[BJT Page 242]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
3. Tatiyaṃ paṇṇāsakaṃ
4. Rājavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 3. 4. 1

(Paṭhamacakkānuvattanasuttaṃ)

(Sāvatthinidānaṃ)

31. Pañcahi bhikkhave aṅgehi samannāgato rājā cakkavatti dhammeneva cakkaṃ pavatteti. 1 Taṃ hoti cakkaṃ [PTS Page 148] appativattiyaṃ2 kenaci manussabhūtena paccatthikena pāṇinā. Katamehi pañcahi:

Idha bhikkhave rājā cakkavattī atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca,

Imehi kho pañcahi aṅgehi samannāgato rājā cakkavattī dhammeneva cakkaṃ vatteti. Taṃ hoti cakkaṃ appativattiyaṃ2 kenaci manussabhutena paccatthikena pāṇinā

Evameva kho bhikkhave pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamehi pañcahi:

Idha bhikkhave tathāgato arahaṃ sammāsambuddho atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū.

Imehi kho bhikkhave pañcahi dhammehi samannāgato tathāgato arahaṃ sammāsambuddho dhammeneva anuttaraṃ dhammavakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ2 samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

5. 3. 4. 2

(Dutiyacakkānuvattanasuttaṃ)

(Sāvatthinidānaṃ)

32. Pañcahi bhikkhave aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti. Taṃ hoti cakkaṃ appativattiyaṃ2kenaci manussabhutena paccatthikena pāṇinā. Katamehi pañcahi:

Idha bhikkhave rañño cakkavattissa jeṭṭho putto atthaññū ca hoti, dhammaññū ca, mattaññū ca, kālaññū ca, parisaññū ca.

1. Vatteti sīmu. 2. Appaṭivattiyaṃ machasaṃ

[BJT Page 244]

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño cakkavattissa jeṭṭho putto pitarā pavattitaṃ cakkaṃ dhammeneva anuppavatteti. Taṃ hoti cakkaṃ appativattiyaṃ1 kenaci manussabhutena paccatthikena pāṇinā.

[PTS Page 149]

Evameva kho bhikkhave pañcahi dhammehi samannāgato sāriputto tathāgatena pavattitaṃ anuttaraṃ dhammacakkaṃ sammadeva anuppavatteti. Taṃ hoti, cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ. Katamehi pañcahi:

Idha bhikkhave sāriputto atthaññū, dhammaññū, mattaññū, kālaññū, parisaññū.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāriputto tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavatteti. Taṃ hoti cakkaṃ appativattiyaṃ1samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

5. 3. 4. 3

(Dhammarājasuttaṃ)

(Sāvatthinidānaṃ)

33. Yo pi kho bhikkhave rājā cakkavatti dhammiko dhammarājā so pi na arājakaṃ cakkaṃ vattetiti. Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: ko pana bhante rañño cakkavattissa dhammikassa dhammarañño rājā?Ti. ’Dhammo bhikkhū’ti bhagavā avoca.

Idha bhikkhu rājā cakkavatti dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garu2karonto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhamimikaṃ rakkhāvaraṇaguttiṃ saṃvidahati antojanasmiṃ.

Puna ca paraṃ bhikkhu rājā cakkavatti dhammiko dhammarājā dhammaññeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyuttesu3, balakāyasmiṃ, brāhmaṇagahapatikesu, negamajānapadesu, samaṇabrāhmaṇesu, migapakkhīsu.

[PTS Page 150]

Sa kho so bhikkhu rājā cakkavatti dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkarontā dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā antojanasmiṃ, dhammikaṃ rakkhācaraṇaguttiṃ saṃvidahitvā khattiyesu anuyuttesu3, balakāyasmiṃ, brāhmaṇagahapatikesu negamajānapadesu, samaṇabrāhmaṇesu, migapakkisu, dhammeneva cakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ1 kenaci manussabhutena paccatthikena

Pāṇinā.

1. Appaṭivattiyaṃ machasaṃ 2. Garuṃ machasaṃ 3. Anuyantesu machasaṃ.

[BJT Page 246]

Evameva kho bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhūsu. "Evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ, evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo"ti.

Puna ca paraṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhamimiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati bhikkhunīsu evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ evarūpaṃ vacikammaṃ sevitabbaṃ evarūpaṃ vacikammaṃ na sevibbaṃ evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabboti.

Punacaparaṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati upāsakesu: " evarūpaṃ kāyakammaṃ sevitabbaṃ, evarūpaṃ kāyakammaṃ na sevitabbaṃ evarūpaṃ vacīkammaṃ sevitabbaṃ evarūpaṃ vacīkammaṃ na sevitabbaṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo ti.

Punacaparaṃ bhikkhu tathāgato arahaṃ sammāsambuddho dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati upāsikāsu: evarūpaṃ kāyakammaṃ sevitabbaṃ evarūpaṃ kāyakammaṃ na sevitatabbaṃ, evarūpaṃ vacīkammaṃ sevitabbaṃ, evarūpaṃ vacīkammaṃ na sevitabbaṃ, evarūpaṃ manokammaṃ sevitabbaṃ, evarūpaṃ manokammaṃ na sevitabbaṃ, evarūpo ājīvo sevitabbo, evarūpo ājīvo na sevitabbo, evarūpo gāmanigamo sevitabbo, evarūpo gāmanigamo na sevitabbo" ti.

Sa kho bhikkhu tathāgato arahaṃ sammāsambuddho [PTS Page 151] dhammiko dhammarājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ apacāyamāno dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhusu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā bhikkhunīsu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsakesu, dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitvā upāsikāsu, dhammeneva anuttaraṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.

5. 3. 4. 4

(Khattiyarājasuttaṃ)

(Sāvatthinidānaṃ)

34. Pañcahi bhikkhave aṅgehi samannāgato rājā khattiyo muddhāvasitto yassaṃ yassaṃ disāyaṃ viharati sakasmiṃ yeva vijite viharati. Katamehi pañcahi:

Idha bhikkhave rājā khattiyo muddhāvasitto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro. Balavā kho pana hoti caturaṅginiyā senāya samannāgato assavāya ovādapatikarāya. 1 Parināyako kho

1. Ovādapaṭikarāya machasaṃ

[BJT Page 248]

Panassa hoti paṇḍito viyatto medhāvi paṭibalo atitānāgata paccuppanne atthe cintetuṃ. Tassime cattāro dhammā yasaṃ paripācenti. So iminā yasapañcamena1dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati, sakasmiṃ yeva vijite viharati. Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti vijitāvinaṃ.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yassaṃ yassaṃ disāyaṃ viharati vimuttacitto 2 viharati. Katamehi pañcahi:

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. Rājā’ca [PTS Page 152] khattiyo muddhāvasitto jātisampanno.

Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā saṃbyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Rājā’ca khattiyo muddhāvasitto aḍḍho mahaddhano mahābhogo paripuṇṇakosakoṭṭhāgāro.

Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Rājā’ca khattiyo muddhāvasitto balasampanno.

Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Rājā’ca khattiyo muddhāvasitto parināyakasampanno.

Tassime cattāro dhammā vimuttiṃ paripācenti. So iminā vimuttipañcamena dhammena samannāgato yassaṃ yassaṃ disāyaṃ viharati vimuttacitto2 viharati. Taṃ kissa hetu: evaṃ hetaṃ bhikkhave hoti vimuttacittānanti.

5. 3. 4. 5

Paṭhama patthanāsuttaṃ

(Sāvatthi nidānaṃ)

35. Pañcahi bhikkhave aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti. Katamehi pañcahi:

Idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato mātāpitunnaṃ4 piyo hoti manāpo. Negamajānapadassa piyo hoti manāpo. Yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni5 hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā tattha sikkhito hoti anavayo.

1. Iminā pañcamena sīmu 2. Vimuttacitto va machasaṃ

3. Dhātā machasaṃ

4. Matā pitunaṃ machasaṃ 5. Sippuṭṭhānāni syā

[BJT Page 250]

[PTS Page 153]

Tassa evaṃ hoti: ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi mātāpitunnaṃ piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi negamajānapadassa piyo manāpo. Kasmāhaṃ rajjaṃ na pattheyyaṃ? Ahaṃ khomhi yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmīṃ vā tharusmiṃ vā, tatthamhi sikkhito1 anavayo. Kasmāhaṃ rajjaṃ na pattheyyanti?

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. Kamehi pañcahi:

Idha bhikkhave bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ: " itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. " Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisitāya nāccuṇhāya majjhimāya padhānakkhamāya. Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ2 āvīkattā 3 satthari vā viññūsu vā sabrahmacārīsu. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

Tassa evaṃ hoti: ’ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ: ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti’ kasmāhaṃ [PTS Page 154] āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvīkattā3satthari vā viññūsu vā sabrahmacārisu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi āraddhaviriyo viharāmi akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Kasmāhaṃ asavānaṃ khayaṃ na pattheyyanti?’

