[BJT Page 362]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
4. Catutthaṃ paṇṇāsakaṃ
5. Soṇavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 4. 5. 1

(Soṇa suttaṃ)

(Sāvatthinidānaṃ)

42. Pañcime bhikkhave porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesu. Katame pañca:

Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ yeva gacchanti, 1no abrāhmaṇiṃ. Etarahi bhikkhave brāhmaṇā brāhmaṇimpi gacchanti. Abrāhmaṇimpi gacchanti. Etarahi bhikkhave sunakhā sunakhiṃ yeva gacchanti, no asunakhiṃ. Ayaṃ bhikkhave paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ utuniṃ yeva gacchanti, no anutuniṃ. Etarahi bhikkhave [PTS Page 222] brāhmaṇā brāhmaṇiṃ utunimpi gacchanti, anutunimpi gacchanti, etarahi bhikkhave sunakhā sunakhiṃ utuniṃ yeva gacchanti, no anutuniṃ. Ayaṃ bhikkhave dutiyo porāṇo brahmaṇa dhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā brahmaṇiṃ neva kiṇanti, 2 no vikkiṇanti. 3Sampiyeneva saṃvāsaṃ saṃsaggatthāya4sampavattenti. Etarahi bhikkhave brāhmaṇā brāhmaṇiṃ kiṇantipi, vikkiṇantipi. Sampiyenapi saṃvāsaṃ saṃsaggatthāya

Sampavattenti. Asampiyenapi saṃvāsaṃ saṃsaggatthāya sampavattenti. Etarahi bhikkhave sunakhā sunakhiṃ neva kiṇanti, no vikkiṇanti. Sampiyeneva saṃvāsaṃ saṃsaggatthāya sampavattenti. Ayaṃ bhikkhave tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā sannidhiṃ na karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi bhikkhave brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi bhikkhave sunakhā sannidhiṃ na karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Ayaṃ bhikkhave catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.

Pubbe sudaṃ bhikkhave brāhmaṇā sāyaṃ sāyamāsāya, pāto pātarāsāya bhikkhaṃ pariyesanti. Etarahi bhikkhave brāhmaṇā yāvadatthaṃ udarāvadehakaṃ 5 bhuñjitvā avasesaṃ ādāya pakkamanti. Etarahi bhikkhave sunakhā sāyaṃ sāyamāsāya, pāto pātarāsāya bhikkhaṃ pariyesanti. Ayaṃ bhikkhave pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissanti, no brāhmaṇesu.

Ime kho bhikkhave pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesūti.

1. Brāhmaṇiṃ gacchanti syā 2. Kīṇanti syā 3. Vikkīṇanti syā

4. Saṃbandhāya machasaṃ, syā 5. Udarāvadehaṃ machasaṃ

[BJT Page 364]

[PTS Page 223]

5. 4. 5. 2

(Doṇa suttaṃ)

(Sāvatthinidānaṃ)

43. Atha kho doṇo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho doṇo brāhmaṇo bhagavantaṃ etadavoca:

Sutaṃ metaṃ bho gotama: " na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti"ti. Tayidaṃ bho gotama tatheva, na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayo anuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti. Tayidaṃ bho gotama na sampannamevāti.

(Bhagavā:)

"Tvampi no doṇa, brāhmaṇo1 paṭijānāsī?"Ti.

Yaṃ hi taṃ bho gotama sammā vadamāno vadeyya: "brāhmaṇo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo"ti mameva taṃ bho gotama sammā vadamāno vadeyya.

Ahaṃ hi bho gotama brāhmaṇo ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. Ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragu sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako veyyākaraṇo, lokāyata mahāpurisalakkhaṇesu anavayoti.

1. Brāhmaṇo’ti sīmu

[BJT Page 366]

Ye kho te doṇa, brāhmaṇānaṃ pubbakā [PTS Page 224] isayo mantānaṃ kattāro mantānaṃ pavattāro, yesañcidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, sajjhāyitamanusajjhāyanti, * vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tyāssume pañca brāhmaṇe paññāpenti: brahmasamaṃ, devasamaṃ, mariyādaṃ, sambhinnamariyādaṃ, brāhmaṇacaṇḍālaṃ yeva pañcamaṃ. Tesaṃ tvaṃ doṇa katamo?Ti.

