[BJT Page 190]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
2. Dutiyaṃ paṇṇāsakaṃ
5. Kakudhavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 2. 5. 1

(Paṭhamasampadāsuttaṃ)

(Sāvatthinidānaṃ)

41. Pañcimā bhikkhave sampadā. Katamā pañca?

Saddhāsampadā sīlasampadā sutasampadā cāgasampadā paññāsampadā. Imā kho bhikkhave pañca sampadāti.

[PTS Page 119]

5. 2. 5. 2. (Dutiyasampadāsuttaṃ)

(Sāvatthi nidānaṃ:)

42. Pañcimā bhikkhave sampadā. Katamā pañca?

Sīlasampadā samādhisampadā paññāsampadā vimuttisampadā. Vimuttiñāṇadassanasampadā. Imā kho bhikkhave pañca sampadāti.

5. 2. 5. 3

(Aññabyākaraṇasuttaṃ)

(Sāvatthinidānaṃ)

43. Pañcimāni bhikkhave aññabyākaraṇāni. 1 Katamāni pañca?

Mandattā momuhattā aññaṃ byākaroti, pāpiccho icchāpakato aññaṃ byākaroti, ummādā cittavikkhepā aññaṃ byākaroti, adhimānena aññaṃ byākaroti, sammadeva aññaṃ byākaroti. Imāni kho bhikkhave pañca aññabyākaraṇānīti. 2

5. 2. 5. 4

(Phāsuvihārasuttaṃ)

(Sāvatthinidānaṃ:)

44. Pañcime bhikkhave phāsuvihārā. Katame pañca?

Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vupasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yantaṃ ariyā ācikkhanti upakkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave pañca phāsuvihārāti.

1. Aññābyākaraṇāni machasaṃ sīmu. 2. Aññābyākaraṇānīti machasaṃ. Sīmu

[BJT Page 192]

5. 2. 5. 5

(Akuppasuttaṃ)

(Sāvatthinidānaṃ:)

45. Pañcahi bhikkhave dhammehi samannāgato bhikkhu na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi:

[PTS Page 120]

Idha bhikkhave bhikkhu atthapaṭisamhidāpatto1 hoti, dhammapaṭisamhidāpatto hoti, niruttipaṭisamhidāpatto hoti, paṭibhānapaṭisamhidāpatto hoti, yathā vimuttaṃ cittaṃ paccavekkhati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na cirasseva akuppaṃ paṭivijjhatiti.

5. 2. 5. 6

(Dutiya akuppasuttaṃ)

(Sāvatthinidānaṃ:)

46. Pañcahi bhikkhave dhammehi samannāgato bhikkhu ānāpānasatiṃ āsevanto na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi:

Idha bhikkhave bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu. Appāhāro hoti anodarikattaṃ anuyutto. Appamiddho hoti jāgariyaṃ anuyutto. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā2 vavasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Yathāvimuttaṃ cittaṃ paccavekkhati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpānasatiṃ āsevanto na cirasseva akuppaṃ paṭivijjhatiti.

5. 2. 5. 7

(Tatiya akuppasuttaṃ)

(Sāvatthinidānaṃ:)

47. Pañcahi bhikkhave dhammehi samannāgato bhikkhu ānāpānasatiṃ bhāvento na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi:

Idha bhikkhave bhikkhu appaṭṭho hoti appakicco subharo susantoso jīvitaparikkhāresu. Appāhāro hoti anodarikattaṃ anuyutto. Appamiddho hoti jāgariyaṃ anuyutto. [PTS Page 121] yāyaṃ kathā ābhisallekhikā3cetovivaraṇasappāyā seyyathīdaṃ.? Appicchakathā santuṭṭhīkathā pavivekathā asaṃsaggakathā viriyāramhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇassakathā, evarūpāya4 kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Yathāvimuttaṃ cittaṃ paccavekkhati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpānasatiṃ bhāvento na cirasseva akuppaṃ paṭivijjhatī’ti.

