[BJT Page 356]

Suttantapiṭake

Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
4. Catutthaṃ paṇṇāsakaṃ
4. Āraññakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 4. 4. 1

(Āraññaka suttaṃ)

31. Pañcime bhikkhave āraññakā. Katame pañca:

Mandattā momuhattā āraññako hoti. Pāpiccho icchāpakato āraññako1 hoti. Ummādā cittakkhepā āraññako hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti araññako hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya āraññako hoti. Ime kho bhikkhave pañca āraññakā.

Imesaṃ kho bhikkhave pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, āraññako hoti, ayaṃ imesaṃ pañcannaṃ, āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanitamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati; evameva kho bhikkhave imesaṃ pañcannaṃ āraññakānaṃ yvāyaṃ āraññako appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya āraññako hoti, ayaṃ imesaṃ pañcannaṃ āraññakānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 2

(Paṃsukūlika suttaṃ)

(Sāvatthinidānaṃ)

32. Pañcime bhikkhave paṃsukulikā katame pañca:

Mandattā momuhattā paṃsukūliko hoti. Pāpiccho icchāpakato paṃsukūliko hoti. Ummādā cittakkhepā paṃsukūliko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti paṃsukūliko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya paṃsukūliko hoti. Ime kho bhikkhave pañca paṃsukūlikā.

Imesaṃ kho bhikkhave pañcannaṃ paṃsukūlikānaṃ yvāyaṃ paṃsukūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, paṃsukūliko hoti, ayaṃ imesaṃ pañcannaṃ, paṃsukūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ paṃsukūlikānaṃ yvāyaṃ paṃsakūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya paṃsukūliko hoti, ayaṃ imesaṃ pañcannaṃ paṃsukūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[PTS Page 220]

5. 4. 4. 3

(Piṇḍapātika suttaṃ)

(Sāvatthinidānaṃ)

33. Pañcime bhikkhave piṇḍapātikā katame pañca:

Mandattā momuhattā piṇḍapātiko hoti. Pāpiccho icchāpakato piṇḍapātiko hoti. Ummādā cittakkhepā piṇḍapātiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti piṇḍapātiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya piṇḍapātiko hoti. Ime kho bhikkhave pañca piṇḍapātikā.

Imesaṃ kho bhikkhave pañcannaṃ piṇḍapātikānaṃ yvāyaṃ piṇḍapātiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, piṇḍapātiko hoti, ayaṃ imesaṃ pañcannaṃ, piṇḍapātikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ piṇḍapātikānaṃ yvāyaṃ piṇḍapātiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya piṇḍapātiko hoti, ayaṃ imesaṃ pañcannaṃ piṇḍapātikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 4

(Rukkhamūlika suttaṃ)

(Sāvatthinidānaṃ)

34. Pañcime bhikkhave rukkhamūlikā katame pañca:

Mandattā momuhattā rukkhamūliko hoti. Pāpiccho icchāpakato rukkhamūliko hoti. Ummādā cittakkhepā rukkhamūliko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti rukkhamūliko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva2 nissāya rukkhamūliko hoti. Ime kho bhikkhave pañca rukkhamūlikā.

Imesaṃ kho bhikkhave pañcannaṃ rukkhamūlikānaṃ yvāyaṃ rukkhamūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, rukkhamūliko hoti, ayaṃ imesaṃ pañcannaṃ, rukkhamūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ rukkhamūlikānaṃ yvāyaṃ rukkhamūliko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya rukkhamūliko hoti, ayaṃ imesaṃ pañcannaṃ rukkhamūlikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

1. Āraññikā machasaṃ 2. Idamatthitaṃeva machasaṃ

[BJT Page 358]

5. 4. 4. 5

(Sosānika suttaṃ)

(Sāvatthinidānaṃ)

35. Pañcime bhikkhave sosānikā katame pañca:

Mandattā momuhattā sosāniko hoti. Pāpiccho icchāpakato sosāniko hoti. Ummādā cittakkhepā sosāniko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti sosāniko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya sosāniko hoti. Ime kho bhikkhave pañca sosānikā.

Imesaṃ kho bhikkhave pañcannaṃ sosānikānaṃ yvāyaṃ sosāniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, sosāniko hoti, ayaṃ imesaṃ pañcannaṃ, sosānikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ sosānikānaṃ yvāyaṃ sosāniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya sosāniko hoti, ayaṃ imesaṃ pañcannaṃ sosānikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 6

(Abbhokāsika suttaṃ)

(Sāvatthinidānaṃ)

36. Pañcime bhikkhave abbhokāsikā katame pañca:

Mandattā momuhattā abbhokāsiko hoti. Pāpiccho icchāpakato abbhokāsiko hoti. Ummādā cittakkhepā abbhokāsiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti abbhokāsiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya abbhokāsiko hoti. Ime kho bhikkhave pañca abbhokāsikā.

Imesaṃ kho bhikkhave pañcannaṃ abbhokāsikānaṃ yvāyaṃ abbhokāsiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, abbhokāsiko hoti, ayaṃ imesaṃ pañcannaṃ, abbhokāsikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ abbhokāsikānaṃ yvāyaṃ abbhokāsiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya abbhokāsiko hoti, ayaṃ imesaṃ pañcannaṃ abbhokāsikānaṃ aggo ca seṭṭho ca mokkho ca

Uttamo ca pavaro cāti.