Na kho mayaṃ bho gotama, ime pañca brāhmaṇe jānāma. Atha kho mayaṃ brāhmaṇātveva jānāma. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ ime pañca brāhmaṇe jāneyyanti.

Tena hi brāhmaṇa suṇohi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bhoti kho doṇo brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

Kathañca doṇa, brāhmaṇo brahmasamo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ carati mante adhīyamāno aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva, no adhammena. Tattha ca doṇa ko dhammo? [PTS Page 225] neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena na rājaporisena na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariya dhanaṃ niyyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhī sabbattatāya 1 sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Karuṇā sahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. Muditā sahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamaṇena averena avyāpajjhena pharitvā viharati. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhī sabbattatāya 1sabbāvantaṃ lokaṃ upakkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. So ime cattāro brahmavihāre bhāvetvā kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ uppajjati.

Evaṃ kho doṇa brāhmaṇo brahmasamo hoti.

1. Sabbatthatāya sīmu

* ’Sajjhāyitamanusajjhāyanti" ayaṃ pāṭho dīghanikāye na dissate.

[BJT Page 368]

Katañca doṇa brāhmaṇo devasamo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena, na rājaporisena, na sippaññatarena, kevalaṃ bhikkhācariyāya [PTS Page 226] kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kayena, na vikkayena, brāhmaṇiṃ yeva udakūpassaṭṭhaṃ. So brāhmaṇiṃ yeva gacchati. Na khattiyiṃ. Na vessiṃ, na suddiṃ, na caṇḍāliṃ, na nesādiṃ, na veṇiṃ, , na rathakāriṃ, na pukkusiṃ gacchati. Na gabbhiniṃ gacchati, na pāyamānaṃ gacchati, na anutuniṃ gacchati. Kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati: sace doṇa brāhmaṇo gabhiniṃ gacchati, atimīḷhajo nāma so hoti māṇavako vā māṇavikā vā. Tasmā doṇa brāhmaṇo na gabbhiniṃ gacchati. Kasmā ca doṇa brāhmaṇo na pāyamānaṃ gacchati: sace doṇa brāhmaṇo pāyamānaṃ gacchati, asuci paṭipīto nāma so hoti māṇavako vā māṇavikā vā. Tasmā doṇa brāhmaṇo na pāyamānaṃ gacchati. Kasmā ca doṇa brāhmaṇo na anutuniṃ gacchati: sace doṇa brāhmaṇo anutuniṃ gacchati tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇī hoti. So mithunaṃ 1 uppādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So ime cattāro jhāne bhāvetvā kāyassa [PTS Page 227] bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati.

Evaṃ kho doṇa brāhmaṇo devasamo hoti.

1. Methunaṃ machasaṃ

[BJT Page 370]

Kathañca doṇa, brāhmaṇo mariyādo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsavassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena, na rājaporisena, na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammeneva no adhammena tattha ca doṇa ko dhammo? Neva kayena, na vikkayena, brāhmaṇiṃ yeva udakupassaṭṭhaṃ. So brāhmaṇiṃ yeva gacchati, na khattiyiṃ, na vessiṃ, na suddiṃ na caṇḍāliṃ, na nesādiṃ, na veṇiṃ, na rathakāriṃ, na pukkusīṃ gacchati. Na gabbhiniṃ gacchati. Na pāyamānaṃ gacchati na anutuniṃ gacchati. Kasmā ca doṇa brāhmaṇo na gabbhiniṃ gacchati? Sace doṇa brāhmaṇo gabbhiniṃ gacchati tassa sā hoti brāhmaṇī neva kāmatthā na davatthā na ratatthā, pajatthāva brāhmaṇassa brāhmaṇi hoti. So mithunaṃ uppādetvā tameva puttassādaṃ nikāmayamāno kuṭumbaṃ ajjhāvasati, na agārasmā anagāriyaṃ pabbajati yāva porāṇānaṃ brāhmaṇānaṃ mariyādā, tattha tiṭṭhati, taṃ na vītikkamati ’yāva porāṇānaṃ brāhmaṇānaṃ mariyādo tattha brāhmaṇo ṭhito taṃ na vītikkamatī’ ti kho doṇa tasmā "brāhmaṇo mariyādo" ti vuccati.

Evaṃ kho doṇa brāhmaṇo mariyādo hoti.

Kathañca doṇa, brāhmaṇo sambhinnamariyādo hoti?