1. Paṭisambhidāppatto machasaṃ (sabbattha) 2. Dhātā machasaṃ

3. Abhisallekhikā syā sīmu 4. Evarūpiyā machasā sīmu.

[BJT Page 194]

5. 2. 5. 8

(Catuttha akuppasuttaṃ)

(Sāvatthinidānaṃ)

48. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu ānāpānasatiṃ bahulīkaronto na cirasseva akuppaṃ paṭivijjhati. Katamehi pañcahi?

Idha bhikkhave, bhikkhu appaṭṭho hoti appakicco subharo hoti susantoso jīvitaparikkhāresu. Appāhāro hoti ānodarikattaṃ anuyutto. Appamiddho hoti jāgariyaṃ anuyutto. Āraññako hoti. Pantasenāsano. Yathāvimuttacittaṃ paccavekkhati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ānāpānasatiṃ bahulīkaronto na cirasseva akuppaṃ paṭivijjhatīti.

5. 2. 5. 9

(Sīhasuttaṃ)

(Sāvatthinidānaṃ:)

49. Sīho bhikkhave migarājā sāyanhasamayaṃ āsayā nikkhamati. Āsayā nikkhamitvā vijamhati. Vijamhitvā samannā catuddisaṃ anuviloketi. Samantā catuddisaṃ anuviloketvā tikkhattuṃ sīhanādaṃ nadati. Tikkhattuṃ sīhananādaṃ naditvā gocarāya pakkamati.

So hatthissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ mahisassa1 cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Gavassa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Dīpissa cepi pahāraṃ deti, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Khuddakānaṃ [PTS Page 122] cepi pāṇānaṃ pahāraṃ deti antamaso sasabiḷārānampi, sakkaccaññeva pahāraṃ deti no asakkaccaṃ. Taṃ kissa hetu? Mā me yoggapatho nassāti.

Sihoti kho bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammā sambuddhassa. Yaṃ kho bhikkhave tathāgato parisāya dhammaṃ deseti, idamassa hoti sīhanādasmiṃ.

Bhikkhūnaṃ cepi bhikkhave tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ. Bhikkhunīnaṃ cepi bhikkhave tathāgato dhammaṃ deseti. Sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ upāsakānaṃ cepi bhikkhave tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ. Upāsikānañcepi bhikkhave tathāgato dhammaṃ deseti, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ. Puthujjanānañcepi bhikkhave tathāgato dhammaṃ deseti antamaso annahāranesādānampi, sakkaccaññeva tathāgato dhammaṃ deseti no asakkaccaṃ taṃ kissa hetu? Dhammagaru bhikkhave tathāgato dhammagāravoti.

1. Mahiṃsassa machasaṃ

[BJT Page 196]

5. 2. 5. 10

(Kakudhasuttaṃ)

50. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena kakudho nāma koliyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti: seyyathāpi nāma dve vā tīṇivā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena nevattānaṃ no paraṃ vyābādheti.

Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ [PTS Page 123] ṭhito kho kakudho devaputto āyasmantaṃ mahāmoggallānaṃ etadavoca: devadattassa bhante evarūpaṃ icchāgataṃ uppajji "ahaṃ bhikkhusaṅghaṃ pariharissāmi " ti. Sahacittuppādā ca bhante devadatto tassā iddhiyā parihīno’ti. Idamavoca kakudho devaputto idaṃ vatvā āyasmantaṃ mahāmoggallānaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca:

"Kakudho nāma bhante, koliyaputto mamaṃ upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāva paṭilābho hoti: seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena nevattānaṃ no paraṃ vyābādheti. Atha kho bhante kakudho devaputto yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho bhante kakudho devaputto maṃ etadavoca: devadattassa bhante, evarūpaṃ icchāgataṃ uppajji ’ahaṃ bhikkhusaṅghaṃ pariharissāmi’ti sahacittuppādā ca bhante devadatto tassā iddhiyā parihīno’ti. Idamavoca bhante, kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi"ti.

Kiṃ pana te moggallāna, kakudho devaputto cetasā ceto paricca vidito. Yaṃ kiñci kakudho devaputto bhāsati, sabbaṃ taṃ tatheva hoti no aññathāti?

" Cetasā ceto paricca vidito me bhante kakudho devaputto. Yaṃ kiñci kakudho devaputto bhāsati, sabbaṃ taṃ tatheva hoti no aññathā’ti. Rakkhassetaṃ moggallāna vācaṃ. 1 Idāni so moghapuriso attanāva attānaṃ pātukarissatiti.

