[BJT Page 284]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
4. Catutthaṃ paṇṇāsakaṃ
1. Saddhammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 4. 1. 1

(Paṭhama sammattaniyāmasuttaṃ)

(Sāvatthinidānaṃ)

1. Pañcahi bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Kathaṃ paribhoti. Kathikaṃ paribhoti. Attānaṃ paribhoti. Vikkhittacitto dhammaṃ suṇāti anekaggacitto. Ayoniso ca manasikaroti

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Pañcahi bhikkhave dhammehi samannāgato suṇanto [PTS Page 175] saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Na kathaṃ paribhoti. Na kathikaṃ paribhoti. Na attānaṃ paribhoti. Avikkhittacitto dhammaṃ suṇāti ekaggacitto. Yoniso ca manasikaroti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyamaṃ okkamituṃ kusalesu dhammesu sammattanti.

5. 4. 1. 2

(Dutiya sammattaniyāmasuttaṃ)

(Sāvatthinidānaṃ)

2. Pañcahi bhikkhave, dhammehi samannāgato suṇannopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Kathaṃ paribhoti. Kathikaṃ paribhoti. Attānaṃ paribhoti. Duppañño hoti jaḷo eḷamugo. Anaññāte aññātamānī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Pañcahi bhikkhave, dhammehi samannāgato suṇanno saddhammaṃ bhabbo niyāmaṃ

Okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Na kathaṃ paribhoti. Na kathikaṃ paribhoti. Na attānaṃ paribhoti. Paññavā hoti ajaḷo aneḷamūgo na anaññāte aññātamāni hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti.

[BJT Page 286]

5. 4. 1. 3.

(Tatiya sammattaniyāma suttaṃ)

(Sāvatthinidānaṃ)

3. Pañcahi bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Makkhī dhammaṃ suṇāti makkhapariyuṭṭhito. Upārambhacitto dhammaṃ suṇāti randhagavesī. [PTS Page 176] dhammadesake āhatacitto hoti khilajāto. Duppañño hoti jaḷo raḷamugo. Anaññāte aññātamānī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Pañcahi bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi pañcahi:

Amakkhī dhammaṃ suṇāti na makkhapariyuṭṭhito. Anupārambhacitto dhammaṃ suṇāti na randhagavesī. Dhammadesake anāhatacitto hoti akhilajāto. Paññavā hoti ajaḷo aneḷamūgo. Na anaññāte aññātamānī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti.

5. 4. 1. 4

(Paṭhama saddhammasammosasuttaṃ)

(Sāvatthinidānaṃ)

4. Pañcime bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu na sakkaccaṃ dhammaṃ suṇanti. Na sakkaccaṃ dhammaṃ pariyāpuṇanti. Na sakkaccaṃ dhammaṃ dhārenti. Na sakkaccaṃ dhatānaṃ dhammānaṃ atthaṃ upparikkhanti. Na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti.

Ime kho bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.

[BJT Page 288]

Pañcime bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu sakkaccaṃ dhammaṃ suṇanti. Sakkaccaṃ dhammaṃ pariyāpuṇanti. Sakkaccaṃ dhammaṃ dhārenti. Sakkaccaṃ dhatānaṃ1dhammānaṃ atthaṃ upaparikkhanti. Sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti.

[PTS Page 177]

Ime kho bhikkhave pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.

5. 4. 1. 5

(Dutiya saddhammasammosa suttaṃ)

(Sāvatthinidānaṃ)

5. Pañcime bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu dhammaṃ na pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ2desenti. Ayaṃ bhikkhave, dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ vācenti. Ayaṃ bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena sajjhāyaṃ karonti. Ayaṃ bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na cetasā anuvitakkenti, anuvicārenti, manasānupekkhanti. Ayaṃ bhikkhave, pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.

Pañcime bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ bhikkhave, [PTS Page 178] paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

1. Dhātānaṃ machasaṃ, 2. Paraṃ machasaṃ

[BJT Page 290]

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ

Desenti, ayaṃ bhikkhave, dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ

Vācenti, ayaṃ bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karonti. Ayaṃ bhikkhave, catuttho dhammo saddhammassa ṭhitiyā asammosāya

Anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkenti

Anuvicārenti manasānupekkhanti. Ayaṃ bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.

5. 4. 1. 6

(Tatiyasaddhammasammosasuttaṃ)

(Sāvatthinidānaṃ)

6. Pañcime bhikkhave, dhammā saddhammassa antaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu duggahitaṃ suttantaṃ pariyāpuṇanti duntikkhittehi padabyañjanehi. Dunnikkhittassa bhikkhave padabyañjanassa atthopi dunnayo hoti. Ayaṃ bhikkhave, paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, bhikkhu dubbacā honti dovacassakaraṇehi dhammehi samannāgatā, akkhamā appadakkhiṇaggāhino anusāsaniṃ. Ayaṃ bhikkhave, dutiyo dhammo saddhammassa sammosāya

Antaradhānāya saṃvattati.

