[BJT Page 268]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
3. Tatiyaṃ paṇṇāsakaṃ
5. Tikaṇḍakīvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 3. 5. 1

(Avajānāti suttaṃ)

(Sāvatthinidānaṃ)

41. Pañcime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame pañca:

Datvā avajānāni, saṃvāsena avajānāti, ādiyyamukho1 hoti, lolo hoti. Mando hoti momuho. 2

Kathañca bhikkhave puggalo datvā avajānāti? Idha bhikkhave puggalo puggalassa deti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. Tassa evaṃ hoti: ’ahaṃ demi, ayaṃ patigaṇhāti’ti. 3 Tamenaṃ datvā avajānāti. Evaṃ kho bhikkhave puggalo datvā avajānāti.

Kathañca bhikkhave puggalo saṃvāsena avajānāti? [PTS Page 165] idha bhikkhave puggalo puggalena saddhiṃ saṃvasati dve vā tiṇi vā vassāni. Tamenaṃ saṃvāsena avajānāti. Evaṃ kho bhikkhave puggalo saṃvāsena avajānāti.

Kathañca bhikkhave puggalo ādiyyamukho* hoti? Idha bhikkhave ekacco puggalo parassa vaṇeṇa vā avaṇeṇa vā bhāsiyamāne taṃ khippaññeva adhimuccitā 4 hoti. Evaṃ kho bhikkhave puggalo ādiyyamukho hoti.

Kathañca bhikkhave puggalo lolo hoti? Idha bhikkhave ekacco puggalo ittarasaddho hoti. Ittarabhatti ittarapemo ittarappasādo. Evaṃ kho bhikkhave puggalo lolo hoti.

Kathañca bhikkhave puggalo mando hoti? Momūho idha bhikkhave ekacco puggalo kusalākusale dhamme na jānāti, sāvajjānavajje dhamme na jānāti, hīnappaṇite dhamme na jānāti, kaṇhasukkasappaṭibhāge dhamme na jānāti. Evaṃ kho bhikkhave

Puggalo mando hoti momūho.

Ime kho bhikkhave pañca puggalā santo saṃvijjamānā lokasminti.

5. 3. 5. 2

(Ārambhatisuttaṃ)

(Sāvatthinidānaṃ)

42. Pañcime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame pañca:

Idha bhikkhave ekacco puggalo āramhati1 ca vippaṭisāri ca hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

1. Ādheyyamukho machasaṃ, ādeyyamukho syā, adiyamukho ’ādhiyyamukho’ti porāṇa pāṭho. Aṭṭhakathāyapi pāliyā attho niddiṭṭho

2. Mando momubho hoti machasaṃ, syā

3. Paṭiggaṇhātī’ti machasaṃ

4. Adhimuccito syā

[BJT Page 270]

Idha pana bhikkhave ekacco puggalo ārambhati, na vippaṭisāri hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Idha pana bhikkhave ekacco puggalo nārambhati, [PTS Page 166] vippaṭisāri hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Idha pana bhikkhaveva ekacco puggalo nārambhati, na vippaṭisāri hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Idha pana bhikkhave ekacco puggalo nārambhati, na vippaṭisārī hoti. Taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Tatra bhikkhave yvāyaṃ puggalo ārambhati ca, vippaṭisāri ca hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: ’āyasmato kho ārambhajā āsavā saṃvijjanti. Vippaṭisārajā āsavā pavaḍḍhanti. Sādhu vatāyasmā ārambhaje āsave pahāya vippaṭisāraje āsave paṭivinodetvā cittaṃ paññaṃ ca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’ti.

Tatra bhikkhave yvāyaṃ puggalo ārambhati, na vippaṭisāri hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: ’āyasmato kho ārambhajā āsavā saṃvijjanti. Vippaṭisārajā āsavā nappavaḍḍhanti. Sādhu vatāyasmā ārambhaje āsave pahāya cittaṃ paññaṃ ca ca bhāvetu. Evamāyasmā amunā pañcamena puggalena samasamo bhavissatī’ti.

Tatra bhikkhave yvāyaṃ puggalo nārambhati, vippaṭisāri hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: [PTS Page 167 ’]āyasmato kho ārambhajā āsavā na saṃvijjanti. Vippaṭisārajā āsavā pavaḍḍhanti. Sādhu vatāyasmā vippaṭisāraje āsave paṭivinodetvā cittaṃ paññaṃ ca bhāvetu. Evamāyasmā amunā pañcamena

Puggalena samasamo bhavissatī’ti.

1. Ārabhati sīmu, machasaṃ

[BJT Page 272]

Tatra bhikkhave yvāyaṃ puggalo nārambhati, na vippaṭisāri hoti, taṃ ca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassu te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti, so evamassa vacanīyo: ’āyasmato kho ārambhajā āsavā na saṃvijjanti. Vippaṭisārajā āsavā nappavaḍḍhanti. Sādhu vatāyasmā cittaṃ paññaṃ ca bhāvetu. Evamāyasmā amunā pañcamena

Puggalena samasamo bhavissatī’ti.

