[BJT Page 070]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
1. Paṭhamo paṇṇāsako
5. Muṇḍarājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa

5. 1. 5. 1

(Pañcabhogaādiyasuttaṃ)

41. [PTS Page 045] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Pañcime gahapati bhogānaṃ ādiyā. Katame pañca?

Idha gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi attānaṃ sukheti, pīṇeti, sammā sukhaṃ pariharati. Mātāpitaro sukheti, pīṇeti, sammā sukhaṃ pariharati. Puttadāradāsakammakaraporise sukheti, pīṇeti, sammā sukhaṃ pariharati. Ayaṃ paṭhamo bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mittāmacce sukheti, pīṇeti, sammā sukhaṃ pariharati. Ayaṃ dutiyo bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā coratovā appiyato vā dāyādato, tathārūpāsu āpadāsu bhogehi pariyodhāya vattati, sotthiṃ attānaṃ karoti. Ayaṃ tatiyo bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balīkattā hoti: ñātibaliṃ, athitibaliṃ pubbapetabaliṃ, rājabaliṃ, devatābaliṃ. Ayaṃ catuttho bhogānaṃ ādiyo.

Puna ca paraṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedācakkhittehi dhammikehi [PTS Page 046] dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamantānaṃ damenti, ekamantānaṃ samenti, ekamantānaṃ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Ayaṃ pañcamo bhogānaṃ ādiyo:

Ime kho gahapati pañca bhogānaṃ ādiyā.

[BJT Page 072]

Tassa ce gahapati ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā parikkhayaṃ gacchanti, tassa evaṃ hoti: ye vata bhogānaṃ ādiyā, te cāhaṃ ādiyāmi. Bhogā ca me parikkhayaṃ gacchantī"ti. Itissa hoti avippaṭisāro. Tassa ce gahapati ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā abhivaḍḍhanti, tassa evaṃ hoti: ye vata bhogānaṃ ādiyā, te cāhaṃ ādiyāmi bhogā ca me abhivaḍḍhantī"ti itissa hoti ubhayeneva avippaṭisāroti. 1

38. Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me,
Uddhato dakkhiṇā dinnā atho pañca balī katā.
Upaṭṭhitā sīlavanto saññatā brahmacārayo.

39. Yadatthaṃ bhogaṃ iccheyya paṇḍito gharamāvasaṃ,
So me attho anuppatto kataṃ ananutappiyaṃ.

40. Etaṃ anussaraṃ macco ariyadhamme ṭhito naro
Idheva naṃ pasaṃsanti pecca sagge pamodatīti. 2

5. 1. 5. 2

(Sappurisasuttaṃ)

(Sāvatthinidānaṃ)

42. Sappuriso bhikkhave kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti. Mātāpitunnaṃ3 atthāya hitāya sukhāya hoti puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

Seyyathāpi bhikkhave mahāmegho sabbasassāni sampādento bahunojanassa atthāya hitāya sukhāya hoti:evameva [PTS Page 047] kho bhikkhave sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti: mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotīti.

41. Hito bahunnaṃ paṭipajja bhoge taṃ devatā rakkhati devaguttaṃ,
Bahussutaṃ sīlavatupapannaṃ dhamme ṭhitaṃ na vijahāti4 kitti.

42. Dhammaṭṭhaṃ sīlasampannaṃ saccavādiṃ hirīmanaṃ,
Nekkhaṃ jambonadasseva ko taṃ ninditumarahati,
Devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti.

1. Itissa hoti avippaṭisāro syā 2. Sagge ca modatīti sīmu.

3. Mātāpitūnaṃ machasaṃ 4. Vijahati machasaṃ.

[BJT Page 074]

5. 1. 5. 3

(Pañcaiṭṭhadhammasuttaṃ)

(Sāvatthi nidānaṃ)

43. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Pañcime gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. Katame pañca?

Āyu kho gahapati iṭṭho kanto manāpo dullabho lokasmiṃ. Vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ. Sukhaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ. Yaso iṭṭho kanto manāpo dullabho lokasmiṃ. Saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

Ime kho gahapati pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.

Imesaṃ kho gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ. Na āyācanāhetu vā patthanāhetu vā paṭilābhaṃ vadāmi. Imesaṃ kho gahapati pañcannaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyācanāhetu [PTS Page 048] vā patthanāhetu vā paṭilābho abhavissa, ko idha kena hāyetha?

