[BJT Page 330]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
4. Catutthaṃ paṇṇāsakaṃ
3. Upāsakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 4. 3. 1

(Sārajjasuttaṃ)

21. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Pañcahi bhikkhave, dhammehi samannāgato upāsako sārajjaṃ okkanto hoti. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako sārajjaṃ okkanto hoti.

Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado hoti. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako visārado hoti.

5. 4. 3. 2

(Visāradasuttaṃ)

(Sāvatthinidānaṃ)

22. Pañcahi bhikkhave, dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati. Katamehi pañcahi:

[PTS Page 204]

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyi hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako avisārado agāraṃ ajjhāvasati.

Pañcahi bhikkhave, dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasati. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako visārado agāraṃ ajjhāvasatīti.

[BJT Page 332]

5. 4. 3. 3

(Nirayasuttaṃ)

(Sāvatthinidānaṃ)

23. Pañcahi bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyi hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave, dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ saggeti.

5. 4. 3. 4

(Verasuttaṃ)

(Sāvatthinidānaṃ)

24. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Pañca gahapati, bhayāni verāni appahāya dussīlo iti vuccati. Nirayaṃ ca upapajjati. Katamāni pañca:

Pāṇātipātaṃ, adinnādānaṃ, kāmesu micchācāraṃ, musāvādaṃ, surāmerayamajjapamādaṭṭhānaṃ.

[PTS Page 205]

Imāni kho gahapati, pañca bhayāni verāni appahāya dussīlo iti vuccati. Nirayaṃ ca upapajjati.

Pañca gahapati, bhayāni verāni pahāya sīlavā iti vuccati, sugatiṃ ca upapajjati. Katamāni pañca:

Paṇātipātaṃ, adinnādānaṃ, kāmesu micchācāraṃ, musāvādaṃ, surāmerayamajjapamādaṭṭhānaṃ.

Imāni kho gahapati, pañca bhayāni verāni pahāya sīlavā iti vuccati. Sugatiṃ ca upapajjatīti.

[BJT Page 334]

Yaṃ gahapati, pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pāṇātipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ gahapati, adinnādāyī adinnādānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Adinnādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ gahapati, kāmesu micchācārī kāmesu micchācārapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāmesu micchācārā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Kāme sumicchācārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.

Yaṃ gahapati, musāvādī musāvādapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Musāvādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti. Yaṃ gahapati, surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavati, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Surāmeraya majjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati, na samparāyikaṃ bhayaṃ veraṃ pasavati, na cetasikaṃ dukkhaṃdomanassaṃ paṭisaṃvedeti. Surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hotīti.

80. Yo pāṇamatipāteti 1 musāvādañca bhāsati,
Loke adinnaṃ ādiyati paradārañca gacchati,
Surāmerayapānaṃ ca yo naro anuyuñjati;

81. Appahāya pañca verāni dussīlo iti vuccati,
Kāyassa bhedā duppañño nirayaṃ sopapajjati
[PTS Page 206]

82. Yo pāṇaṃ nātipāteti musāvādaṃ na bhāsati,
Loke adinnaṃ nādiyati paradāraṃ na gacchati,
Surāmeraya pānaṃ ca yo naro nānuyuñjati;

83. Pahāya pañca verāni sīlavā iti vuccati,
Kāyassa bhedā sappañño sugatiṃ sopapajjati.

5. 4. 3. 5

(Upāsakacaṇḍālasuttaṃ)

(Sāvatthi nidānaṃ:)

25. Pañcahi bhikkhave, dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho ca. Katamehi pañcahi?

Assaddho hoti, dussīlo hoti, kotuhalamaṅgaliko hoti, maṅgalaṃ pacceti no kammaṃ. Ito ca bahiddhā dakkhiṇeyyaṃ gavesati. Tattha ca pubbakāraṃ karoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakacaṇḍālo ca hoti upāsakamalañca upāsakapatikiṭṭho ca. 2

Pañcahi bhikkhave, dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañca: katamehi pañcahi:

1. Pāṇaṃ atipāteti sīmu 2. Patikuṭṭho ca machasaṃ

[BJT Page 336]

Saddho hoti, sīlavā hoti, akotuhalamaṅgaliko hoti, kammaṃ pacceti no maṅgalaṃ, na ito bahiddhā dakkhiṇeyyaṃ gavesati, idha ca pubbakāraṃ karoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato upāsako upāsakaratanañca hoti upāsakapadumañca upāsakapuṇḍarīkañcāti. 1

5. 4. 3. 6

(Pītisuttaṃ)

(Sāvatthinidānaṃ)

26. Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Tumhepi kho gahapati, bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Na kho gahapati, tāvatakeneva tuṭṭhi karaṇīyā: ’mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenā’ti.