[PTS Page 179]

Puna ca paraṃ bhikkhave, ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te na sakkaccaṃ suttantaṃ paraṃ vācenti. Tesaṃ accayena chinnamūlako suttanto hoti appaṭisaraṇo. Ayaṃ bhikkhave, tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

[BJT Page 292]

Puna ca paraṃ bhikkhave, therā bhikkhu bāhulikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti bāhulikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave, catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, saṅgho bhinno hoti. Saṅghe kho pana bhikkhave. Bhinne aññamaññaṃ akkosā ca honti, aññamaññaṃ paribhāsā ca honti, aññamaññaṃ parikkhepā ca honti, aññamaññaṃ pariccajanā ca honti. Tattha appattassa ceva nappasīdanti, passannānaṃ ca ekaccānaṃ aññathattaṃ

Hoti. Ayaṃ bhikkhave pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.

Pañcime bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame pañca:

Idha bhikkhave bhikkhu suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi. Sunikkhittassa bhikkhave padabyañjanassa atthopi sunayo hoti. Ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

[PTS Page 180]

Puna ca paraṃ bhikkhave, bhikkhu subbacā honti sovacassakaraṇehi dhammehi samannāgatā. Khamā padakkhiṇaggāhino anusāsaniṃ.

Ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, ye te bhikkhu bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te sakkaccaṃ paraṃ vācenti. Tesaṃ accayena na chinnamūlako suttanto hoti sappaṭisaraṇo. Ayaṃ bhikkhave, tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

[BJT Page 294]

Puna ca paraṃ bhikkhave, therā bhikkhu na bāhulikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati. Sāpi hoti na bāhulikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. Viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ayaṃ bhikkhave, catuttho dhammo saddhammassaṭhitiyā asammosāya anantaradhānāya saṃvattati.

Puna ca paraṃ bhikkhave, saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ viharati. 1 Saṅghe kho pana bhikkhave, samagge na ceva aññamaññaṃ

Akkosā honti. Na ca aññamaññaṃ paribhāsā honti. Na ca aññamaññaṃ parikkhepā honti. Na ca aññamaññaṃ pariccajanā honti. Tattha appasannā ceva pasīdanti. Passannānaṃ ca bhiyyobhāvo hoti. Ayaṃ bhikkhave, pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.

Ime kho bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya

Saṃvattantīti.

[PTS Page 181]

5. 4. 1. 7

(Dukkathāsuttaṃ)

(Sāvatthinidānaṃ)

7. Pañcannaṃ bhikkhave, puggalānaṃ kathā dukkathā puggalaṃ puggalaṃ 2 upanidhāya. Katamesaṃ pañcannaṃ:

Assaddhassa bhikkhave, saddhākathā dukkathā, dussīlassa sīlakathā dukkathā, appassutassa bāhusaccakathā dukkathā, macchariyassa cāgakathā dukkathā, duppaññassa paññākathā dukkathā.

Kasmā ca bhikkhave, assaddhassa saddhākathā dukkathā? Assaddho bhikkhave, saddhākathāya kacchamānāya abhisajjati, kuppati, vyāpajjati, patitthīyati, kopañca dosañca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave saddhāsampadaṃ attani na sampassati. Na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā assaddhassa saddhākathā dukkathā.

Kasmā ca bhikkhave, dussīlassa sīlakathā dukkathā? Dussīlo bhikkhave, sīlakathāya kacchamānāya abhisajjati, kuppati, vyāpajjati, patitthīyati, kopañca dosañca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, silasampadaṃ attani na sampassati, 3 na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā dussīlassa silakathā dukkathā.

1. Phāsu viharati sīmu 2. Puggale puggalaṃ machasaṃ, 3. Na samanupassati machasaṃ

[BJT Page 296]

Kasmā ca bhikkhave, appassutassa bāhusaccakathā dukkathā? Appassuto bhikkhave, bāhusaccakathāya kacchamānāya abhisajjati kuppati, vyāpajjati patitthīyati, kopañca dosañca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, sutasampadaṃ attani na sampassati. Na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā appassutassa bāhusaccakathā dukkathā.

Kasmā ca bhikkhave, macchariyassa cāgakathā dukkathā? Maccharī bhikkhave cāgakathāya kacchamānāya abhisajjati kuppati, vyāpajjati patitthīyati, kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, cāgasampadaṃ attani na sampassati. 1 Na ca [PTS Page 182] labhati tato nidānaṃ pītipāmujjaṃ. Tasmā macchariyassa cāgakathā dukkathā.

Kasmā ca bhikkhave, duppaññassa paññākathā dukkathā? Duppañño bhikkhave paññākathāya kacchamānāya abhisajjati kuppati, vyāpajjati patitthīyati, kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, paññāsampadaṃ attani na sampassati. 1 Na ca labhati tato nidānaṃ pītipāmujjaṃ. Tasmā duppaññassa paññākathā dukkathā.

Imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā dukkathā puggalaṃ puggalaṃ 2 upanidhāya. Pañcannaṃ bhikkhave puggalānaṃ kathā sukathā puggalaṃ puggalaṃ 2upanidhāya. Katamesaṃ pañcannaṃ?