Na kho gahapati arahati ariyasāvako āyuṃ kāmo āyuṃ āyācituṃ vā abhinandituṃ vā āyussa vā pihetuṃ. Āyukāmena gahapati ariyasāvakena āyusaṃvattanikā paṭipadā paṭipajjitabbā. Āyusaṃvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṃvattati. So lābhī hoti āyussa dibbassa vā mānusassa vā.

Na kho gahapati arahati ariyasāvako vaṇṇakāmo vaṇṇaṃ āyācituṃ vā abhinandituṃ vā vaṇṇassa vā pihetuṃ. Vaṇṇakāmena gahapati ariyasāvakena vaṇṇasaṃvattanikā paṭipadā paṭipajjitabbā. Vaṇṇasaṃvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṃvattati. So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā.

Na kho gahapati arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ vā abhinandituṃ vā sukhassa vā pihetuṃ. Sukhakāmena gahapati ariyasāvakena sukhasaṃvattanikā paṭipadā paṭipajjitabbā. Sukhasaṃvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṃvattati. So lābhī hoti sukhassa dibbassa vā mānusassa vā.

[BJT Page 076]

Na kho gahapati arahati ariyasāvako yasakāmo yasaṃ āyācituṃ vā abhinandituṃ vā yasassa vā pihetuṃ. Yasakāmena gahapati ariyasāvakena yasasaṃvattanikā paṭipadā paṭipajjitabbā. Yasasaṃvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṃvattati. So lābhī hoti yasassa dibbassa vā mānusassa vā.

Na kho gahapati arahati ariyasāvako saggakāmo saggaṃ āyācituṃ vā abhinandituṃ vā saggānaṃ vā1 pihetuṃ. Saggakāmena gahapati ariyasāvakena saggasaṃvattanikā paṭipadā paṭipajjitabbā. Saggasaṃvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṃvattati. So lābhī hoti saggānanti.

43. Āyuṃ vaṇṇaṃ yasaṃ kittiṃ saggaṃ uccākulīnataṃ,
Ratiyo patthayānena uḷārā aparāparaṃ, 2

44. Appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā,
[PTS Page 049] appamatto ubho atthe adhigaṇhāti paṇḍito.

45. Diṭṭheva dhamme yo attho yo cattho samparāyiko.
Atthābhisamayā dhīro paṇḍitoti pavuccatīti.

5. 1. 5. 4

(Manāpadāyīsuttaṃ)

44. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena uggassa gahapatino vesālikassa nivesanaṃ nenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggo gahapati vesāliko bhagavantaṃ etadavoca:

"Sammukhā metaṃ3 bhante bhagavato sutaṃ sammukhā paṭiggahītaṃ ’manāpadāyī labhate manāpa’nti. Manāpaṃ me bhante sālapupphakaṃ khādanīyaṃ. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā’ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahītaṃ ’manāpadāyī labhate manāpa’nti manāpaṃ me bhante sampannakolakaṃ, sampannasūkaramaṃsaṃ. 4 Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā’ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

1. Saggaṃ vā sīmu. 2. Aparāparā machasaṃ

3. Sammukhā etaṃ sīmu 4. Sūkaramaṃsaṃ machasaṃ, sampannavarasūkaramaṃsaṃ syā.

[BJT Page 078]

[PTS Page 050]

"Samimukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ ’manāpadāyī labhate manāpa’nti. Manāpaṃ me bhante nibaddhatelakaṃ1 nāḷiyasākaṃ. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā"ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ ’manāpadāyī labhate manāpa’nti. Manāpo me bhante sālīnaṃ odano vicitakāḷako anekasūpo anekabyañjano. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā"ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ ’manāpadāyī labhate manāpa’nti. Manāpāni me bhante kāsikāni vatthāni. Tāni me bhagavā patigaṇhātu anukampaṃ upādāyā"ti. Paṭiggahesi bhagavā anukampaṃ upādāya.

