[BJT Page 176]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
2. Dutiyaṃ paṇṇāsakaṃ
4. Theravaggo

Namo tassa bhagavato arahato sammāsambuddhassa

5. 2. 4. 1

(Rajanīya suttaṃ)

(Sāvatthinidānaṃ:)

31. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca katamehi pañcahi?

Rajanīye rajjani, dussanīye1 dussati, mohanīye2 muyhati, kuppanīye3 kuppati, madanīye majjati. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo cā’ti.

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?

[PTS Page 111]

Rajanīye na rajjati, dussanīye1 na dussati, mohanīye2 na muyhati, kuppanīye3 na kuppati, madanīye na majjati. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’ti.

5. 2. 4. 2

(Vītarāga suttaṃ)

(Sāvatthinidānaṃ)

32. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?

Avītarāgo hoti, avītadoso hoti, avītamoho hoti, makkhī ca, paḷāsī ca. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?

Vītarāgo hoti, vitadoso hoti. Vītamoho hoti, amakkhī ca, apaḷāsī ca. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

1. Dusanīye sīmu 2. Muhanīyo, sīmu 3. Kupanīye, sīmu.

[BJT Page 178]

5. 2. 4. 3

(Kuhaka suttaṃ)

(Sāvatthinidānaṃ:)

33. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?

Kuhako ca hoti, lapako ca, nemittiko ca, 1 nippesiko ca, lābhena lābhaṃ nijigiṃsitā2 ca. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpoca agaru ca abhāvanīyo cā’ti.

[PTS Page 112]

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca, garu ca bhāvanīyo ca. Katamehi pañcahi?

Na ca kuhako hoti, na ca lapako, na ca nemittiko, 1 na ca nippesiko, na ca lābhena lābhaṃ nijigiṃsitā. 2 Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

5. 2. 4. 4

(Assaddhasuttaṃ)

(Sāvatthi nidānaṃ:)

34. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca katamehi pañcahi?

Assaddho hoti, ahiriko hoti, anottappī hoti, kusito hoti, duppañño hoti. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca, agaru ca abhāvanīyo cā’ti.

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca katamehi pañcahi?

Saddho hoti, hirimā hoti, ottappī hoti, āraddhaviriyo hoti, paññavā hoti, imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārinaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’ti.

1. Nimittiko ca syā 2. Nijigīsitā machasaṃ

[BJT Page 180]

5. 2. 4. 5

(Akkhamasuttaṃ)

(Sāvatthinidānaṃ:)

35. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyoca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi?

Akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ. [PTS Page 113] imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo cā’ti.

Pañcahi bhikkhave dhammehi samannanāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?

Khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ. Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’ti.

5. 2. 4. 6

(Paṭisambhidāsuttaṃ)

(Sāvatthinidānaṃ:)

36. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi?

Atthapaṭisambhidāpatto1 hoti, dhammapaṭisamhidāpatto hoti. Niruttipaṭisamhidāpatto hoti.

Paṭibhānapaṭisamhidāpatto hoti. Yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇiyāni, tattha dakkho hoti analaso tatrūpāyāya vimaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’ti.

1. Atthapaṭisamhidāppatto machasaṃ

[BJT Page 182]

5. 2. 4. 7

(Sīlasuttaṃ)

(Sāvatthinidānaṃ:)

37. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā [PTS Page 114] pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacāriyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Catuntaṃ jhanānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī. Akasiralābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā’ti.

5. 2. 4. 8

(Therasuttaṃ)

(Sāvatthinidānaṃ:)

38. Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahujanāhitāya2paṭipanno hoti, bahujanāsukhāya3 bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Katamehi pañcahi:

Thero hoti rattaññu cirapabbajito. Ñāto hoti yasassī gahaṭṭhapabbajitānaṃ4bahujanaparivāro. Lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 5 Micchādiṭṭhiko hoti viparītadassano. So bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti. Thero bhikkhu rattaññu cirapabbajitotipissa [PTS Page 115 6]diṭṭhānugatiṃ āpajjanti. Ñāto thero bhikkhu yasassī gahaṭṭhapabbajitānaṃ. 2Bahujanaparivārotipissa6 diṭṭhānugatiṃ āpajjanti. Lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānantipissa 6diṭṭhānugatiṃ āpajjanti. Bahussuto thero bhikkhu sutadharo sutasannicayotipissa6 diṭṭhānugatiṃ āpajjanti.

