[BJT Page 232]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
3. Tatiyaṃ paṇṇāsakaṃ
3. Gilānavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 3. 3. 1

(Gilānasuttaṃ)

21. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yena gilānasālā tenupasaṅkami. Addasā kho bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ. Disvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi:

Yaṃ kañci1 bhikkhave dubbalaṃ2 gilānakaṃ pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ: na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ sayaṃ abhiññā sacchikatvā upasampajja viharissatīti katamehi pañca:

Idha bhikkhave bhikkhu asubhānupassī kāye viharati, āhāre paṭikkūlasaññī, sabbaloke anabhiratasaññī, [PTS Page 143] sabbasaṃkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.

Yaṃ kañci1 bhikkhave dubbalaṃ2 gilānakaṃ ime pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ: na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ sayaṃ abhiññā sacchikatvā upasampajja viharissatīti.

5. 3. 3. 2

(Satisūpaṭṭhitasuttaṃ)

(Sāvatthinidānaṃ)

22. Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā pañca dhamme bhāveti, pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upadisese anāgāmitā. Katame pañca:

Idha bhikkhave bhikkhuno ajjhattaṃ yeva sati sūpaṭṭhitā hoti, dhammānaṃ udayatthagāminiyā paññāya asubhānupassī kāye viharati, āhāre paṭikkūlasaññi, sabbaloke anabhiratasaññī, sabbasaṃkhāresu aniccānupassī.

Yo hi koci bhikkhave bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.

1. Yaṃkiñci syā 2. Bhikkhuṃ dubbalaṃ machasaṃ.

[BJT Page 234]

5. 3. 3. 3

(Dūpaṭṭhākagilānasuttaṃ)

(Sāvatthinidānaṃ)

23. Pañcahi bhikkhave dhammehi samannāgato gilāno dūpaṭṭhāko1 hoti. Katamehi pañcahi:

Asappāyakārī hoti sappāye mattaṃ na jānāti. Bhesajjaṃ na paṭisevitā hoti. Atthakāmassa gilānūpaṭṭhākassa na yathābhūtaṃ ābādhaṃ āvīkattā hoti. Abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhito’ti uppannānaṃ vā sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti.

[PTS Page 144]

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilāno dūpaṭṭhāko hoti.

Pañcahi bhikkhave dhammehi samannāgato gilāno sūpaṭṭhāko hoti. Katamehi pañcahi:

Sappāyakārī hoti. Sappāye mattaṃ jānāti. Bhesajjaṃ paṭisevitā hoti. Atthakāmassa gilānūpaṭṭhākassa yathābhūtaṃ ābādhaṃ āvīkattā hoti: abhikkamantaṃ vā abhikkamatīti, paṭikkamantaṃ vā paṭikkamatīti, ṭhitaṃ vā ṭhitoti. Uppannānaṃ vā sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilāno sūpaṭṭhāko hotīti.

5. 3. 3. 4

(Gilānūpaṭṭhākasuttaṃ)

(Sāvatthinidānaṃ)

24. Pañcahi bhikkhave dhammehi samannāgato gilānūpaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi:

Na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ. Sappayāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti. Āmisantaro gilānaṃ upaṭṭhahati no mettacitto. Jegucchi hoti uccāraṃ vā passāvaṃ vā vantaṃ vā khelaṃ vā nīharituṃ na paṭibalo2 hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilānūpaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

1. Dupaṭṭhāko [PTS] syā 2. Nappaṭibalo machasaṃ

[BJT Page 236]

Pañcahi bhikkhave dhammehi samannāgato gilānūpaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ. Katamehi pañcahi:

Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ. Sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti. Mettacitto gilānaṃ upaṭṭhahati no āmisantaro. Ajegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā khelaṃ vā nīharitūṃ. Paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ. Samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

[PTS Page 145]

Imehi kho bhikkhave pañcahi dhammehi samannāgato gilānūpaṭṭhāko alaṃ gilānaṃ upaṭṭhātunti.

5. 3. 3. 5

(Paṭhama āyussasuttaṃ)

(Sāvatthi nidānaṃ)

25. Pañcime bhikkhave dhammā anāyussā. Katame pañca:

Asappāyakāri hoti, sappāye mattaṃ na jānāti, aparinatabhojī ca hoti, akālacāri ca hoti, abrahmacārī ca. Ime kho bhikkhave pañca dhammā anāyussā.