"Sammukhā metaṃ bhante bhagavato sutaṃ, sammukhā paṭiggahītaṃ ’manāpadāyī labhate manāpa’nti. Manāpo me bhante pallaṅko goṇakatthato paṭikatthato paṭalikatthato kādalimigapavarapaccattharaṇo2 sauttaracchado ubhato lohitakūpadhāno. Api ca bhante mayampetaṃ jānāma’netaṃ bhagavato kappatī"ti. Idaṃ me bhante candanaphalakaṃ agghati adhikaṃ sahassaṃ. Taṃ me bhagavā patigaṇhātu anukampaṃ upādāyā"ti paṭiggahesi bhagavā anukampaṃ upādāya.

Atha kho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumodi:

46. Manāpadāyī labhate manāpaṃ yo ujjubhūtesu dadāti chandasā,
Acchādanaṃ sayanamathannapānaṃ3 nānappakārāni ca paccayāni.

47. Cattañca muttañca anaggahītaṃ4 khettūpame arahante viditvā,
So duccajaṃ sappuriso cajitvā manāpadāyī labhate manāpanti.

Atha kho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho uggo gahapati vesāliko aparena samayena kālamakāsi. Kālakato ca uggo gahapati vesāliko aññataraṃ manomayaṃ kāyaṃ upapajjī.

1. Nibbaṭṭatelakaṃ syā, nibbattatelakaṃ sīmu.

2. Kadalimigapavarapaccattharaṇo machasaṃ. Syā.

3. Sayana mantapānaṃ machasaṃ. 4. Anuggahītaṃ syā [PTS]

[BJT Page 080]

Tena kho pana samayena bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme atha kho uggo devaputto abhikkantāya rattiyā abhikkantavaṇṇo [PTS Page 051] kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho uggaṃ devaputtaṃ bhagavā etadavoca:

’Kacci te ugga yathādhippāyo’ti ’taggha me bhante yathādhippāyo’ti. Atha kho bhagavā uggaṃ devaputtaṃ gāthāhi ajjhabhāsi:

48. Manāpadāyī labhate manāpaṃ
Aggassa dātā labhate punaggaṃ,
Varassa dātā varalābhi hoti
Seṭṭhandado seṭṭhamupeti ṭhānaṃ.

49. Yo aggadāyī varadāyī seṭṭhadāyī ca yo naro,
Dīghāyu yasavā hoti yattha yatthūpapajjatī"ti.

5. 1. 5. 5

(Puññābhisandasuttaṃ)

(Sāvatthinidānaṃ:)

45. Pañcime bhikkhave puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame pañca?

Yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu piṇḍapātaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññāhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu vihāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu mañcapīṭhaṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ upasampajja viharati, appamāṇo tassa puññābhisando sukhassāhāro sovaggiko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Yassa bhikkhave bhikkhu gilānapacchayabhesajjaparikkhāraṃ paribhuñjamāno appamāṇaṃ cetosamādhiṃ [PTS Page 052] upasampajja viharati, appamāṇo tassa puññāhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Ime kho bhikkhave pañca puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti.

Imehi ca pana bhikkhave pañcahi puññāhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ: "ettako puññāhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati.

[BJT Page 082]

Seyyathāpi bhikkhave mahasamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ’ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhaka satasahassānī’ti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandho tveva saṅkhaṃ gacchati. Evameva kho bhikkhave imehi pañcahi puññābhisandehi kusalābhisandehi samannāgatassa ariyasāvakassa na sukaraṃ puññassa pamāṇaṃ gahetuṃ ’ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī’ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandho tveva saṅkhaṃ gacchatīti.

50. Mahodadhiṃ aparimitaṃ mahāsaraṃ
Bahubheravaṃ ratanagaṇānamālayaṃ,
Najjo yathā naragaṇa saṅghasevitā1
Puthū savantī upayanti sāgaraṃ.

51. [PTS Page 053] evaṃ naraṃ annadapānavatthadaṃ
Seyyā nisajjattharaṇassa dāyakaṃ,
Puññassa dhārā upayanti paṇḍitaṃ
Najjo yathā vārivahāva sāgaranti.

5. 1. 5. 6

(Pañcasampadāsuttaṃ)

(Sāvatthinidānaṃ)

46. Pañcimā bhikkhave sampadā. Katamā pañca? Saddhāsampadā, sīlasampadā, sutasampadā, cāgasampadā, paññāsampadā. Imā kho bhikkhave pañca sampadāti.

5. 1. 5. 7

(Pañcadhanasuttaṃ)

(Sāvatthinidānaṃ)

47. Pañcimāni bhikkhave dhanāni. Katamāni pañca? Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ

Katamañca bhikkhave saddhādhanaṃ? Idha bhikkhave ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ: "itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. Idaṃ vuccati bhikkhave saddhādhanaṃ.