Tasmātiha gahapati, evaṃ sikkhitabbaṃ: [PTS Page 207 "] kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā"ti. Evaṃ hi vo gahapati sikkhitabbanti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: acchariyaṃ bhante! Abbhutaṃ bhante!! Yāva subhāsitañcidaṃ bhante, bhagavatā:

"Tumhepi kho gahapati, bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, na kho gahapati, tāvatakeneva tuṭṭhi karaṇīyā: ’mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenasanagilānapaccayabhesajjaparikkhārenā’ti. Tasmātiha gahapati, evaṃ sikkhitabbaṃ: "kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmā’ti. Evaṃ hi vo gahapati, sikkhitabbanti. "

Yasmiṃ bhante, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati. Pañcassa ṭhānāni tasmiṃ samaye na honti:

Yampissa kāmūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kāmūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti.

Yasmiṃ bhante, samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati. Imānissa 2pañca ṭhānāni tasmiṃ samaye na hontīti.

1. Upāsakapuṇaḍariko ca [PTS] 2. Imāni pañcassa ṭhānāni syā

[BJT Page 338]

Sādhu! Sādhu!! Sāriputta. Yasmiṃ samaye [PTS Page 208] sāriputta, ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, pañcassa ṭhānāni tasmiṃ samaye na honti:

Yampissa kāmūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kāmūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa akusalūpasaṃhitaṃ sukhaṃ somanassaṃ, tampissa tasmiṃ samaye na hoti. Yampissa kusalūpasaṃhitaṃ dukkhaṃ domanassaṃ, tampissa tasmiṃ samaye na hoti.

Yasmiṃ samaye sāriputta, ariyasāvako pavivekaṃ pītiṃ upasampajja viharati, imānissa pañca ṭhānāni 1 tasmiṃ samaye na hontīti.

5. 4. 3. 7

(Vaṇijjāsuttaṃ)

(Sāvatthi nidānaṃ:)

27. Pañcimā bhikkhave, vaṇijjā upāsakena akaraṇīyā. Katamā pañca:

Satthavaṇijjā, sattavaṇijjā, maṃsavaṇijjā, majjavaṇijjā, visavaṇijjā.

Imā kho bhikkhave, pañca vaṇijjā upāsakena akaraṇīyāti.

5. 4. 3. 8

(Rājasuttaṃ)

(Sāvatthinidānaṃ)

28. Taṃ kiṃ maññatha bhikkhave? Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotīti, 2 tamenaṃ rājāno gahetvā pāṇātipātā veramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī?Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: ’ayaṃ puriso pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotī’ti. 2 Tamenaṃ rājāno gahetvā pāṇātipātā veramaṇīhetu

Hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva3 [PTS Page 209] pāpakaṃ kammaṃ pavedayanti:4 "ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropesī"ti.5 Tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti? Diṭṭhaṃ ca no bhante sutañca sūyissati cāti. 6

1. Imānettha pañca ṭhānāni simu. Imāni pañcassa ṭhānāni syā 2. Paṭiviratoti machasaṃ. Paṭivirato hoti syā, [PTS] 3. Tameva machasaṃ, tadeva syā

4. Pāpakammaṃ pavedenti machasaṃ, pāpakammaṃ pavedeti syā

5. Voropetīti syā 6. Sūyissati cāti machasaṃ

[BJT Page 340]

Taṃ kiṃ maññatha bhikkhave? Api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato1hotī’ti, tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī? Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: ’ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hotī’ti. Tamenaṃ rājāno gahetvā adinnādānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva2 pāpakaṃ kammaṃ pavedayanti:3 "ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṃkhātaṃ ādiyī" ti tamenaṃ rājāno gahetvā adinnādānahetu hananti vā khandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

Taṃ kiṃ maññatha bhikkhave, api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hotī’ti tamenaṃ rājāno gahetvā kāmesu micchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī?Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: ayaṃ puriso kamesu micchāraṃ pahāya kāmesu micchācārā paṭivirato hotī’ti. Tamenaṃ rājāno gahetvā kāmesu micchācārā veramaṇi hetu [PTS Page 210] hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva pāpakaṃ kammaṃ pavedayanti:3 "ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjatī’ti. 4 Tamenaṃ rājāno gahetvā kāmesu micchācārahetu hananti vā khandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti.

Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

Taṃ kiṃ maññatha bhikkhave, api nu tumhehi, diṭṭhaṃ vā sutaṃ vā: "ayaṃ puriso

Musāvādaṃ pahāya musāvādā paṭivirato hotī’ti tamenaṃ rājāno gahetvā musāvādā veramaṇi hetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī?Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hotī’ti. Tamenaṃ rājāno gahetvā musāvādā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

1. Paṭiviratomachasaṃ, paṭivirato hotisyā, [PTS]

2. Tamevamachasaṃ, tadevasyā. 3. Pavedentimachasaṃ.

4. Āpajjatisyā, āpajjatītisīmu.

[BJT Page 342]

Api ca khvāssa tatheva1 pāpakaṃ kammaṃ pavedayanti:2 "ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjī"ti. 3 Tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

Taṃ kiṃ maññatha bhikkhave, api nu tumhehi, diṭṭhaṃ vā sutaṃ vā:"ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hotī’ti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī? Ti no hetaṃ bhante. Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ: "ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā [PTS Page 211] paṭivirato hotī’ti. Tamenaṃ rājāno gahetvā

Surāmerayamajjapamādaṭṭhānā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontī"ti.

Api ca khvāssa tatheva1 pāpakaṃ kammaṃ pavedayanti:2 "ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropesi. Ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṃkhātaṃ ādiyī. 4 Ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajji. 5 Ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjī"ti. 3 Tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti. Api nu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vā?Ti. Diṭṭhaṃ ca no bhante, sutaṃ ca sūyissati cāti.

5. 4. 3. 9

(Gihīsuttaṃ)

(Sāvatthinidānaṃ)

29. Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi:

1. Tameva machasaṃ, tadeva syā 2. Pavedenti machasaṃ, 3. Bhañjatīti sīmu, pabhañjīti machasaṃ, [PTS] 4. Ādiyi machasaṃ, 5. Āppajjati sīmu.

[BJT Page 344]

Yaṃ kiñci 1 sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ, catunnañca2 ābhicetasikānaṃ diṭṭhadhamma sukhavihārānaṃ nikāmalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkamāno attanāva attānaṃ vyākareyya: "khīṇanirayomhi khīṇatiracchānayoniyo 3 khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano" ti.

Katamesu pañcasu sikkhāpadesu saṃvutakammanto hoti?

[PTS Page 212]

Idha sāriputta, ariyasāvako pāṇātipātā paṭivirato hoti. Adinnādānā paṭivirato hoti. Kāmesu micchācārā paṭivirato hoti. Musāvādā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imesu pañcasu sikkhāpadesu saṃvutakammanto hoti.

Katamesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī?

Idha sāriputta, ariyasāvako buddhe aveccappasādena samannāgato hoti: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanumassānaṃ buddho bhagavāti"ti. Ayamassa paṭhamo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna ca paraṃ sāriputta, ariyasāvako dhamme aveccappasādena samannāgato hoti: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Ayamassa dutiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Puna ca paraṃ sāriputta, ariyasāvako saṅghe aveccappasādena samannāgato hoti: " supaṭipanno bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā" ti. Ayamassa tatiyo ābhicetasiko diṭṭhadhammasukhavihāro adhigato [PTS Page 213] hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Yaṃ kañci machasaṃ, syā 2. Catunnaṃ machasaṃ 3. Khīṇatiracchānayoni machasaṃ

[BJT Page 346]

Puna ca paraṃ sāriputta, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. Ayamassa catuttho ābhicetasiko diṭṭhadhammasukhavihāro adhigato hoti avisuddhassa cittassa visuddhiyā apariyodātassa cittassa pariyodapanāya.

Imesaṃ catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.

Yaṃ kiñci 1 sāriputta, jāneyyātha gihiṃ odātavasanaṃ pañcasu sikkhāpadesu saṃvutakammantaṃ, imesañca catunnaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhiṃ akicchalābhiṃ akasiralābhiṃ, so ākaṅkhamāno attanāva attānaṃ vyākareyya: khīṇanirayomhi khīṇatiracchānayoniyo 2 khīṇapettivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano" ti.