[PTS Page 228]

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati, dhammeneva no adhammena. Tattha ca doṇa ko dhammo? Neva kasiyā, na vaṇijjāya, na gorakkhena, na issatthena, na rājaporisena, na sippaññatarena, kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammena’ pi adhammena’ pi kayena ’ pi vikkayena’ pi brāhmaṇimpi udakūpassaṭṭhaṃ. So brāhmaṇimpi gacchati, khattiyimpi gacchati, vessimpi gacchati, suddimpi gacchati, caṇḍālimpi gacchati, nesādimpi gacchati, veṇimpi gacchati, rathakārimpi gacchati, pukkusimpi gacchati, gabhinimpi gacchati, pāyamānampi gacchati, utunimpi gacchati, anutunimpi gacchati, tassa sā hoti brāhmaṇi kāmatthāpi davatthāpi ratatthāpi. Na pajatthāva1 brāhmaṇassa brāhmaṇī hoti. Yāva porāṇānaṃ brahmaṇānaṃ 2 mariyādā, 3 tattha na tiṭṭhati, taṃ vītikkamati. ’Yāva porāṇānaṃ brāhmaṇānaṃ mariyādā3 tattha brāhmaṇo na ṭhito taṃ vītikkamatī’ti kho doṇa tasmā "brāhmaṇo sambhinnamariyādo" ti. Vuccati.

.

Evaṃ kho doṇa brāhmaṇo sambhinnamariyādo hoti.

1. Pajatthāpi sīmu, machasaṃ syā 2. Ettha brāhamaṇimapi’ti padaṃ machasaṃ sīmu, potthakesu adhikaṃ, 3. Mariyādo machasaṃ, syā

[BJT Page 372]

Kathañca doṇa, brāhmaṇo brāhmaṇa caṇḍālo hoti?

Idha doṇa brāhmaṇo ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko yāva sattamā pitāmahayugā, akkhitto anupakkuṭṭho jātivādena. So aṭṭhacattāḷīsa vassāni [PTS Page 229] komāraṃ brahmacariyaṃ carati mante adhīyamāno. Aṭṭhacattāḷīsa vassāni komāraṃ brahmacariyaṃ caritvā mante adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammena’pi adhammena’pi kasiyā’pi vaṇijjāya’pi gorakkhena’ pi issatthena’ pi rājaporisena’ pi

Sippaññatarena’pi kevalampi bhikkhācariyāya kapālaṃ anatimaññamāno. So ācariyassa ācariyadhanaṃ nīyādetvā dāraṃ pariyesati dhammena’pi adhammena’pi kayena’pi vikkayena’pi 1 udakupassaṭṭhaṃ. So brāhmaṇimpi gacchati, khattiyimpi gacchati, vessimpi gacchati, suddimpi gacchati, caṇḍālimpi gacchati, nesādimpi gacchati, veṇimpi gacchati rathakārimpi gacchati, pukkusimpi gacchati,

Gabhinimpi gacchati, pāyamānampi gacchati, utunimpi gacchati, anutunimpi gacchati tassa sā hoti brāhmaṇī kāmatthāpi davatthāpi ratatthāpi, na pajatthāva2 brāhmaṇassa brāhmaṇī hoti. So sabbakammehi jīvikaṃ kappeti, kamenaṃ brāhmaṇā evamāhaṃsu: "kasmā bhavaṃ brāhmaṇo paṭijānamāno sabbakammehi jīvikaṃ kappeti? Ti. So evamāha: "seyyathāpi bho aggi sucimpi dahati, asucimpi dahati na ca tena aggi upalippati, evameva kho bho sabbakammehi cepi brāhmaṇo jīvikaṃ kappeti, na ca tena brāhmaṇo upalippati" sabbakammehi jīvikaṃ kappetīti kho doṇa tasmā brāhmaṇo "brāhmaṇa caṇḍālo" ti vuccati.

Evaṃ kho doṇa brāhmaṇo brāhmaṇacaṇḍālo hoti.