Katamañca bhikkhave sīladhanaṃ? Idha bhikkhave ariyasāvako pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti idaṃ vuccati bhikkhave sīladhanaṃ.

Katamañca bhikkhave sutadhanaṃ? Idha bhikkhave ariyasāvako bahussuto hoti. Sutadharo sutasannicayo (ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ brahmacariyaṃ pakāsenti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Idaṃ vuccati bhikkhave sutadhanaṃ.

1. Macchagaṇasaṅghasevitā syā

Peyyālamukhehi saṅkhittaṃ catukkanipāte uruvelavagge dutiyasutte āgatanayena veditabbaṃ (piṭṭhaṅko 46)

[BJT Page 084]

Katamañca bhikkhave cāgadhanaṃ? Idha bhikkhave ariyasāvako vigatamala maccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgarato. Idaṃ vuccati bhikkhave cāgadhanaṃ.

Katamañca bhikkhave paññādhanaṃ? Idha bhikkhave ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Idaṃ vuccati bhikkhave paññādhanaṃ.

Imāni kho bhikkhave pañca dhanānīti.

52. [PTS Page 054] yassa saddhā tathāgate acalā suppatiṭṭhitā,
Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ.

53. Saṅghe pasādo yassatthi ujubhūtañca dassanaṃ,
Adaliddoti taṃ āhu amoghaṃ tassa jīvitaṃ.

54. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ,
Anuyuñjetha medhāvī saraṃ buddhānasāsanaṃ.

5. 1. 5. 8

(Alabbhanīyaṭhānasuttaṃ)

(Sāvatthinidānaṃ)

48. Pañcimāni bhikkhave alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca?

’Jarādhammaṃ mā jīrīti’ alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. ’Vyādhidhammaṃ mā vyādhīyī’ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. ’Maraṇadhammaṃ mā mīyī, ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenavi vā lokasmiṃ. Khayadhammaṃ mā khīyī’ti alabbhaniyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Nassanadhammaṃ mā nassī’ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Assutavato bhikkhave puthujjanassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati: na kho mayhamevekassa1 jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti’ sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū’ ti. So jarādhamme jiṇṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

1. Mayhevekassa syā, machasaṃ.

[BJT Page 086]

Puna ca paraṃ bhikkhave assutavato puthujjanassa [PTS Page 055] byādhidhammaṃ byādhīyati so byādhidhamme byādhite na iti paṭisañcikkhati: "na kho mayhamevekassa byādhidhammaṃ byādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ byādhidhammaṃ byādhīyati. Ahañceva kho pana byādhidhamme byādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So byādhidhamme byādhite socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati

Bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ bhikkhave assutavato puthujjanassa maraṇadhammaṃ mīyati so maraṇadhamme mate na iti paṭisañcikkhati: "na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ bhikkhave assutavato puthujjanassa khayadhammaṃ khīyati so khayadhamme khīṇe na iti paṭisañcikkhati: "na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe socati, kilamati, paridevati urattāḷiṃ kandati. Sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ bhikkhave assutavato puthujjanassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati: " na kho mayhamevakassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañcema kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Sutavato ca kho bhikkhave ariyasāvakassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati: "na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ. Kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So jarādhamme jiṇṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa vyādhidhammaṃ vyādhīyati so vyādhidhamme vyādhite itipaṭisañcikkhati:"na kho mayhamevekassa vyādhidhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañceva kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So vyādhidhamme vyādhite na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa maraṇadhammaṃ mīyati so maraṇadhamme mate itipaṭisañcikkhati:"na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa khayadhammaṃ khīyati so khayadhamme khīṇe itipaṭisañcikkhati:"na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ khayadhammaṃ [PTS Page 056] khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyaṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe na socati. Na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ bhikkhave sutavato ariyasāvakassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati: " na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe khīṇe na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpetīti.

1. Abbuhi syā, machasaṃ

[BJT Page 088]

Imāni kho bhikkhave pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasminti.

55. Na socanāya na paridevanāya attho alabbho1 api appakopi,
Socantamenaṃ dukhitaṃ viditvā2 paccatthikā attamanā bhavanti.

56. Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,
Paccatthikāssa dukhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.