Saddhassa bhikkhave saddhākathā sukathā, silavato silakathā sukathā, bahussutassa bāhusaccakathā sukathā, cāgavato cāgakathā sukathā, paññavato paññākathā sukathā.

Kasmā ca bhikkhave, saddhassa saddhākathā sukathā? Saddho bhikkhave, saddhākathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca

Appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, saddhāsampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā saddhassa saddhākathā sukathā.

Kasmā ca bhikkhave, sīlavato sīlakathā sukathā? Sīlavā bhikkhave, sīlakathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave,

Sīlasampadaṃ attani sampassati. 1 Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā silavato sīlakathā sukathā.

1. Na samanupassati machasaṃ

2. Puggale puggalaṃ machasaṃ

[BJT Page 298]

Kasmā ca bhikkhave, bahussutassa bāhusaccakathā sukathā? Bahussuto bhikkhave, bāhusaccakathāya kacchamānāya

Nābhisajjati na kuppati na vyāpajjati na [PTS Page 183] patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, sutasampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā bahussutassa bāhusaccakathā sukathā.

Kasmā ca bhikkhave, cāgavato cāgakathā sukathā? Cāgavā bhikkhave, cāgakathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, vāgasampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā cāgavato cāgakathāsukathā.

Kasmā ca bhikkhave, paññavato paññākathā sukathā? Paññavā bhikkhave, paññākathāya kacchamānāya nābhisajjati na kuppati na vyāpajjati na patitthīyati, na kopañca ca dosañca ca appaccayaṃ ca pātukaroti. Taṃ kissa hetu? Taṃ hi so bhikkhave, paññāsampadaṃ attani sampassati. Labhati ca tato nidānaṃ pītipāmujjaṃ. Tasmā

Paññāvato paññākathā sukathā.

Imesaṃ kho bhikkhave pañcannaṃ puggalānaṃ kathā sukathā puggalaṃ puggalaṃ upanidhāyāti.

5. 4. 1. 8

(Sārajja suttaṃ)

(Sāvatthinidānaṃ)

8. Pañcahi bhikkhave dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti. Katamehi pañcahi:

Idha bhikkhave bhikkhu assaddho hoti, dussīlo hoti, appassuto hoti, kusīto hoti, duppañño hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu sārajjaṃ okkanto hoti.

Pañcahi bhikkhave dhammehi samannāgato bhikkhu visārado hoti. Katamehi pañcahi:

Idha bhikkhave bhikkhu saddho hoti, sīlavā hoti, bahussuto hoti, āraddhaviriyo hoti, paññavā hotīti.

[PTS Page 184]

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu visārado hotīti.

[BJT Page 300]

5. 4. 1. 9

(Udāyīsuttaṃ)

9. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā udāyī mahatiyā gihīparisāya parivuto dhammaṃ desento nisinno hoti. Addasā kho āyasmā ānando āyasmantaṃ udāyiṃ mahatiyā gihīparisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvāna 1 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: āyasmā bhante udāyī mahatiyā gihīparisāya parivuto dhammaṃ desetīti.

Na kho ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ ānanda dhammaṃ desentena pañca dhamme ajjhattaṃ upaṭṭhapetvā paresaṃ dhammo desetabbo. Katame pañca:

Ānupubbīkathaṃ 2 kathessāmīti paresaṃ dhammo desetabbo. Pariyāyadassāvī kathaṃ kathessāmīti paresaṃ dhammo desetabbā. Anuddayataṃ paṭicca kathaṃ kathessāmīti paresaṃ dhammo desetabbo. Na āmisantaro kathaṃ kathessāmīti paresaṃ dhammo desetabbo. Attānaṃ ca paraṃ ca anupahacca kathaṃ kathessāmīti paresaṃ dhammo desetabbo.

Na kho ānanda sukaraṃ paresaṃ dhammaṃ desetuṃ. Paresaṃ ānanda dhammaṃ desentena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paresaṃ dhammo desetabboti.

5. 4. 1. 10

(Duppaṭivinodayasuttaṃ)

(Sāvatthinidānaṃ)

10. Pañcime bhikkhave uppannā duppaṭivinodayā. Katame pañca:

[PTS Page 185]

Uppanno rāgo duppaṭivinodayo. Uppanno doso duppaṭivinodayo. Uppanno moho duppaṭivinodayo. Uppannaṃ paṭibhāṇaṃ duppaṭivinodayaṃ. Uppannaṃ gamikacittaṃ duppaṭivinodayaṃ.

Ime kho bhikkhave pañca uppannā duppaṭivinodayāti.

Saddhammavaggo paṭhamo

Tassuddānaṃ:

Tayo saddhamma niyāmā tayo saddhamma sammosā
Dukkathā sārajjaṃ ceva 3 udāyī dubbinodaye.

1. Disvā machasaṃ 2. Ānupubbiṃ kathaṃ machasaṃ 3. Dukkathā ceva sārajjaṃ machasaṃ