Ye kho doṇa brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesyañcidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, sajjhāyitamanusajjhāyanti, vācitamanuvācenti, seyyathīdaṃ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo [PTS Page 230] vāseṭṭho kassapo bhagu. Tyāssume pañca brāhmaṇe paññāpenti: brahmasamaṃ, devasamaṃ, mariyādaṃ, samhinnamariyādaṃ, brāhmaṇacaṇḍālaṃyeva pañcamaṃ. Tesaṃ tvaṃ doṇa katamo?Ti. Evaṃ sante mayaṃ bho gotama brāhmaṇacaṇḍālampi na purema.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela pajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca: upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Ettha "brāhmaṇimapī" ti padaṃ machasaṃ adhikaṃ 2. Pajatthāpi sīmu, machasaṃ, syā

[BJT Page 374]

5. 4. 5. 3

(Saṅgāravasuttaṃ)

(Sāvatthinidānaṃ)

44. Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca:

Ko nu kho bho gotama hetu? Ko paccayo? Yenekadā1 dīgharattaṃ sajjhāyakatā’pi mantā nappaṭibhanti, pageva asajjhāyakatā. Ko pana bho gotama hetu? Ko paccayo? Yenekadā dīgharattaṃ asajjhāyakatā’ pi mantā paṭibhanti, pageva sajjhāyakatā’ ti.

Yasmiṃ brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa. Udapatto saṃsaṭṭho lākhāya vā haḷiddiyā vā nīliyā vā mañjiṭṭhāya vā, tattha cakkhumā puriso [PTS Page 231] sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya, evameva kho brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vyāpādapariyuṭṭhitena cetasā viharati vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā santatto ukkaṭṭhito2ussadakajāto, 3tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya, na passeyya, evameva kho brāhmaṇa, yasmiṃ samaye vyāpādapariyuṭṭhitena cetasā viharati vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā.

1. Yena kadāci machasaṃ 2. Ukkaṭito sīmu, ukkuṭito machasaṃ, ukkuṭṭhito syā

3. Usuṭakajāto machasaṃ.

[BJT Page 376]

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ [PTS Page 232] nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya,

Napasseyya, evameva kho brāhmaṇa, yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā.

Seyyathāpi brāhmaṇa, udapatto vāterito calito bhanto ūmijāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya, na passeyya, evameva kho brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ [PTS Page 233] sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatā’ pi mantā nappaṭibhanti, pageva asajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto āvilo luḷito kalalībhuto andhakāre nikkhitto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya, napasseyya, evameva kho brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannassa ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti, na passati. Dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

[BJT Page 378]

Yasmiñca kho brāhmaṇa, samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haḷiddiyā vā nīliyā vā [PTS Page 234] mañjiṭṭhāya vā, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya, evameva kho brāhmaṇa yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, samaye na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti. Passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto agginā asantatto anukkaṭṭhito1 anussadakajāto, 2 tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na vyāpādapariyuṭṭhitena cetasā viharati na vyāpādaparetena, uppannassa ca vyāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi pi mantā paṭibhanti, [PTS Page 235] pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto na sevālapaṇakapariyonaddho, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya, passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena, uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

1. Anukkucito machasaṃ, anukkaṭhito sīmu 2. Anusumakajāto machasaṃ.

.

[BJT Page 380]

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena, cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto na vāterito na calito na bhanto na ūmijāto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya, passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkucca paretena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ

Asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Puna ca paraṃ brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ [PTS Page 236] pajānāti. Attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā. Seyyathāpi brāhmaṇa, udapatto accho vippasanno anāvilo āloke nikkhitto, tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya, passeyya, evameva kho brāhmaṇa, yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchā paretena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti, passati. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā.

Ayaṃ kho brāhmaṇa hetu, ayaṃ paccayo, yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Ayaṃ pana brāhmaṇa hetu ayaṃ paccayo, yenekadā1 dīgharattaṃ asajjhāyakatāpi mantā paṭihanti, pageva sajjhāyakatāti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī"ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

1. Yena kadāci machasaṃ

[BJT Page 382]

5. 4. 5. 4

(Kāraṇapāli suttaṃ)

45. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena kāraṇapālī brāhmaṇo licchavīnaṃ kammantaṃ kāreti.

Addasā kho kāraṇapālī brāhmaṇo piṅgiyāniṃ brāhmaṇaṃ dūratova [PTS Page 237] āgacchantaṃ. Disvāna1 piṅgiyāniṃ brāhmaṇaṃ etadavoca:

Handa kuto nu bhavaṃ piṅgiyānī āgacchati divādivassāti.

Itohaṃ bho āgacchāmi, samaṇassa gotamassa santikāti.