57. Jappena mantena subhāsitena anuppadānena paveṇiyā ca,
Yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.

58. Sace pajāneyya alabbhaneyyo mayā ca 3 aññena vā esa attho
Asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi’dānīti. [PTS Page 057]

5. 1. 5. 9.

(Kosala suttaṃ)

49. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

() Atha kho aññataro puriso yena rājā pasenadi kosalo tenupasaṅkami. Upasaṅkamitvā rañño pasenadissa kosalassa upakaṇṇake ārocesi. "Mallikādevī deva5 kālakatā"ti.

Evaṃ vutte rājā pasenadi kosalo dukkhī dummano pattakkhandhoadhomukho pajjhāyanto appaṭibhāno nisīdi.

Atha kho bhagavā rajānaṃ pasenadiṃ kosalaṃ dukkhiṃ dummanaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca:

Pañcimāni bhikkhave alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca?

’Jarādhammaṃ mā jīrīti’ alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. ’Vyādhidhammaṃ mā vyādhīyī’ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. ’Maraṇadhammaṃ mā mīyī, ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenavi vā lokasmiṃ. Khayadhammaṃ mā khīyī’ti alabbhaniyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Nassanadhammaṃ mā nassī’ti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Assutavato mahārāja puthujjanassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati: na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti’ sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū’ ti. So jarādhamme jiṇṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa byādhidhammaṃ byādhīyati so byādhidhamme byādhite na iti paṭisañcikkhati: "na kho mayhamevekassa byādhidhammaṃ byādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ byādhidhammaṃ byādhīyati. Ahañceva kho pana byādhidhamme byādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So byādhidhamme byādhite socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati

Mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa maraṇadhammaṃ mīyati so maraṇadhamme mate na iti paṭisañcikkhati: "na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa khayadhammaṃ khīyati so khayadhamme khīṇe na iti paṭisañcikkhati: "na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe socati, kilamati, paridevati urattāḷiṃ kandati. Sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja, assutavato puthujjanassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati: " na kho mayhamevakassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañcema kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Sutavato ca kho mahārāja, ariyasāvakassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati: "na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, uppatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ. Kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya, kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So jarādhamme jiṇṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa vyādhidhammaṃ vyādhīyati so vyādhidhamme vyādhite itipaṭisañcikkhati:"na kho mayhamevekassa vyādhidhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañceva kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So vyādhidhamme vyādhite na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, sutavā ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa maraṇadhammaṃ mīyati so maraṇadhamme mate itipaṭisañcikkhati: "na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So maraṇadhamme mate na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, sutavā ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa khayadhammaṃ khīyati so khayadhamme khīṇe itipaṭisañcikkhati:"na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyaṃ. Amittāpi attamanā assu. Mittāpi dummanā assū "ti. So khayadhamme khīṇe na socati. Na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, ariyasāvako abbahī savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati: " na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati, gati, cuti, upapatti, sabbesaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye pi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. Amittāpi attamanā assu. Mittāpi dummanā assū"ti. So nassanadhamme naṭṭhe khīṇe na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja, sutavā ariyasāvako abbahī1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpetīti.

Imāni kho mahārāja, pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasminti.

Na socanāya na paridevanāya attho alabbho api appakopi,
Socantamenaṃ dukhitaṃ viditvā2 paccatthikā attamanā bhavanti.
Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,
Paccatthikāssa dukhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.
Jappena mantena subhāsitena anuppadānena paveṇiyā ca,
Yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.
Sace pajāneyya alabbhaneyyo mayā ca 3 aññena vā esa attho
Asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi’dānīti.

1. Attho idha labbhati syā attho idha labbhā [PTS] atthodhalabbhā machasaṃ. 2. Dukkhitaṃ viditvā syā 3. Mayā vā syā 4. Karomi idāni machasaṃ.

() Tena kho pana samayena mallikādvi kālakatā hoti syā, machasaṃ.

5. Deva devī syā

* Idha peyyālamukhena saṃkhittaṃ sabbaṃ alabbhanīyaṭhānasutte vuttanayena veditabbaṃ.

