[BJT Page 220]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
3. Tatiyaṃ paṇṇāsakaṃ
2. Andhakavindavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5.3.2.1

(Kulūpagasuttaṃ)

(Sāvatthinidānaṃ)

11. Pañcahi bhikkhave, dhammehi samannāgato kulūpago bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca. Katamehi pañcahi:

Asanthutavissāsī1 ca hoti, anissaravikappī ca, viyatthupasevī2ca, upakaṇṇakajappī ca, atiyācanako ca.

Imehi kho bhikkhave pañcahi dhammehi samannāgato kulūpago bhikkhu kulesu appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Pañcahi bhikkhave, dhammehi samannāgato kulūpago bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Na asanthutavissāsī1 ca hoti, na anissaravikappī ca, na viyatthupasevī2 ca, na upakaṇṇakajappi ca, na atiyācanako ca.

[PTS Page 137]

Imehi kho bhikkhave, pañcahi dhammehi samannāgato kulūpago bhikkhu kulesu piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

5. 3. 2. 2

(Pacchāsamaṇasuttaṃ)

(Sāvatthinidānaṃ)

12. Pañcahi bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo. Katamehi pañcahi:

Atidūre vā gacchati accāsanne vā, na pattapariyāpannaṃ gaṇhāti, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.

Pañcahi bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo. Katamehi pañcahi:

Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhāti, āpattisāmantā bhaṇamānaṃ nivāreti, bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamugo.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabboti.

.

1. Asanthavavissāsī machasaṃ.

. 2. Vissaṭaṭhupasevī machasaṃ

[BJT Page 222]

5. 3. 2. 3

(Sammāsamādhisuttaṃ)

(Sāvatthinidānaṃ)

13. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi:

Idha bhikkhave, bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo, phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgatato bhikkhu abhabbo sammāsamādhiṃ upasampajja viharituṃ.

Pañcahi bhikkhave, dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharituṃ. Katamehi pañcahi:

[PTS Page 138]

Idha bhikkhave, bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu bhabbo sammāsamādhiṃ upasampajja viharitunti.

5. 3. 2. 4

(Andhakavindasuttaṃ)

14. Ekaṃ samayaṃ bhagavā magadhesu viharati andhakavinde. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca:

Ye te ānanda bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo ānanda bhikkhū pañcasu dhammesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbā. Katamesu pañcasu:

"Etha tumhe āvuso, sīlavā hotha pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā, aṇumattesu vajjesu bhayadassāvino samādāya sikkhatha sikkhāpadesuti" iti pātimokkhasaṃvare samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

"Etha tumhe āvuso, indriyesu guttadvārā viharatha ārakkhasatino nipakkasatino sārakkhitamānasā satārakkhena cetasā samannāgatāti. " Iti indriyasaṃvare samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

[BJT Page 224]

"Etha tumhe āvuso, appabhassā hotha bhasse pariyantakārinoti" iti bhassapariyante samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

"Etha tumhe āvuso, āraññakā hotha araññe vanapatthāni1pantāni senāsanāni paṭisevathā"ti iti kāyavupakāse samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

"Etha tumhe āvuso, sammādiṭṭhikā hotha sammādassanena samannāgatāti" iti sammādassane samādapetabbā, nivesetabbā, patiṭṭhāpetabbā.

[PTS Page 139]

Ye te ānanda, bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ, te vo ānanda bhikkhū imesu pañcasu dhammesu samādapetabbā, nivesetabbā, patiṭṭhāpetabbāti.

5. 3. 2. 5

(Maccharīsuttaṃ)

(Sāvatthinidānaṃ)

15. Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye: katamehi pañcahi:

Āvāsamaccharinī hoti, kulamaccharinī hoti, lābhamaccharinī hoti, vaṇṇamaccharinī hoti, dhammamaccharinī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathabhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Na āvāsamaccharinī hoti, na kulamaccharinī hoti, na lābhamaccharinī hoti, na vaṇṇamaccharini hoti, na dhammamaccharinī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 6

(Vaṇṇasuttaṃ)

(Sāvatthinidānaṃ)

16. Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti. Ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti. Saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

1. Araññavanapatthāni machasaṃ.

[BJT Page 226]

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, [PTS Page 140] anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuṇī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 7

(Issukīsuttaṃ)

(Sāvatthinidānaṃ)

17. Pañcahi bhikkhave dhammehi samannāgatā bhikkhuṇī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, issukinī ca hoti, maccharinī ca, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anissukī ca hoti, amaccharinī ca, saddhādeyyaṃ na vinipāteni.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhuṇī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 8

(Micchādiṭṭhikasuttaṃ)

(Sāvatthinidānaṃ)

18. Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchādiṭṭhikā ca hoti, micchāsaṅkappā ca, saddhādeyyaṃ vinipāteti.

[BJT Page 228]

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

[PTS Page 141]

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammādiṭṭhikā ca hoti, sammāsaṅkappā ca, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammahi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 9

(Micchāvācā suttaṃ)

(Sāvatthinidānaṃ)

19. Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvācā ca hoti, micchākammantā ca, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvācā ca hoti, sammā kammantā ca, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

5. 3. 2. 10

(Micchāvāyāma suttaṃ)

(Sāvatthinidānaṃ)

20. Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, micchāvāyāmā ca hoti, micchāsatinī ca, saddhādeyyaṃ vinipāteti.

[PTS Page 142]

[BJT Page 230]

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, sammāvāyāmā ca hoti, sammāsatinī ca, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ saggeti.

Andhakavindavaggo dutiyo.

Tasasuddānaṃ:

Kulūpago, pacchāsamaṇo samādhi andhakavindaṃ

Macchari vaṇṇanā issā diṭṭhivācāya vāyāmāti. 1

1. Vāyāmo sīmu.