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetīti.

1. Tattha sikkhito machasaṃ 3. Āvikattā machasaṃ, syā, sīmu

2. Yathābhūtānaṃ atthānaṃ sīmu

[BJT Page 252]

5. 3. 4. 6

(Dutiya patthanāsuttaṃ)

(Sāvatthinidānaṃ)

36. Pañcahi bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti. Katamehi pañcahi:

Idha bhikkhave rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddha gahaṇiko, yāva sattamā pitāmahayugā. Akkhitto anupakkuṭṭho jātivādena. Abhirūpo hoti dassaniyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato mātāpitunnaṃ piyo hoti manāpo. Balakāyassa piyo hoti manāpo. Paṇḍito hoti viyatto medhāvi paṭibalo atitānāgatapaccuppanno atthe cintetuṃ.

Tassa evaṃ hoti: ’ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Kasmāhaṃ oparajjaṃ na pattheyyaṃ? Ahaṃ khomhi abhirūpo dassaniyo pāsādiko paramāya vaṇaṇapokkharatāya samannāgato. Kasmāhaṃ oparajjaṃ2na pattheyyaṃ? Ahaṃ khomhi mātāpitunnaṃ piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ? [PTS Page 155] ahaṃ khomhi balakāyassa piyo manāpo. Kasmāhaṃ oparajjaṃ na pattheyyaṃ? Ahaṃ khomhi paṇḍito viyatto medhāvi paṭibalo atītānāgatapaccuppanne atthe cintetuṃ. Kasmāhaṃ oparajjaṃ na pattheyyanti?

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto oparajjaṃ pattheti.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti katamehi pañcahi:

Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manusānupekkhitā diṭṭhiyā suppaṭividdhā, catusu sati paṭṭhānesu sūpaṭṭhitacitto3 hoti. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

1. Mātāpitunaṃ machasaṃ 2. Uparajjaṃ syā, [PTS]

3. Suppatitacitto machasaṃ 4. Supaṭṭhitacitto syā

[BJT Page 254]

Tassa evaṃ hoti: ahaṃ khomhi sīlavā pātimokkhasaṃvara saṃvuto viharāmi, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhāmi sikkhāpadesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi bahussuto sutadharo sutasannicayo ’ye te dhammā ādikalyāṇā, majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā. 1 Kevalaparipuṇaṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpā me dhammā bahussutā honti. 2 Dhatā 3 ca vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi catusu satipaṭṭhānesu supaṭṭhitacitto. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi āraddhaviriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ? Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya [PTS Page 156] sammā dukkhakkhayagāminiyā. Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyanti?

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetīti.

5. 3. 4. 7

(Appaṃsupatisuttaṃ)

(Sāvatthinidānaṃ)

37. Pañcime bhikkhave appaṃ rattiyā supanti, bahuṃ jagganti. Katame pañca:

Itthi bhikkhave purisādhippāyā appaṃ rattiyā supati, bahuṃ jaggati. Puriso bhikkhave itthidhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Coro bhikkhave ādānādhippāyo appaṃ rattiyā supati, bahuṃ jaggati. Rājā bhikkhave rājakaraṇiyesu yutto appaṃ rattiyā supati, bahuṃ jaggati. Bhikkhu bhikkhave visaṃyogādhippāyo appaṃ rattayā supati, bahuṃ jaggati.

Imehi kho bhikkhave pañca appaṃ rattiyā supanti, bahuṃ jaggantīti.

5. 3. 4. 8

(Bhattādakasuttaṃ)

(Sāvatthinidānaṃ)

38. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāṭano4 ca salākagāhī5 ca rañño nāgotveva saṅkhaṃ gacchati. Katamehi pañcahi:

1. Sātthaṃ savyañjanaṃ machasaṃ 2. Bahussutā sīmu 3. Dhātā machasaṃ

4. Laṇḍasāraṇo machasaṃ 5. Salākaggāhī machasaṃ

[BJT Page 256]

Idha bhikkhave rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo bhattādako ca hoti okāsapharaṇo ca laṇḍasāṭano ca salākagāhī ca rañño nāgotveva saṅkhaṃ gacchati.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca piṭhamaddano1 ca salakagāhī ca bhikkhutveva saṅkhaṃ gacchati. Katamehi pañcahi:

[PTS Page 157]

Idha bhikkhave bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu bhattādako ca hoti okāsapharaṇo ca pīṭhamaddano ca salakagāhī ca bhikkhutveva saṅkhaṃ gacchatīti.