Taṃ kiṃ maññati bhavaṃ piṅgiyānī samaṇassa gotamassa paññāveyyattiyaṃ, paṇḍito maññeti?

Ko cā haṃ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi. Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti.

Uḷārāya khalu bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti.

Ko cāhaṃ bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi, pasattha pasatthova2 so bhavaṃ gotamo seṭṭho devamanussānanti.

Kiṃ pana bhavaṃ piṅgiyānī atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno?Ti.

Seyyathāpi bho puriso aggarasaparititto na aññesaṃ hīnānaṃ rasānaṃ piheti, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti: yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato na aññesaṃ puthusamaṇa brāhmaṇappavādānaṃ piheti. (1)

Seyyathāpi bho puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyetha, labhateva sādhurasaṃ asecanakaṃ, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti. Yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato labhateva attamanataṃ, labhati cetaso pasādaṃ. (2)

Seyyathāpi bho puriso candanaghaṭikaṃ adhigaccheyya haricandanassa vā lohitacandanassa vā, so yato yato ghāyetha, yadi mūlato yadi majjhato yadi aggato, adhigacchateva surabhigandhaṃ asecanakaṃ, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti. Yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato adhigacchati pāmojjaṃ, adhigacchati somanassaṃ. (3)

Seyyathāpi bho puriso ābādhiko dukkhito bāḷhagilāno, tassa kusalo bhisakko ṭhānaso ābādhaṃ nīhareyya, evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti: yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato sokaparidevadukkhadomanassupāyāsā abbhatthaṃ gacchanti. (4)

1. Disvā machasaṃ 2. Pasatthapapasatthova machasaṃ

[BJT Page 384]

Seyyathāpi bho pokkharaṇi acchodakā sātodakā sītodakā setakā supatitthā ramaṇīyā, atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇaṃ ogāhetvā nahātvā ca1 pītvā ca2sabbadarathakilamathapariḷāhaṃ paṭippassambheyya. Evameva kho bho, yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhūtadhammaso, tato tato sabbadarathakilamathapariḷāhā paṭippassambhantī’ti. (5)

Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi: "namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassā"ti.

Abhikkantaṃ bho piṅgiyānī, abhikkantaṃ bho piṅgiyānī. Seyyathāpi bho piṅgiyānī, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūlhassa vā maggaṃ ācikkheyya, [PTS Page 239] andhakāre vā telapajjotaṃ dhāreyya ’cakkhumanto rūpāni dakkhintī’ ti, evamevaṃ bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito, esāhaṃ bho piṅgiyānī taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammaṃ ca bhikkhusaṃghañca. Upāsakaṃ maṃ bhavaṃ piṅgiyānī dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

5. 4. 5. 5

(Piṅgiyānī suttaṃ)

46. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati, mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena pañcamattāni licchavīsatāni bhagavantaṃ payirupāsanti. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā. Tyāssudaṃ bhagavā atirocati vaṇṇena ce va yasasā ca.

Atha kho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā, paṭibhāti maṃ sugatāti.

1. Nhātvā ca machasaṃ 2. Pivitvā ca machasaṃ

[BJT Page 386]

Atha kho piṅgiyānī brāhmaṇo bhagavato sammukhā sāruppāya gāthāya abhitthavi:

99. Padumaṃ 1 yathā kokanadaṃ 2 sugandhaṃ
Pāto siyā phullamavītagandhaṃ,
Aṅgīrasaṃ passa virocamānaṃ
Tapantamādiccamivantalikkheti.

Atha kho te licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṃ brāhmaṇaṃ acchādesuṃ. Atha kho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṃ acchādesi.

[PTS Page 240]

Atha kho bhagavā te licchavī etadavoca:

Pañcannaṃ licchavī, ratanānaṃ pātubhāvo dullabho lokasmiṃ. Katamesaṃ pañcannaṃ:

Tathāgatassa arahato sammā sambuddhassa pātubhāvo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ. Tathāgatappaveditassa dhammavinayassa desitassa viññatā dhammānudhammapaṭipanno puggalo dullabho lokasmiṃ. Kataññū katavedī puggalo dullabho lokasmiṃ.

Imesaṃ kho licchavī pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.

5. 4. 5. 6

(Mahāsupina suttaṃ)

(Sāvatthinidānaṃ)

46. Tathāgatassa bhikkhave, arahato sammā sambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato pañca mahāsupinā pāturahesuṃ. Katame pañca.

Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavi mahāsayanaṃ ahosi. Himavā pabbatarājā bimbohanaṃ 3ahosi. Puratthime samudde vāmo hattho ohito ahosi. Pacchime samudde dakkhiṇo hattho ohito ahosi. Dakkhiṇe samudde ubho pādā ohitā ahesuṃ. Tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhīsattasseva sato ayaṃ paṭhamo mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi. Tathāgatassa [PTS Page 241] bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ dutiyo mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalaṃ paṭicchādesuṃ. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ tatiyo mahāsupino pāturahosi.

1. Padamaṃ syā 2. Kokanudaṃ syā 3. Bibbohanaṃ machasaṃ.

[BJT Page 388]

Puna ca paraṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu. Tathāgatassa bhikkhave, arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ catuttho mahāsupino pāturahosi.

Puna ca paraṃ bhikkhave tathāgatassa arahaṃ sammāsambuddhassa pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūparicaṅkamati alippamāno 1 mīḷhena. Tathāgatassa bhikkhave, arahato sammāsambuddhassa

Pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ pañcamo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavī mahāsayanaṃ ahosi, himavā pabbatarājā bimbohanaṃ ahosi, puratthime samudde vāmo hattho ohito ahosi, pacchime samudde dakkhiṇe hattho ohito ahosi, dakkhiṇe samudde ubho pādā ohitā ahesuṃ, tathāgatena bhikkhave, arahatā sammāsambuddhena anuttarā sammāsambodhi abhisambuddhā, tassā abhisambodhāya ayaṃ paṭhamo mahāsupino pāturahosi.

[PTS Page 242]

Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā nāma tiṇa jāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi, tathāgatena bhikkhave, arahatā sammāsambuddhena ariyo aṭṭhaṅgiko maggo abhisambujjhitvā yāva devamanussehi suppakāsito, tassa abhisambodhāya ayaṃ

Dutiyo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammā sambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jāṇumaṇḍalā paṭicchādesuṃ, bahū bhikkhave, gihī odātavasanā tathāgataṃ pāṇupetaṃ saraṇaṃ gatā, tassa abhisambodhāya ayaṃ tatiyo mahāsupino pāturahosi.

Yampi bhikkhave, tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu, cattāro me bhikkhave, vaṇṇā: khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaraṃ vimuttiṃ sacchikaronti, tassa abhisambodhāya ayaṃ catuttho mahāsupino pāturahosi.

1. Alimpamāno sabbattha.

[BJT Page 390]

Yampi bhikkhave, tathāgatassa arahaṃ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato mīḷhapabbatassa uparūpari caṅkamati alippamāno mīḷhena, lābhi bhikkhave, tathāgatassa

Civarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ, tattha ca tathāgato agathito1amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati, tassa

Abhisambodhāya ayaṃ pañcamo mahā supino pāturahosi.

Tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ime pañca mahā supinā pāturahesunti.

[PTS Page 243]

5. 4. 5. 7

(Vassantarāyasuttaṃ)

(Sāvatthinidānaṃ)

47. Pañcime bhikkhave, vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati. 2 Katame pañca:

Upari bhikkhave, ākāse tejodhātu pakuppati, tena uppannā meghā paṭivigacchanti. Ayaṃ bhikkhave, paṭhamo vassassa antarāyo yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, upari ākāse vāyodhātu pakuppati tena uppannā meghā paṭivigacchanti. Ayaṃ bhikkhave, dutiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, rāhu asurindo pāṇinā udakaṃ sampaṭicchitvā 3mahāsamudde chaḍḍeti. Ayaṃ bhikkhave, tatiyo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, vassavalāhakā devā pamattā honti. Ayaṃ bhikkhave, catuttho vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Puna ca paraṃ bhikkhave, manussā adhammikā honti. Ayaṃ bhikkhave, pañcamo vassassa antarāyo, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamati.

Ime kho bhikkhave, pañca vassassa antarāyā, yaṃ nemittā na jānanti, yattha nemittānaṃ cakkhuṃ na kamatīti.

1. Agadhito syā, [PTS] 2. Cakkhu nakkhamati sīmu, cakkhu na kamati machasaṃ,

Cakkhuṃ nakkamati syā, 3. Paṭicchitvā sīmu.

.