[BJT Page 090]

5. 1. 5. 10

(Sokasallaharaṇasuttaṃ)

50. Ekaṃ samayaṃ āyasmā nārado pāṭalīputte viharati kukkuṭārāme. Tena kho pana samayena muṇḍassa rañño bhaddā devī kālakatā hoti piyā manāpā so bhaddāya deviyā kālakatāya piyāya manāpāya neva nahāyati, 1 na vilimpati, na bhattaṃ bhuñjati, na kammantaṃ payojeti. Rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. Atha kho muṇḍo rājā piyakaṃ kosārakkha2 āmantesi: tena hi samma piyaka [PTS Page 058] bhaddāya deviyā sarīraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetha3 yathā mayaṃ bhaddāya deviyā sarīraṃ cirataraṃ passeyyāmāti. Evaṃ devāti kho piyako kosārakkho muṇḍassa rañño paṭissutvā bhaddāya deviyā sariraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujji.

Atha kho piyakassa kosārakkhassa etadahosi: "imassa kho muṇḍassa rañño bhaddā devī kālakatā piyā manāpā. So bhaddāya deviyā kālakatāya piyāya manāpāya neva nahāyāti, na vilimpati, na bhattaṃ bhuñjati, na kammantaṃ payojeti. Rattindivaṃ bhaddāya deviyā sarīre ajjhomucchito. Kaṃ nu kho muṇḍo rājā samaṇaṃ vā brāhmaṇaṃ vā payirupāseyya yassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti.

Atha kho piyakassa kosārakkhassa etadahosi: "ayaṃ kho āyasmā nārado pāṭalīputte viharati kukkuṭārāme. Taṃ kho pana āyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito vyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho ceva arahā ca. Yaṃ nūna muṇḍo rājā āyasmantaṃ nāradaṃ payirupāseyya, appevanāma muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti. Atha kho piyako kosārakkho yena muṇḍo rājā tenupasaṅkami. Upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca:

"Ayaṃ kho deva āyasmā nārado pāṭalīputte viharati kukkuṭārāme. Taṃ kho panāyasmantaṃ nāradaṃ evaṃ kalyāṇo kittisaddo abbhuggato: paṇḍito vyatto medhāvī kalyāṇapaṭibhāno vuddho ceva arahā ca. Yadi pana devo āyasmantaṃ nāradaṃ payirupāseyya, appevanāma devo āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā"ti.

Tena hi samma piyaka [PTS Page 059] āyasmantaṃ nāradaṃ paṭivedehi. Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ pubbe appaṭisaṃvidito upasaṅkamitabbaṃ maññeyyāti.

1. Nahāyati machasaṃ 2. Sokārakkhaṃ syā 3. Paṭikujjatha syā, machasaṃ

*Nāradasutta-uddāna;machasaṃ.

[BJT Page 092.]

Evaṃ devā’ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā yenāyasmā nārado tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho piyako kosārakkho āyasmantaṃ nāradaṃ etadavoca: imassa bhante muṇḍassa rañño bhaddā devī kālakatā piyā manāpā. So bhaddāya deviyā kālakatāya piyāya manāpāya neva nahāyati, na vilimpati, na bhattaṃ bhuñjati, na kammantaṃ payojeti. Rattindivaṃ bhaddāya deviyā sarire ajjhomucchito. Sādhu bhante āyasmā nārado muṇḍassa rañño tathā dhammaṃ desetu, yathā muṇḍo rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyā’ti

’Yassadāni piyaka muṇḍo rājā kālaṃ maññatī’ti,

Atha kho piyako kosārakkho uṭṭhāyāsanā āyasmantaṃ nāradaṃ abhivadetvā padakkhiṇaṃ katvā yena muṇḍo rājā tenupasaṅkami. Upasaṅkamitvā muṇḍaṃ rājānaṃ etadavoca: katāvakāso kho deva āyasmatā nāradena, yassadāni devo kālaṃ maññatī’ti.

’Tena hi samma piyaka bhadrāni bhadrāni yānāni yojāpehī’ti

Evaṃ devā’ti kho piyako kosārakkho muṇḍassa rañño paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā muṇḍaṃ rājānaṃ etadavoca: yuttāni kho te deva bhadrāni bhadrāni yānāni. Yassa’dāni devo kālaṃ maññatī’ti.