5. 3. 4. 9

(Akkhamasuttaṃ)

(Sāvatthinidānaṃ)

39. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo. Na rañño aṅgantveva saṅkhaṃ gacchati. Katamehi pañcahi:

Idha bhikkhave rañño nāgo akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti rūpānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā saṃsīdati visīdati na santhamhati na sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo akkhamo hoti rūpānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti saddānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā, assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇava saṅkhatiṇavaninnādasaddaṃ vā sutvā saṃsīdati visīdati na santhamhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti saddānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti gandhānaṃ? [PTS Page 158] idha bhikkhave rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā, tesaṃ muttakarīsassa gandhaṃ ghāyitvā saṃsīdati visīdati, na santhamhati na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti gandhānaṃ.

1. Mañcapīṭhamaddano machasaṃ

[BJT Page 258]

Kathañca bhikkhave rañño nāgo akkhamo hoti rasānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito, 1 dvīhi vā tīhi vā catugi vā pañcahi vā tiṇodakadattī hi vimānito1 saṃsīdati, visīdati, na santhamhati, na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti rasānaṃ.

Kathañca bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekena vā saravedhena2 viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravedhehi 2 viddho saṃsīdati, visīdati, na santhambhati, na sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo. Na rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave pañcahi aṅgehi samannāgato bhikkhu na āhuneyyo hoti, na pāhuneyyo, na dakkhiṇeyyo, na añjalikaraṇīyo, na anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave bhikkhu akkhamo hoti rūpānaṃ, akkhamo saddānaṃ, akkhamo gandhānaṃ, akkhamo rasānaṃ, akkhamo phoṭṭhabbānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti rūpānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti rūpānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti saddānaṃ? Idha bhikkhave bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave

Bhikkhu akkhamo hoti saddānaṃ.

[PTS Page 159]

Kathañca bhikkhave bhikkhu akkhamo hoti gandhānaṃ? Idha bhikkhave bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave

Bhikkhu akkhamo hoti gandhānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti rasānaṃ? Idha bhikkhave bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave

Bhikkhu akkhamo hoti rasānaṃ.

Kathañca bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ? Idha bhikkhave bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe sārajjati. Na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ.

1. Vihanīto syā 2. Saravegena machasaṃ

[BJT Page 260]

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti, na pāhuneyyo, na dakkhiṇeyyo, na añjalikaraṇīyo, na anuttaraṃ puññakkhettaṃ lokassa.

Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva va saṅkhaṃ gacchati. Katamehi pañcahi:

Idha bhikkhave rañño nāgo khamo hoti rūpānaṃ. Khamo hoti saddānaṃ. Khamo hoti gandhānaṃ. Khamo hoti rasānaṃ. Khamo hoti phoṭṭhabbānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti rūpānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ vā disvā na saṃsīdati, na visīdati, santhambhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti rūpānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti saddānaṃ? [PTS Page 160] idha bhikkhave rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā na saṃsīdati, na visīdati, santhambhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti saddānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti gandhānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā, tesaṃ muttakarīsassa gandhaṃ ghāyitvā na saṃsīdati, na visīdati, santhamhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti gandhānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti rasānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vimānito, dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vimānito na saṃsīdati, na visīdati, satthamhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti rasānaṃ.

Kathañca bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ? Idha bhikkhave rañño nāgo saṅgāmagato ekena vā saravedhena viddho, dvīhi vā tīhi vā catūhi vā pañcahi vā saravedhehi viddho na saṃsīdati, na visīdati, santhamhati, sakkoti saṅgāmaṃ otarituṃ. Evaṃ kho bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.

[BJT Page 262]

Evame kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave bhikkhu khamo hoti rūpānaṃ. Khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo [PTS Page 161] phoṭṭhabbānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti rūpānaṃ? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti rūpānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti saddānaṃ? Idha bhikkhave bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti saddānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti gandhānaṃ? Idha bhikkhave bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti gandhānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti rasānaṃ? Idha bhikkhave bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti rasānaṃ.