Iti kho bhikkhave ime cattāro puggalā amunā pañcamena puggalena evaṃ ovadiyamānā evaṃ anusāsiyamānā anupubbena āsavānaṃ khayaṃ pāpuṇantī’ti.

5. 3. 5. 3

(Sārandada suttaṃ)

43. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

Tena kho pana samayena pañcamattānaṃ licchavīsatānaṃ sārandadecetiye sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: ’pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ: hatthiratanassa pātubhāvo dullabho lokasmiṃ. Assaratanassa pātubhāvo: dullabho lokasmiṃ. Maṇiratanassa pātubhāvo dullabho lokasmiṃ, itthiratanassa pātubhāvo dullabho lokasmiṃ gahapatiratanassa pātubhāvo dullabho lokasmiṃ imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti. ’

[PTS Page 168]

Atha kho te licchavī magge purisaṃ ṭhapesuṃ, ’yadā tvaṃ1ambho purisa passeyyāsi bhagavantaṃ āgacchantaṃ, atha ambhākaṃ āroceyyāsī’ti. Addasā kho so puriso bhagavantaṃ dūratova āgacchantaṃ. Disvāna yena te licchavī tenupasaṅkami. Upasaṅkamitvā te licchavī etadavoca: ’ayaṃ so bhonto2bhagavā āgacchati 3arahaṃ sammāsambuddho, yassadāni kālaṃ maññathā’ti.

Atha kho te licchavi yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho te licchavī

Bhagavantaṃ etadavocuṃ: ’sādhu bhante bhagavā yena sārandadaṃ4cetiyaṃ tenupasaṅkamatu anukampaṃ upādāyā’ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho bhagavā yena sārandadaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te licchavī etadavoca:

1. Yathā tvaṃ sīmu, [PTS] 3. Gacchati machasaṃ

2. Bhante sīmu 4. Sādhu bhante yena sārandadaṃ machasaṃ

[BJT Page 274]

"Kāyanuttha licchavi, etarahi kathāya sannisinnā? Kā ca pana vo antarā kathā vippakatā"ti?

Idha bhante amhākaṃ sannisinnānaṃ sannipatinānaṃ ayamantarā kathā udapādi: pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ: hatthiratanassa pātubhāvo dullabho lokasmiṃ. Assaratanassa pātubhāvo dullabho lokasmiṃ. Maṇiratanassa pātubhāvo dullabho lokasmiṃ. Itthiratanassa pātubhāvo dullabho lokasmiṃ gahapatiratanassa pātubhāvo dullabho lokasmiṃ. Imesaṃ pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.

Kāmādhimuttānaṃ vata vo1 licchavīnaṃ kāmaññeva arabbha antarā kathā udapādi.

Pañcannaṃ licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ:

Tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa [PTS Page 169] desetā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññātassa dhammānudhammapaṭipanno puggalo dullabho lokasmiṃ. Kataññū katavedi puggalo dullabho lokasmiṃ.

Imesaṃ kho licchavī, pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.

5. 3. 5. 4

(Tikaṇḍakīsuttaṃ)

41. Ekaṃ samayaṃ bhagavā sākete viharati tikaṇḍakīvane. 2 Tatra kho bhagavā bhikkhu āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Sādhu bhikkhave bhikkhu kālena kālaṃ appaṭikkūle paṭikkūlasaññī3 vihareyya.

Sādhu bhikkhave bhikkhu kālena kālaṃ paṭikkūle appaṭikkūlasaññī vihareyya.

Sādhu bhikkhave bhikkhu kālena kālaṃ appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya.

Sādhu bhikkhave bhikkhu kālena kālaṃ paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya.

1. Vata bho machasaṃ 2tikandakīvane sīmu

3. Appaṭikūle paṭikūlasaññī machasaṃ

[BJT Page 276]

Sādhu bhikkhave bhikkhu kālena kālaṃ appaṭikkūlaṃ ca paṭikkūlaṃ ca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūle paṭikkūlasaññī vihareyya? "Mā me rajanīyesu dhammesu rāgo udapādī"ti. Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūle paṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca paṭikkūle appaṭikkūlasaññī vihareyya? "Mā me dosanīyesu dhammesu doso udapādī"ti. Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca paṭikkūle appaṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūle ca paṭikkūle ca paṭikkūlasaññī vihareyya? "Mā me rajanīyesu dhammesu rāgo udapādī"ti, "mā me dosanīyesu dhammesu doso udapādī"ti. Idaṃ kho bhikkhave, bhikkhu [PTS Page 170] atthavasaṃ paṭicca appaṭikkūle ca

Paṭikkūle ca paṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya? "Mā me dosanīyesu dhammesu doso udapādī, mā me rajaniyesu dhammesu rāgo udapādī"ti. Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca paṭikkūle ca appaṭikkūle ca appaṭikkūlasaññī vihareyya.