Atha kho muṇḍo rājā bhadraṃ yānaṃ1 abhirūhitvā bhadrehi yānehi2

Yena kukkuṭārāmo tena pāyāsi mahaccā rājānubhāvena āyasmannaṃ nāradaṃ dassanāya yāvatikā yānassa bhumi tāvatikaṃ yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

Atha kho muṇḍo rājā yenāyasmā nārado tenupasaṅkami. Upasaṅkamitvā āyasmanaṃ nāradaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ [PTS Page 060] nisinnaṃ kho muṇḍaṃ rājānaṃ āyasmā nārado etadavoca:

Pañcimāni mahārāja alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇenavā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamāni pañca?

Jarādhammaṃ mā jīrīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇenavā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Vyādhidhammaṃ mā vyādhīyīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Maraṇadhammaṃ mā mīyītī, alabbhaniyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Khaya dhammaṃ mā khīyīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmanena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Nassanadhammaṃ mā nassīti alabbhanīyaṃ ṭhānaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā buhmunā vā kenaci vā lokasminti.

1. Bhadraṃ bhadraṃ yānaṃ machasaṃ bhadrāni bhadrāni yānāni syā

2. Bhadrehi bhadrehi yānehi syā machasaṃ.

[BJT Page 094]

Assutavato kho mahārāja puthujjanassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe na iti paṭisañcikkhati: na kho mayhamevekassa1 jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahaṃ ceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantāpi nappavatteyyuṃ. 2 Amittā’pi attamanā assu. Mittā’pi dummanā assū’ti. So jarādhamme jiṇṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpeti.

Puna ca paraṃ mahārāja assutavato puthujjanassa vyādhidhammaṃ vyādhīyati so vyādhidhamme vyādhite na iti paṭisañcikkhati: na kho mayhamevekassa vyādhīdhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañceva kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ. Bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittāpi attamanā assu. Mittā’pi dummanā [PTS Page 061] assū’ti. So vyādhidhamme vyādhite socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho saviseta sokasallena attānaṃ yeva paritāpetīti.

Puna ca paraṃ mahārāja assutavato puthujjanassa maraṇadhammaṃ mīyati

So maraṇadhamme mate na iti paṭisañcikkhati: na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañceva kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ. Bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittāpi attamanā assu. Mittā’pi dummanā assū’ti. So maraṇadhamme mate socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho saviseta sokasallena attānaṃ yeva paritāpetīti.

Puna ca paraṃ mahārāja assutavato puthujjanassa khayadhammaṃ khīyati

So khayadhamme khīṇe na iti paṭisañcikkhati: na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañceva kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ. Bhattampi me nacchādeyya. Kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittāpi attamanā assu. Mittā’ pi dummanā assū ’ki. So khayadhamme khīṇe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho savisena sokasallena attānaṃ yeva paritāpetī ti.

Puna ca paraṃ mahārāja assutavato puthujjanassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe na iti paṭisañcikkhati: na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ,bhattampi me nacchādeyya, kāyepi dubbaṇṇiyaṃ okkameyya. Kammantā’ pi nappavatteyyuṃ. Amittā’ pi attamanā assu. Mittā ’pi dummanā assū’ ti. So nassanadhamme naṭṭhe socati, kilamati, paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati. Ayaṃ vuccati mahārāja assutavā puthujjano viddho saviseta sokasallena attānaṃ yeva paritāpetīti.

Sutavato ca kho mahārāja ariyasāvakassa jarādhammaṃ jīrati. So jarādhamme jiṇṇe iti paṭisañcikkhati, na kho mayhamevekassa jarādhammaṃ jīrati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ jarādhammaṃ jīrati. Ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ. Āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye’pi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittā’pi attamanā assu. Mittā’pi dummanā assū’ti so jarādhamme jiṇṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja sutavā ariyasāvako abbahi1 savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

1. Mayhevekassa machasaṃ 2. Nappavatteyya machasaṃ 3. Abbūhi machasaṃ

[BJT Page 096]

Puna ca paraṃ mahārāja sutavato ariyasāvakassa vyādhidhammaṃ vyādhīyati. So vyādhidhamme vyādhite iti paṭisañcikkhati: na kho mayhamevekassa vyādhidhammaṃ vyādhīyati. Atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbesaṃ sattānaṃ vyādhidhammaṃ vyādhīyati. Ahañcevaca kho pana vyādhidhamme vyādhite soceyyaṃ, kilameyyaṃ, parisoceyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye’pi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittā’pi attamanā assu. Mittā’pi dummanā assū’ti. So