5. 4. 4. 7

(Nesajjika suttaṃ)

(Sāvatthinidānaṃ)

37. Pañcime bhikkhave nesajjikā katame pañca:

Mandattā momuhattā nesajjiko hoti. Pāpiccho icchāpakato nesajjiko hoti. Ummādā cittakkhepā nesajjiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti nesajjiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya nesajjiko hoti. Ime kho bhikkhave pañca nesajjikā.

Imesaṃ kho bhikkhave pañcannaṃ nesajjikānaṃ yvāyaṃ nesajjiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, nesajjiko hoti, ayaṃ imesaṃ pañcannaṃ, nesajjikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanitamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ nesajjikānaṃ yvāyaṃ nesajjiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya nesajjiko hoti, ayaṃ imesaṃ pañcannaṃ nesajjikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 8

(Yathāsanthatika suttaṃ)

(Sāvatthinidānaṃ)

38. Pañcime bhikkhave yathāsanthatikā katame pañca:

Mandattā momuhattā yathāsanthatiko hoti. Pāpiccho icchāpakato yathāsanthatiko hoti. Ummādā cittakkhepā yathāsanthatiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti yathāsanthatiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya yathāsanthatiko hoti. Ime kho bhikkhave pañca yathāsanthatikā.

Imesaṃ kho bhikkhave pañcannaṃ yathāsanthatikānaṃ yvāyaṃ yathāsanthatiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, yathāsanthatiko hoti, ayaṃ imesaṃ pañcannaṃ, yathāsanthatikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ yathāsanthatikānaṃ yvāyaṃ yathāsanthatiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya yathāsanthatiko hoti, ayaṃ imesaṃ pañcannaṃ yathāsanthatikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 9

(Ekāsanika suttaṃ)

(Sāvatthinidānaṃ)

39. Pañcime bhikkhave ekāsanikā katame pañca:

Mandattā momuhattā ekāsaniko hoti. Pāpiccho icchāpakato ekāsaniko hoti. Ummādā cittakkhepā ekāsaniko hoti. Vaṇṇitaṃ buddhehi

Buddhasāvakehiti ekāsaniko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya ekāsaniko hoti. Ime kho bhikkhave pañca ekāsanikā.

Imesaṃ kho bhikkhave pañcannaṃ ekāsanikānaṃ yvāyaṃ ekāsaniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, ekāsaniko hoti, ayaṃ imesaṃ pañcannaṃ, ekāsanikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ ekāsanikānaṃ yvāyaṃ ekāsaniko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya ekāsaniko hoti, ayaṃ imesaṃ pañcannaṃ ekāsanikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

5. 4. 4. 10

(Khalupacchābhattika suttaṃ)

(Sāvatthinidānaṃ)

40. Pañcime bhikkhave khalupacchābhattikā katame pañca:

Mandattā momuhattā khalupacchābhattiko hoti. Pāpiccho icchāpakato khalupacchābhattiko hoti. Ummādā cittakkhepā khalupacchābhattiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti khalupacchābhattiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya khalupacchābhattiko hoti. Ime kho bhikkhave pañca khalupacchābhattikā.

Imesaṃ kho bhikkhave pañcannaṃ khalupacchābhattikānaṃ yvāyaṃ khalupacchābhattiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, khalupacchābhattiko hoti, ayaṃ

Imesaṃ pañcannaṃ, khalupacchābhattikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ khalupacchābhattikānaṃ yvāyaṃ khalupacchābhattiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya khalupacchābhattiko hoti, ayaṃ imesaṃ pañcannaṃ khalupacchābhattikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[BJT Page 360]

5. 4. 4. 11

(Pattapiṇḍika suttaṃ)

(Sāvatthinidānaṃ)

41. Pañcime bhikkhave pattapiṇḍikā. Katame pañca:

Mandattā momuhattā pattapiṇḍiko hoti. Pāpiccho icchāpakato pattapiṇḍiko hoti. Ummādā cittakkhepā pattapiṇḍiko hoti. Vaṇṇitaṃ buddhehi buddhasāvakehiti pattapiṇḍiko hoti. Appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva1 nissāya, pattapiṇḍiko hoti. Ime kho bhikkhave pañca pattapiṇḍikā.

Imesaṃ kho bhikkhave pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya, pattapiṇḍiko hoti. Ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyāthāpi bhikkhave gavā khīraṃ khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tattha aggamakkhāyati, evameva kho bhikkhave imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko [PTS Page 221] appicchataṃ yeva nissāya, santuṭṭhiṃ yeva nissāyaya, sallekhaṃ yeva nissāya, pavivekaṃ yeva nissāya, idamaṭṭhitaṃ yeva nissāya pattapiṇḍiko hoti, ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti.

Āraññakavaggo catuttho

Tassuddānaṃ:

Āraññaṃ paṃsupiṇḍaṃ ca rukkhasusānena abbhokāsikaṃ
Nesajjaṃ santhataṃ ekāsanikaṃ khalupacchāpiṇḍikena cāti. 2

1. Idamatthitaṃ yeva machasaṃ.

2. Araññaṃ civaraṃ rukkha susānaṃ abbhokāsikaṃ

Nesajjaṃ satthataṃ ekāsanikaṃ khalupacchāpiṇḍikena cāti machasaṃ.