84. Nirayesu bhayaṃ disvā pāpāni parivajjaye,
Ariyadhammaṃ samādāya paṇḍito parivajjaye.

85. Na hiṃse pāṇabhūtāni vijjamāne parakkame,
Musā ca na bhaṇe jānaṃ adinnaṃ na parāmase.

86. Sehi dārehi santuṭṭho paradāraṃ ca nārame3
Merayaṃ vāruṇiṃ jantu na pive cittamohaniṃ.

87. Anussareyya sambuddhaṃ dhammaṃ cānuvitakkaye,
Avyāpajjhaṃ hitaṃ cittaṃ devalokāya bhāvaye.

88. Upaṭṭhite deyyadhamme puññatthassa jigiṃsato, 4
Santesu paṭhamaṃ dinnā vipulā hoti dakkhiṇā.
[PTS Page 214]

89. Santo bhave pavakkhāmi, sāriputta, suṇāhi me,
Iti kaṇhāyu setāsu rohiṇīsu harīsu vā.

90. Kammāsāsu sarūpāsu gosu pārevatāsu vā.
Yāsu kāsu ca etāsu danto jāyati puṅgavo.

91. Dhorayho balasampanno kalyāṇajavanikkamo,
Tameva bhāre yuñjanti nāssavaṇṇaṃ parikkhare.

1. Yaṃ kañci machasaṃ 2. Khīṇatiracchānayoni machasaṃ 3. Ārame machasaṃ,

4. Jigīsato machasaṃ.

.

[BJT Page 348]

92. Evameva manussesu yasmiṃ kasmiñci1 jātiye,
Khattiye brāhmaṇe vesse sudde caṇḍālapukkuse.

93. Yāsu kāsu ca2 etāsu danto jāyati subbato,
Dhammaṭṭho sīlasampanno saccavādi hirīmano.

94. Pahīnajātimaraṇo brahmacariyassa kevalī,
Pannabhāro visaṃyutto katakicco anāsavo.

95. Pāragu sabbadhammānaṃ anupādāya nibbuto,
Tasmiṃ ca viraje khette vipulā hoti dakkhiṇā.

96. Bālāva3 avijānantā dummedhā assutāvino,
Bahiddhā denti4 dānāni na hi sante upāsare.

97. Ye ca sante upāsenti5 sappaññe dhīrasammate,
Saddhā ca nesaṃ sugate mūlajātā patiṭṭhitā.

98. Devalokaṃ ca te yanti kule vā idha jāyare,
Anupubbena nibbānaṃ adhigacchanti paṇḍitāti.

5. 4. 3. 10

(Gavesīsuttaṃ)

30. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ sālavanaṃ. Disvā maggā okkamma yena taṃ sālavanaṃ tenupasaṅkami. Upasaṅkamitvā taṃ sālavanaṃ ajjhogahetvā aññatarasmiṃ padese sitaṃ pātvākāsi.

Atha kho āyasmato ānandassa etadahosi: "ko nu kho hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī"ti.

Atha kho āyasmā ānando [PTS Page 215] bhagavantaṃ etadavoca: "ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya? Na akāraṇena tathāgatā sitaṃ pātukarontī"ti.

Bhūtapubbaṃ ānanda imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ. Taṃ kho pana ānanda, nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya vihāsi.

Kassapassa kho pana ānanda, bhagavato arahato sammāsambudadhassa gavesī nāma upāsako ahosi sīlesu aparipūrakārī. Gavesinā kho ānanda, upāsakena pañcamattāni upāsakasatāni paṭidesitāni samādapitāni ahesuṃ sīlesu aparipūrakārino.

1. Kismiñci machasaṃ 2. Yāsu kāsuci machasaṃ 3. Bālā ca machasaṃ

4. Dadanti machasaṃ upāsanti machasaṃ.

.

[BJT Page 350]

Atha kho ānanda gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahukāro 1pubbaṅgamo samādapetā. Ahañcamhi sīlesu aparipūrakārī. Imāni ca pañca upāsakasatāni sīlesu aparipūrakārino. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā "ti.

Atha kho ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami. Upasaṅkamitvā tāni pañca upasakasatāni etadavoca: " ajjatagge maṃ āyasmanto sīlesu paripūrakāriṃ dhārethā"ti. (1)

Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā, ayyo hi nāma gavesī sīlesu paripūrakārī bhavissati. Kimaṅga2 pana na mayaṃ"ti.

Atha kho ānanda, tāni pañca upāsakasatāni yena gavesī upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ: " ajjatagge ayyo gavesī,

Imāni3 pañca upāsakasatāni sīlesu paripūrakārino dhāretu"ti.

Atha kho ānanda, gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahukāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakāri. Imāni ca 3pañca-upāsakasatāni sīlesu [PTS Page 216] paripūrakārino. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā " ti.

Atha kho ānanda gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami. Upasaṅkamitvā tāni pañca upāsakasatāni etadavoca: " ajjatagge maṃ āyasmanto brahmacāriṃ dhāretha ārācāriṃ 4 virataṃ methunā gāmadhammā"ti. (2)

Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī brahmacāri bhavissati. Ārācāri virato methunā gāmadhammā. Kimaṅga2 pana na mayanti";

Atha kho ānanda, tāni pañca upāsakasatāni yena gavesī

Upāsako tenupasaṅkamisuṃ. Upasaṅkamitvā gavesiṃ upāsakaṃ etadavocuṃ: ajjatagge. Ayyo gavesī

Imāni pañca upāsakasatāni brahmacārino dhāretu ārācārino viratā methunā gāmadhammā"ti.