Vyādhidhamme vyādhite na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati. Mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa maraṇadhammaṃ mīyati

So maraṇadhamme mate iti paṭisañcikkhati: na kho mayhamevekassa maraṇadhammaṃ mīyati. Atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbesaṃ sattānaṃ maraṇadhammaṃ mīyati. Ahañcevaca kho pana maraṇadhamme mate soceyyaṃ, kilameyyaṃ, parisoceyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye’pi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittā’pi attamanā assu. Mittā’pi dummanā assū’ti. So maraṇadhamme mate na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati. Mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa khayadhammaṃ khīyati

So khayadhamme khīṇe iti paṭisañcikkhati: na kho mayhamevekassa khayadhammaṃ khīyati. Atha kho yāvatā sattānaṃ āgati gati cuti uppatti, sabbesaṃ sattānaṃ khayadhammaṃ khīyati. Ahañcevaca kho pana khayadhamme khīṇe soceyyaṃ, kilameyyaṃ, parisoceyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye’pi dubbaṇṇiyaṃ okkameyya. Kammantā’pi nappavatteyyuṃ. Amittā’pi attamanā assu. Mittā ’pi dummanā assū ’ti. So khayadhamme khīṇe na socati, na kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

Puna ca paraṃ mahārāja sutavato ariyasāvakassa nassanadhammaṃ nassati. So nassanadhamme naṭṭhe iti paṭisañcikkhati: na kho mayhamevekassa nassanadhammaṃ nassati. Atha kho yāvatā sattānaṃ āgati gati cuti upapatti, sabbesaṃ sattānaṃ nassanadhammaṃ nassati. Ahañceva kho pana nassanadhamme naṭṭhe soceyyaṃ, kilameyyaṃ, parideveyyaṃ, urattāḷiṃ kandeyyaṃ, sammohaṃ āpajjeyyaṃ, bhattampi me nacchādeyya. Kāye ’pi dubbaṇṇiyaṃ okkameyya. Kammantā ’pi nappavatteyyuṃ. Amittā’ pi attamanā assu. Mittā’ pi dummanā assū ’ti. So nassanadhamme naṭṭhe na socati, na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati. Mahārāja sutavā ariyasāvako abbahi savisaṃ sokasallaṃ yena viddho assutavā puthujjano attānaṃ yeva paritāpeti. Asoko visallo ariyasāvako attānaṃ yeva parinibbāpeti.

[PTS Page 062] imāni kho mahārāja pañca alabbhanīyāni ṭhānāni samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti,

59. Na socanāya paridevanāya attho alabbho1 api appakopi
Socantamenaṃ dukhitaṃ viditvā paccatthikā attamanā bhavanti.

60. Yato ca kho paṇḍito āpadāsu na vedhati atthavinicchayaññū,
Paccatthikāssa dukhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.

61. Jappena mantena subhāsitena anuppadānena paveṇiyā vā,
Yathā yathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.

62. Sace pajāneyya alabbhaneyyo mayā ca aññena vā esaattho
Asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi’dānīti.

Evaṃ vutte muṇḍo rājā āyasmantaṃ nāradaṃ etadavoca: ko nāmo2 ayaṃ bhante dhammapariyāyo’ti?

Sokasallaharaṇo nāma ayaṃ mahārāja dhammapariyāyoti.

Taggha bhante sokasallaharaṇo, taggha bhante sokasallaharaṇo. Imaṃ hi me bhante dhammapariyāyaṃ sutvā sokasallaṃ pahīṇanti.

1. Attho’dhalabbhāmachasaṃ. 2. Ko nukho sīmu.

[BJT Page 098]

Atha kho muṇḍo rājā piyakaṃ kosārakkhaṃ āmantesi: "tenahi samma piyaka, bhaddāya deviyā sarīraṃ jhāpetha. Thūpaṃ cassā karotha. Ajjatagge" dāni

Mayaṃ nahāyissāma ceva vilimpissāma. Bhattaṃ ca bhuñjissāma. Kammante ca payojessāmā"ti.

[PTS Page 063] muṇḍarājavaggo pañcamo.

Tassuddānaṃ

Ādiyo sappuriso ca iṭṭhā manāpadāyībhisandaṃ,
Sampadāca dhanaṃ ṭhānaṃ kosalo nāradena cā’ti

Paṭhamo paṇṇāsako