Kiñca bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūlaṃ ca paṭikkūlaṃ ca tadubhayaṃ abhinivajjetvā upekkhako vihareyya sato sampajāno? "Mā me kvacini 1 katthaci kiñcana 2 rajanīyesu dhammesu rāgo udapādi, mā me kvacini 1 katthaci kiñcana 2 dosanīyesu dhammesu doso udapādi, mā me kvacini1 katthaci kiñcana2 mohanīyesu dhammesu moho udapādī"ti. Idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca appaṭikkūlaṃ ca paṭikkūlaṃ ca tadubhayaṃ abhinivajjetvā upakkhako vihareyya sato sampajānoti.

5. 3. 5. 5

(Nirayasuttaṃ)

(Sāvatthinidānaṃ)

45. Pañcahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

1. Kvacani machasaṃ 2. Kiñcanaṃ machasaṃ

[BJT Page 278]

Imehi kho bhikkhave pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. [PTS Page 171]

Pañcahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.

5. 3. 5. 6

(Bhikkhumitta suttaṃ)

(Sāvatthinidānaṃ)

46. Pañcahi bhikkhave dhammamehi samannāgato bhikkhumitto na sevitabbo. Katamehi pañcahi:

Kammantaṃ kāreti, adhikaraṇaṃ adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthitacārikaṃ 1 anuyutto viharati, na paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhumitto na sevitabbo.

Pañcahi bhikkhave dhammehi samannāgato bhikkhumitto, sevitabbo. Katamehi pañcahi:

Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhusu paṭiviruddho hoti, na dīghacārikaṃ anavatthitacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhumitto sevitabboti.

5. 3. 5. 7

(Asappurisadānasuttaṃ)

(Sāvatthinidānaṃ)

47. Pañcimāni bhikkhave asappurisadānāni. Katamāni pañca:

Asakkaccaṃ deti, acittīkatvā deti, asahatthā deti, apaviddhaṃ deti, anāgamanadiṭṭhiko deti.

Imāni kho bhikkhave pañca asappurisadānāni.

1. Anavatthacārikaṃ machasaṃ, syā.

[BJT Page 280]

[PTS Page 172]

Pañcimāni bhikkhave sappurisadānāni. Katamāni pañca:

Sakkaccaṃ deti, cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti.

Imāni kho bhikkhave pañca sappurisadānānīti.

5. 3. 5. 8

(Sappurisadāna suttaṃ)

(Sāvatthinidānaṃ)

48. Pañcimāni bhikkhave sappurisadānāni. Katamāni pañca:

Saddhāya dānaṃ deti, sakkaccaṃ dānaṃ deti, kālena dānaṃ deti, anaggahitacitto 1dānaṃ deti, attānaṃ ca paraṃ ca anupabhacca dānaṃ deti.

Saddhāya kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Abhirūpo ca hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato.

Sakkaccaṃ kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti.

Kālena kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Kālāgatā cassa atthā pacurā honti.

Anaggahitacitto kho1 pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Uḷāresu ca pañcasu kāmaguṇesu bhogāya cittaṃ namati.

[PTS Page 173]

Attānañca parañca anupahacca kho pana bhikkhave dānaṃ datvā yattha yattha tassa dānassa vipāko nibbattati, aḍḍho ca hoti mahaddhano mahābhogo. Na cassa kutoci bhogānaṃ upaghāto āgacchati aggito vā udakato vā rājato vā corato vā appiyadāyādato vā. 2

Imāni kho bhikkhave pañca sappurisadānānīti.

5. 3. 5. 9

(Paṭhama samayavimutta suttaṃ)

(Sāvatthinidānaṃ)

49. Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca:

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ na paccavekkhati.

1. Anaggatacitto machasaṃ, syā

2. Appiyato vā dāyādato machasaṃ, appiyato vā dāyādato vā syā,

[BJT Page 282]

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca:

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, yathāvimuttaṃ cittaṃ paccavekkhati.

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantīti.

5. 3. 5. 10

(Dutiyasamayavimutta suttaṃ)

(Sāvatthinidānaṃ)

59. Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti. Katame pañca:

Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā.

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.

Pañcime bhikkhave dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti. Katame pañca:

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā.

[PTS Page 174]

Ime kho bhikkhave pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantīti.

Tikaṇaḍakīvaggo pañcamo

Tassuddānaṃ:

Datvā avajānāti ārambhati ca sārandada tikaṇḍakī nirayena ca.
Mitto asappurisasappurisena samayavimuttaṃ apare dveti.

Tatiyo paṇṇāsako samatto