhave pañca sekhabalāni.

Imesaṃ kho bhikkhave pañcannaṃ sekhabalānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalaṃ.

Seyyathāpi bhikkhave kuṭāgārassa etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ kuṭaṃ, evameva kho bhikkhave imesaṃ pañcannaṃ sekhabalānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalaṃ.

Tasmātiha bhikkhave evaṃ sikkhitabibaṃ: saddhābalena samannāgatā bhavissāma sekhabalena, hiribalena samannāgatā bhavissāma sekhabalena, ottappabalena samannāgatā bhavissāma sekhabalena, viriyabalena samannāgatā bhavissāma sekhabalena, paññābalena samannāgatā bhavissāma sekhabalenāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

* Ananussuta-uddāna * kūṭa-uddāna

[BJT Page 018]

5. 1. 2. 3

(Balasaṅkhittasuttaṃ)

13. Pañcimāni bhikkhave balāni. Katamāni pañca:

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ. Imāni kho bhikkhave pañcabalānīti.

5. 1. 2. 4

(Balavitthatasuttaṃ)

14. Pañcimāni bhikkhave balāni. Katamāni pañca: saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Katamañca bhikkhave saddhābalaṃ: idha bhikkhave ariyasāvako saddho hoti. Saddahati tathāgatassa bodhiṃ: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. [PTS Page 011] idaṃ vuccati bhikkhave saddhābalaṃ.

Katamañca bhikkhave viriyabalaṃ: idha bhikkhave ariyasāvako āraddha viriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Idaṃ vuccati bhikkhave viriyabalaṃ.

Katamañca bhikkhave satibalaṃ: idha bhikkhave ariyasāvato satimā hoti: paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Idaṃ vuccati bhikkhave satibalaṃ.

Katamañca bhikkhave samādhibalaṃ: idha bhikkhave ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi, savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyajjhānaṃ upasampajja viharati. Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Idaṃ vuccati bhikkhave samādhibalaṃ.

Katamañca bhikkhave paññābalaṃ: idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññābalaṃ. Imāni kho bhikkhave pañca balānīti.

5. 1. 2. 5

(Baladaṭṭhabbasuttaṃ)

15. Pañcimāni bhikkhave balāni. Katamāni pañca: saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Kattha ca bhikkhave saddhābalaṃ daṭṭhabbaṃ: catusu sotāpattiyaṅgesu ettha saddhābalaṃ daṭṭhabbaṃ.

Kattha ca bhikkhave viriyabalaṃ daṭṭhabbaṃ: catusu sammappadhānesu. Ettha viriyabalaṃ daṭṭhabbaṃ.

[BJT Page 020]

Kattha ca bhikkhave satibalaṃ daṭṭhabbaṃ: catusu satipaṭṭhānesu. Ettha satibalaṃ daṭṭhabbaṃ.

Kattha ca bhikkhave samādhibalaṃ daṭṭhabbaṃ: catusu jhānesu. Ettha samādhibalaṃ daṭṭhabbaṃ.

Kattha ca bhikkhave paññābalaṃ daṭṭhabba: catusu ariyasaccesu. Ettha paññābalaṃ daṭṭhabbaṃ.

Imāni kho bhikkhave pañcabalānīti.

5. 1. 2. 6

(Bala agga suttaṃ)

16. Pañcimāni bhikkhave balāni. Katamāni pañca:

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ. Paññābalaṃ imāni kho bhikkhave pañcabalāni.

Imesaṃ kho bhikkhave pañcannaṃ balānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalaṃ.

Seyyathāpi bhikkhave kūṭāgārassa etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ kūṭaṃ.

Evameva kho bhikkhave imesaṃ pañcannaṃ balānaṃ etaṃ aggaṃ, etaṃ saṅgāhikaṃ, etaṃ saṅghātaniyaṃ yadidaṃ paññābalanti.

5. 1. 2. 7

(Attahitasuttaṃ)

17. Pañcahi bhikkhave dhammehi samannāgato bhikkhu attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi?

Idha bhikkhave bhikkhu attanā sīlasampanno hoti, no paraṃ sīla sampadāya samādapeti. Attanā samādhisamipanno hoti, no paraṃ samādhisampadāya samādapeti. Attanā paññāsampanno hoti, no paraṃ paññā sampadāya samādapeti. Attanā vimuttisampanno hoti, no paraṃ vimuttisampadāya samādapeti. Attanā vimuttiñāṇadassanasampanto hoti, no paraṃ vimuttitiñāṇadassanasampadāya samādapeti.

[PTS Page 013] imehi kho bhikkhave pañcahi dhammehi samannāgako bhikkhu attahitāya paṭipanno hoti, no parahitāyāti.

Putakuṭa-uddāna

[BJT Page 022.]

5. 1. 2. 8

(Parahitasuttaṃ)

18. Pañcahi bhikkhave dhammehi samannāgato bhikkhu parahitāya paṭipanto hoti, no attahitāya. Katamehi pañcahi:

Idha bhikkhave bhikkhu attanā na sīlasampanno hoti, paraṃ sīla sampadāya samādapeti. Attanā na samādhisampanno hoti, paraṃ samādhisampadāya samādapeti. Attanā na paññāsampanno hoti, paraṃ paññāsampadāya samādapeti. Attanā na vimuttisampanno hoti, paraṃ vimuttisampadāya samādapeti. Attanā na vimuttiñāṇadassanasampannano hoti, paraṃ vimuttiñāṇa dassana sampadāya samādapeti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu parahitāya paṭipanno hoti, no attahitāyāti.

5. 1. 2. 9

(Neva attahitano parahitasuttaṃ)

19. Pañcahi bhikkhave dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāya. Katamehi pañcahi:

Idha bhikkhave bhikkhu attanā na sīlasampanno hoti, no paraṃ sīlasampadāya samādapeti. Attanā na samādhisampanno hoti, no paraṃ samādhisampadāya samādapeti. Attanā na paññā sampanno hoti, no paraṃ paññā sampadāya samādapeti. Attanā na vimutti sampanno hoti, no paraṃ vimuttisampadāya samādapeti. Attanā na vimuttiñāṇadassana sampanno hoti, no paraṃ vimuttiñāṇadassanasampadāya samādapeti.

[PTS Page 014] imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu neva attahitāya paṭipanno hoti, no parahitāyāti.

[BJT Page 024.]

5. 1. 2. 10

(Attahitaparahitasuttaṃ)

20. Pañcahi bhikkhave dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti

Parahitāya ca. Katamehi pañcahi:

Idha bhikkhave bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti. Attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti. Attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti. Attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti. Attanā ca vimuttiñaṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cāti.

Balavaggo dutiyo.

Tassuddānaṃ:

Ananussutakūṭañca saṅkhittaṃ vitthatena ca,
Daṭṭhabbañca puna kūṭaṃ cattāropi hitena cāti.