1. Dhātā machasaṃ 2. Bahujana ahitāya machasaṃ 3. Bahujana asukhāya machasaṃ 4. Sagahaṭṭhapabbajitānaṃ machasaṃ

5. Appaṭividdhā machasaṃ 6. Itipissa machasaṃ

[BJT Page 184]

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti. 1

Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Katamehi pañcahi: thero hoti rattaññu cirapabbajito. Ñāto hoti yasassī gahaṭṭhapabbajitānaṃ2bahujanaparivāro. Lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā3kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Sammādiṭṭhiko hoti aviparītadassano.

So bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti. Thero bhikkhu rattaññu cirapabbajitotipissa5 diṭṭhānugatiṃ āpajjanti. Ñāto thero bhikkhu yasassī gahaṭṭhapabbajitānaṃ bahujanaparivārotipissa5 diṭṭhānugatiṃ āpajjanti. Lābhī thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ bahussuto thero bhikkhu sutadharo sutasannicayotipissa5 diṭṭhānugatiṃ āpajjanti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya [PTS Page 116] bahuno janassa atthāya hitāya sukhāya devamanussānanti.

5. 2. 4. 9

(Paṭhamasekhasuttaṃ)

(Sāvatthinidānaṃ:)

39. Pañcime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame pañca:

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati. Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

Pañcime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame pañca: na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati. Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

1. Devamanussānaṃ machasaṃ 2. Sagahaṭṭhapabbajitānaṃ machasaṃ

3. Sātthaṃ savyañjanaṃ machasaṃ 4. Dhātā machasaṃ 5. Iti pissa machasaṃ

[BJT Page 186]

5. 2. 4. 10

(Dutiyasekhasuttaṃ)

(Sāvatthinidānaṃ:)

40. Pañcime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame pañca:

Idha bhikkhave sekho bhikkhu bahukicco hoti bahukaraṇīyo vyatto kiṃkaraṇīyesu. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave paṭhamo dhammo sekhassa bhikkhuno parihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu appamattakena kammena divasaṃ atināmeti. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ [PTS Page 117] cetosamathaṃ ayaṃ bhikkhave dutiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati

Puna ca paraṃ bhikkhave sekho bhikkhu saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu atikālena1 gāmaṃ pavisati, atidivā paṭikkamati. Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ bhikkhave catuttho dhammo sekhassa bhikkhuno parihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu yāyaṃ kathā ābhisallekhikā2 cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyāramhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpāya3 kathāya na nikāmalābhī hoti kicchalābhī 4kasiralābhī. 5 Riñcati paṭisallānaṃ. Nānuyuñjati ajjhattaṃ ceto samathaṃ. Ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno parihānāya saṃvattati. Ime kho bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

Pañcime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame pañca: idha bhikkhave sekho bhikkhu na bahukicco hoti na bahukaraṇīyo viyatto kiṃ karaṇīyesu. Na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave paṭhamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu na appamattakena kammena divasaṃ atināmeti, na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave dutiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

1. Akālena machasaṃ 2. Abhisallekhikā syā, sīmu

3. Evarūpiyā machasaṃ, sīmu 4. Na akicchalābhī machasaṃ 5. Na akasiralābhī machasaṃ

[BJT Page 188]

Puna ca paraṃ bhikkhave sekho bhikkhu asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihīsaṃsaggena. Na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ [PTS Page 118] cetosamathaṃ. Ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho nātikālena2 gāmaṃ pavisati, nātidivā paṭikkamati. Na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave catuttho dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

Puna ca paraṃ bhikkhave sekho bhikkhu yāyaṃ kathā ābhisallekhikā2cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā paviveka kathā asaṃsaggakathā viriyāramhakathā silakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇassakathā, evarūpāya3 kathāya nikāmalābhī hoti akicchalābhī akasiralābhī na riñcati paṭisallānaṃ. Anuyuñjati ajjhattaṃ cetosamathaṃ. Ayaṃ bhikkhave pañcamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.

Ime kho bhikkhave pañcadhammā sekhassa bhikkhuno aparihānāya saṃvattati.

Theravaggo catuttho

Tassuddānaṃ:

Rajanīyaṃ vītarāgā kuhako’saddha akkhamā4
Paṭisamhidā ca sīlena thero sekhā pare duveti.

1. Na atikālena machasaṃ 2. Abhisallekhikā syā, sīmu

3. Evarūpiyā machasaṃ,sīmu. 4. Rajanīyo cītarāgo kuhakāssaddha akkhamā machasaṃ