Kathañca bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ? Idha bhikkhave bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sārajjati. Sakkoti cittaṃ samādahituṃ. Evaṃ kho bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

5. 3. 4. 10

(Sotārasuttaṃ)

(Sāvatthinidānaṃ)

40. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati. Katamehi pañcahi:

Idha bhikkhave rañño nāgo sotā ca hoti, hantā ca, rakkhitā ca, khantā ca, gantā ca.

[BJT Page 264]

Kathañca bhikkhave rañño nāgo sotā hoti? Idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī kāraṇaṃ kāreti yadi vā katapubbaṃ yadi vā [PTS Page 162] akatapubbaṃ, taṃ aṭṭhikatvā 1 manasikatvā sabbacetaso 2 samannāharitvā ohitasoto suṇāti. Evaṃ kho bhikkhave rañño nāgo sotā hoti.

Kathañca bhikkhave rañño nāgo hantā hoti? Idha bhikkhave rañño nāgo saṅgāmagato hatthimpi hanti, 3 hatthāruhampi hanti. Assampi hanti, assāruhampi hanti. Rathampi hanti rathiyampi4 hanti. Pattikampi hanti. Evaṃ kho bhikkhave rañño nāgo hantā hoti.

Kathañca bhikkhave rañño nāgo rakkhitā hoti? Idha bhikkhave rañño nāgo saṅgāmagato rakkhati purimaṃ kāyaṃ, rakkhati pacchimaṃ kāyaṃ. Rakkhati purime pāde, rakkhati pacchime pāde. Rakkhati sisaṃ rakkhati kāṇe, rakkhati dante, rakkhati soṇḍaṃ, rakkhati vāladhiṃ, rakkhati hatthāruhaṃ. Evaṃ kho bhikkhave rañño nāgo rakkhitā hoti.

Kathañca bhikkhave rañño nāgo khantā hoti? Idha bhikkhave rañño nāgo khamo hoti sattippahārānaṃ, asippahārānaṃ, usuppahārānaṃ, pharasuppahārānaṃ, bheripaṇavasaṅkhatiṇavaninnādasaddānaṃ. Evaṃ kho bhikkhave rañño nāgo khantā hoti.

Kathañca bhikkhave rañño nāgo gantā hoti? Idha bhikkhave rañño nāgo yamenaṃ hatthidammasārathī disaṃ peseti yadivā gatapubbaṃ yadivā agatapubbaṃ, taṃ khippaṃ eva5 gantā hoti. Evaṃ kho bhikkhave rañño nāgo gantā hoti.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo. Rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi pañcahi:

Idha bhikkhave bhikkhu sotā ca hoti, hantā ca, [PTS Page 163] rakkhitā ca, khantā ca, gantā ca.

Kathañca bhikkhave bhikkhu sotā hoti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne aṭṭhīkatvā6 manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti. Evaṃ kho bhikkhave bhikkhu sotā hoti.

Kathañca bhikkhave bhikkhu hantā hoti? Idha bhikkhave bhikkhu uppannaṃ kāmavikkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vyāpādavitakkaṃ nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gāmeti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu hantā hoti.

1. Aṭaṭhīṃ katvā machasaṃ 2. Sabbaṃ cetasā sīmu, sabbacetasā machasaṃ

3. Hanti machasaṃ syā 4. Rathikampi machasaṃ syā. 5. Khippameva machasaṃ 6. Aṭṭhiṃ katvā machasaṃ

[BJT Page 266]

Kathañca bhikkhave bhikkhu rakkhitā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇametaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ sotinduyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇametaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvaraya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu rakkhitā hoti.

Kathañca bhikkhave bhikkhu khantā hoti? Idha bhikkhave bhikkhu khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ. Uppannānaṃ sāririkānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Evaṃ kho bhikkhave bhikkhu khantā hoti.

Kathañca bhikkhave bhikkhu gantā hoti? [PTS Page 164] idha bhikkhave bhikkhu yā sā disā agatapubbā iminā dīghena addhunā yadidaṃ sabbasaṃkhārasamatho sabbupadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ, taṃ khippaññeva gantā hoti. Evaṃ kho bhikkhave bhikkhu gantā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Rājavaggo catuttho.

Tassuddānaṃ:

Cakkānuvattanā rājā yassaṃ disaṃ ceva patthanā
Appaṃ supati bhattādā akkhamo sotāro cāti.