Pañcime bhikkhave dhammā āyussā. Katame pañca:

Sappāyakārī hoti, sappāye mattaṃ jānāti, parinatabhojī ca hoti, kālacāri ca hoti, brahmacāri ca. Ime kho bhikkhave pañca dhammā āyussā ti.

5. 3. 3. 6

(Dutiya āyussasuttaṃ)

(Sāvatthinidānaṃ)

26. Pañcime bhikkhave dhammā anāyussā. Katame pañca:

Asappāyakārī hoti, sappāye mattaṃ na jānāti, aparinatabhojī ca hoti, dussīlo ca, pāpamitto ca. Ime kho bhikkhave pañca dhammā anāyussā.

Pañcime bhikkhave dhammā āyussā, katame pañca:

Sappāyakārī hoti, sappāye mattaṃ jānāti, parinatabhojī ca hoti, sīlavā ca, kalyāṇamitto ca. Ime kho bhikkhave pañca dhammā āyussā ti.

 1. Apariṇatabhogīca sīmu.

[BJT Page 238]

5. 3. 3. 7.

(Vapakāsasuttaṃ)

(Sāvatthinidānaṃ)

27. Pañcahi bhikkhave dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi:

Idha bhikkhave bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇaḍapātena, asantuṭṭho hoti itaritarena senāsanena, asantuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, kāmasaṅkappabahulo ca viharati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu nālaṃ saṅghamhā vapakāsituṃ.

Pañcahi bhikkhave dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsituṃ. Katamehi pañcahi:

[PTS Page 146]

Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, nekkhammasaṅkappabahulo ca viharati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu alaṃ saṅghamhā vapakāsitunti.

5. 3. 3. 8

(Samaṇadukkha sukha suttaṃ)

(Sāvatthinidānaṃ)

28. Pañcimāni bhikkhave samaṇadukkhāni. Katamāni pañca:

Idha bhikkhave bhikkhu asantuṭṭho hoti itarītarena cīvarena, asantuṭṭho hoti itarītarena piṇḍapātena, asantuṭṭho hoti itarītarena senāsanena, asantuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, anabhirato ca brahmacariyaṃ carati. Imāni kho bhikkhave pañca samaṇadukkhāni.

Pañcimāni bhikkhave samaṇasukhāni. Katamāni pañca:

Idha bhikkhave bhikkhu santuṭṭho hoti itarītarena cīvarena, santuṭṭho hoti itarītarena piṇḍapātena, santuṭṭho hoti itarītarena senāsanena, santuṭṭho hoti itarītarena gilānapaccayabhesajjaparikkhārena, abhirato ca brahmacariyaṃ carati. Imāni kho bhikkhave pañca samaṇasukhānī ti.

[BJT Page 240]

5. 3. 3. 9

(Parikuppasuttaṃ)

(Sāvatthinidānaṃ)

29. Pañcime bhikkhave āpāyikā nerayikā parikuppā atekicchā. Katame pañca:

Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahaṃ1 jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppaditaṃ hoti, saṅgho bhinno hoti.

Ime kho bhikkhave pañca āpāyikā nerayikā parikuppā atekicchā ti.

[PTS Page 147]

5. 3. 3. 10

(Sampadāsuttaṃ)

(Sāvatthinidānaṃ)

30. Pañcimāni bhikkhave byasanāni. Katamāni pañca:

Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ. Na bhikkhave sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. 2

Sīlabyasanahetu vā bhikkhave sattā diṭṭhibyasanahetu vā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.2

Imāni kho bhikkhave pañca byasanāni.

Pañcimā bhikkhave sampadā. Katamā pañca:

Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā.

Na bhikkhave sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Sīlasampadāhetu vā bhikkhave sattā diṭṭhisampadā hetu vā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

Imā kho bhikkhave pañca sampadāti.

Gilānavaggo tatiyo.

Tassuddānaṃ:

1. Gilāno satipaṭṭhānaṃ dve upaṭṭhākā dvāyusā

Vapakāsasamaṇasukhāni parikuppo ca sampadāti.

1. Arahā syā 2. Upapajjanti sīmu.