1. Rakkhassetaṃ moggallāna vācaṃ rakkhassetaṃ

Moggallāna vācaṃ machasaṃ vinayapiṭakepi

[BJT Page 198]

Pañcime moggallāna satthāro santo saṃvijjamānā lokasmiṃ. Katame pañca: [PTS Page 124] idha moggallāna, ekacco sattā aparisuddhasīlo samāno parisuddhasīlombhiti paṭijānāti, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti " ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathannu1 mayaṃ tena samudācareyyāma. Sammannati kho pana civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumova tena paññāyissatī"ti. Evarūpaṃ kho pana moggallāna, satthāraṃ sāvakā sīlato rakkhananti. Evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. (1)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhājīvo samāno parisuddhājivomhiti paṭijānāti, parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti. Tamenaṃ sāvakā evaṃ jānanti " ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhiti paṭijānāti, parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Amanāpaṃ, yaṃ kho panassa amanāpaṃ kathannu mayaṃ tena samudācareyyāma. Sammannati kho pana civarapiṇḍapātasenāsana gilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati tumova tena paññāyissati"ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā ājīvato rakkhanti. Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. (2)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti, parisuddho me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Tamenaṃ sāvakā evaṃ jānanti "ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno [PTS Page 125] parisuddhadhammadesanomhīti paṭijānāti, parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathannu taṃ mayaṃ tena samudācareyyāma. Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati, tumova tena paññāyissati"ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā dhammadesanato rakkhanti. Evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati (3)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti, parisuddhaṃ me veyyākaraṇaṃ paridotaṃ asaṃkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti "ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti, parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma,

1. Kathaṃ naṃ machasaṃ

[BJT Page 200]

Nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ kathannu taṃ mayaṃ tena samudācareyyāma. Sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati, tumova tena paññāyissati "ti. Evarūpaṃ kho moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti. Evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati. (4)

Puna ca paraṃ moggallāna, idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti. Tamenaṃ sāvakā evaṃ jānanti "ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañaṇadassanomhīti paṭijānāti, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti. Mayaṃ ceva kho pana gihīnaṃ āroceyyāma, nāssassa manāpaṃ. Yaṃ kho panassa amanāpaṃ, kathannu taṃ mayaṃ tena samudācareyyāma. [PTS Page 126] sammannati kho pana civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena. Yaṃ tumo karissati, tumova tena paññāyissati"ti. Evarūpaṃ kho moggallāna, satthāraṃ sāvakā ñāṇadassanato rakkhanti. Evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati (5)

Ime kho moggallāna, pañca satthāro santo saṃvijjamānā lokasmiṃ.

Ahaṃ kho pana moggallāna, parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi, parisuddhaṃ me sīlaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā sīlato rakkhanti. Na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi.

Parisuddhājīvo samāno parisuddhājivomhīti paṭijānāmi, parisuddho me ājīvo pariyodāto asaṃkiliṭṭhoti. Na ca maṃ sāvakā ājīvato rakkhanti. Na cāhaṃ sāvakehi ājīvato rakkhaṃ paccāsiṃsāmi.

Parisuddhadhammadesano samāno parisuddhadhammadenomhīti paṭijānāmi, parisuddhā me dhammadesanā pariyodātā asaṃkiliṭṭhāti. Na ca maṃ sāvakā dhammadesanato rakkhanti. Na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsiṃsāmi.

Parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi, parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā veyyākaraṇato rakkhanti. Na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi.

Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi, parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṃkiliṭṭhanti. Na ca maṃ sāvakā ñāṇadassanato rakkhanti. Na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti.

Kakudhavaggo pañcamo

Tassuddānaṃ:

[PTS Page 127]

Dve sampadā viyākaraṇaṃ phāsukuppena pañcamaṃ 1

Sutaṃ katā araññena siho ca kakudho2 dasāti.
Dutiyaṃ paṇṇāsakaṃ niṭṭhītaṃ.

1. Phāsu akuppa pañcamaṃ machasaṃ 2. Sīhabuddhena dasāti sīmu