Atha kho ānanda, gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahukāro pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakāri. Imāni ca pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāma dhammā. Imāni ca pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā. Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā’ti.

1. Bahupakāro machasaṃ, 2. Kimaṅgaṃ machasaṃ 3. Imānipi machasaṃ

4. Anācāriṃ [PTS]

[BJT Page 352]

Atha kho ānanda, gavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami. Upasaṅkamitvā tāni pañca upāsakasatāni etadavoca: " ajjatagge maṃ āyasmanto ekabhattikaṃ dhāretha rattuparataṃ virataṃ vikālabhojanā’ti. (3)

Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī ekabhattiko bhavissati rattuparato virato vikālabhojanā. Kimaṅga2 pana na mayaṃ"ti.

Atha kho ānanda, tāni pañca upāsakasatāni yena gavesī

Upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā gavesiṃ upāsakaṃ [PTS Page 217] etadavocuṃ: ajjatagge ayyo gavesī imāni pañca upāsakasatāni ekabhattike dhāretu rattuparate virate vikālabhojanā"ti.

Atha kho ānanda, gavesissa upāsakassa etadahosi: " ahaṃ kho imesaṃ pañcannaṃ

Upāsakasatānaṃ bahukāro1pubbaṅgamo samādapetā. Ahañcamhi sīlesu paripūrakārī. Imāni ca pañca upāsakasatāni sīlesu paripūrakārino. Ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā. Imāni ca pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā

Ahañcamhi ekabhattiko rattuparato virato vikālabhojanā imāni ca pañca upāsakasatāni ekabhattikā rattuparatā viratā vikālabhojanā. (3) Iccetaṃ samasamaṃ, natthi kiñci atirekaṃ. Handāhaṃ atirekāyā’ ti.

Atha kho ānanda, gavesī upāsako yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami.

Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca: "labheyyāhaṃ bhante, bhagavato, santike pabbajjaṃ. Labheyyaṃ upasampadaṃ "ti.

Alattha kho ānanda, gavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ (4) alattha upasampadaṃ. (5)

Acirūpasampanno kho pana ānanda, gavesī bhikkhū eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. " Khīṇājāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā" ti. Abbhaññāsi. Aññataro ca pana ānanda, gavesī bhikkhu arahataṃ ahosi.

Bahūpakāro machasaṃ 2. Kimaṅgaṃ machasaṃ.

.

[BJT Page 354]

Atha kho ānanda, tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi: " ayyo kho gavesī amhākaṃ bahukāro pubbaṅgamo samādapetā. Ayyo hi nāma gavesī kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. Kimaṅga pana 1 na mayaṃ" ti.

Atha kho ānanda, tāni pañca upāsakasatāni yena kassapo bhagavā arahaṃ sammāsambuddho [PTS Page 218] tenupasaṅkamiṃsu. Upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ

Sammāsambuddhaṃ etadavocuṃ"labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ" ti. Alabhiṃsu kho ānanda, tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ, alabhiṃsu upasampadaṃ.

Atha kho ānanda gavesissa bhikkhuno etadahosi: " ahaṃ kho imassa anuttarassa vimuttisukhassa nikāmalābhī 2 akicchalābhī akasiralābhī. Aho vatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhino’ti.

Atha kho ānanda, tāni pañca bhikkhusatāni vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariya pariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu. " Khiṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abhaññiṃsu.

Iti kho ānanda, tāni pañca bhikkhusatāni gavesīpamukhāni uttaruttariṃ 3 paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttisukhaṃsacchākaṃsu.

Tasmātiha ānanda, evaṃ sikkhitabbaṃ: ’uttaruttariṃ paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttisukhaṃ 4 sacchikarissāmā’ti. Evaṃ hi vo ānanda, sikkhitabbanti.

Upāsakavaggo tatiyo

[PTS Page 219]

Tassuddānaṃ:

Sārajjaṃ visārado nirayaṃ veraṃ caṇaḍālapañcamaṃ,
Pītivaṇijjā rājāno gihī ceva gavesināti.

1. Kimaṅga machasaṃ 2. Nikāmalābhī homi machasaṃ

3. Uttaruttari machasaṃ 4. Vimuttiṃ machasaṃ