[BJT Page 392]

5. 4. 5. 8

(Subhāsitavācā suttaṃ)

(Sāvatthinidānaṃ)

48. Pañcahi bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ. Katamehi pañcahi:

[PTS Page 244]

Kālena ca bhāsitā hoti. Saccā ca bhāsitā hoti, saṇhā ca bhāsitā hoti, atthasaṃhitā ca bhāsitā hoti, mettacittena ca bhāsitā hoti.

Imehi kho bhikkhave pañcahi aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnanti.

5. 4. 5. 9

(Kulasuttaṃ)

(Sāvatthinidānaṃ)

49. Yasmiṃ bhikkhave, samaye sīlavanto pabbajitā kulaṃ 1upasaṅkamanti, tattha manussā pañcahi ṭhānehi bahuṃ puññaṃ pasavanti. Katamehi pañcahi:

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā disvā cittāni pasādenti, 2 saggasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā paccuṭṭhenti, abhivādenti, āsanaṃ denti, uccākulīnasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā maccheramalaṃ paṭivinodenti, 3 mahesakkhasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā yathāsatti yathābalaṃ saṃvibhajanti, mahābhogasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamante manussā paripucchanti, paripañhanti, dhammaṃ suṇanti, mahā paññasaṃvattanikaṃ bhikkhave, taṃ kulaṃ tasmiṃ samaye paṭipadaṃ paṭipannaṃ hoti.

[PTS Page 245]

Yasmiṃ bhikkhave, samaye sīlavante pabbajite kulaṃ upasaṅkamanti, tattha manussā imehi pañcahi ṭhānehi bahuṃ puññaṃ pasavantīti.

1. Sīlavante kulaṃ machasaṃ 2. Pasīdanti syā

3. Paṭivinenti machasaṃ

[BJT Page 394]

5. 4. 5. 10

(Nissāraṇīya suttaṃ)

(Sāvatthinidānaṃ)

50. Pañcimā bhikkhave, nissāraṇīyā1 dhātuyo. Katamā pañca:

Idha bhikkhave bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati. Nappasīdati, na saṃtiṭṭhati, na vimuccati. Nekkhammaṃ kho panassa manasikaroto nekkhamme cittaṃ pakkhandati, pasīdati, santiṭṭhati. Vimuccati. Tassa taṃ cittaṃ sugataṃ2 subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ kāmehi. Ye ca kāmapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇaṃ.

Puna ca paraṃ bhikkhave, bhikkhuno vyāpādaṃ manasikaroto vyāpāde cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Avyāpādaṃ kho panassa manasikaroto avyāpāde cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ2 subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vyāpādena. Ye ca vyāpādapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ vyāpādassa nissaraṇaṃ.

Puna ca paraṃ bhikkhave, bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vihesāya. Ye ca vihesāpaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ vihesāya nissaraṇaṃ.

[PTS Page 246]

Puna ca paraṃ bhikkhave, bhikkhuno rūpaṃ manasikaroto rūpe cittaṃ na

Pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ rūpehi. Ye ca

Rūpapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ rūpānaṃ nissaraṇaṃ.

1. Nissaraṇiyā [PTS] 2. Sukataṃ [PTS]

[BJT Page 396]

Puna ca paraṃ bhikkhave, bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. Sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati. Tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ sakkāyena. Ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā, mutto so tehi. Na so taṃ vedanaṃ vediyati. Idamakkhātaṃ sakkāyassa nissaraṇaṃ.

Tassa kāmanandipi nānuseti, vyāpādanandipi nānuseti, vihesānandipi nānuseti, rūpanandipi nānuseti, sakkāyanandipi nānuseti. So kāmanandiyāpi ananusayā, vyāpādanandiyāpi ananusayā vihesā nandiyāpi ananusayā, rūpanandiyāpi ananusayā, sakkāyanandiyāpi ananusayā. Ayaṃ vuccati bhikkhave, bhikkhu niranusayo acchecchi taṇhaṃ, vāvattayi 1 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa.

Imā kho bhikkhave, pañca nissāraṇīyā dhātuyoti.

Soṇavaggo pañcamo

[PTS Page 247]

Tassuddānaṃ:

Soṇo doṇo saṅgāravo kāraṇapālī ca piṅgiyānī.
Supinā ca vassā vācā kulaṃ nissāraṇīyena cāti.

Catuttho paṇṇāsako samatto.

1. Vivattayi machasaṃ, vivaṭṭayi syā,