[BJT Page 406]
[PTS Page 252]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
5. Pañcamapaṇṇāsakaṃ
2. Akkosakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 5. 2. 1

(Akkosakasuttaṃ)

(Sāvatthinidānaṃ)

11. Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādi sabrahmacārīnaṃ, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca:

Pārājiko vā hoti chinnaparipantho, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati, bāḷhaṃ vā rogātaṅkaṃ phusati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yo so bhikkhave bhikkhu akkosakaparibhāsako ariyūpavādī sabrahmacārīnaṃ, tassa ime pañca ādīnavā pāṭikaṅkhāti.

5. 5. 2. 2

(Bhaṇḍanakāraka suttaṃ)

(Sāvatthinidānaṃ)

12. Yo so bhikkhave bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa pañca ādīnavā pāṭikaṅkhā. Katame pañca:

Anadhigataṃ nādhigacchati, adhigataṃ1 parihāyati, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Yo so bhikkhave bhikkhu bhāṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, tassa ime pañca ādīnavā pāṭikaṅkhāti.

5. 5. 2. 3

(Sīla suttaṃ)

(Sāvatthinidānaṃ)

13. Pañcime bhikkhave ādīnavā dussīlassa sīlavipattiyā. Katame pañca:

Idha bhikkhave dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati, ayaṃ bhikkhave paṭhamo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ bhikkhave dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ bhikkhave dutiyo ādīnavo dussīlassa sīlavipattiyā

1. Adhigatā machasaṃ

[BJT Page 408]

[PTS Page 253]

Puna ca paraṃ bhikkhave dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati. Maṅkubhuto. Ayaṃ bhikkhave tatiyo ādīnavo dussīlassa sīlavipattiyā.

Puna ca paraṃ bhikkhave dussīlo sīlavipanno sammūḷho kālaṃ karoti.

Ayaṃ bhikkhave catuttho ādīnavo dussīlassa sīla vipattiyā.

Puna ca paraṃ bhikkhave dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ bhikkhave pañcamo ādīnavo dussīlassa sīlavipattiyā.

Ime kho bhikkhave pañca ādīnavā dussīlassa sīlavippattiyā.

Pañcime bhikkhave ānisaṃsā sīlavato sīlasampadāya. Katame pañca:

Idha bhikkhave sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ bhikkhave paṭhamo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ bhikkhave sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ bhikkhave dutiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ bhikkhave sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati, amaṅkubhūto ayaṃ bhikkhave tatiyo ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ bhikkhave sīlavā sīlasampanno asammūḷho kālaṃ karoti.

Ayaṃ bhikkhave catuttho ānisaṃso sīlavato sīlasampadāya.

Puna ca paraṃ bhikkhave sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave pañcamo ānisaṃso sīlavato sīlasampadāya.

Ime kho bhikkhave pañca ānisaṃsā sīlavato silasampadāyāti.

[PTS Page 254]

5. 5. 2. 4

(Bahubhāṇi suttaṃ)

(Sāvatthinidānaṃ)

14. Pañcime bhikkhave ādīnavā bahubhāṇiyasmiṃ puggale. Katame pañca.

Musā bhaṇati. Pisunaṃ bhaṇati, pharusaṃ bhaṇati, samphappalāpaṃ bhaṇati, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati.

Ime kho bhikkhave pañca ādīnavā bahubhāṇismiṃ puggale.

.

Pañcime bhikkhave ānisaṃsā mantabhāṇismiṃ puggale. Katame pañca:

[BJT Page 410]

Na musā bhaṇati, na pisunaṃ bhaṇati, na pharusaṃ bhaṇati, na samphappalāpaṃ bhaṇati. Kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ime kho bhikkhave pañca ānisaṃsā mantabhāṇismīṃ puggaleti.

5. 5. 2. 5

(Paṭhama akkhantisuttaṃ)

(Sāvatthinidānaṃ)

15. Pañcime bhikkhave ādīnavā akkhantiyā. Katame pañca:

Bahuno janassa appiyo hoti amanāpo. Verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā akkhantiyā.

Pañcime bhikkhave ānisaṃsā khantiyā. Katame pañca:

Bahuno janassa piyo hoti manāpo, na verabahulo hoti, na vajjabahulo, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjati.

Ime kho bhikkhave pañca ānisaṃsā khantiyāti.

[PTS Page 255]

5. 5. 2. 6

(Dutiya akkhantisuttaṃ)

(Sāvatthinidānaṃ)

16. Pañcime bhikkhave ādinavā akkhantiyā. Katame pañca:

Bahuno janassa appiyo hoti amanāpo, luddo ca hoti, vippaṭisārī ca, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā akkhantiyā.

Pañcime bhikkhave ānisaṃsā khantiyā. Katame pañca.

Bahuno janassa piyo hoti manāpo, aluddo ca hoti, avippaṭisāri ca, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā khantiyāti.

[BJT Page 412.]

5. 5. 2. 7

(Paṭhamaapāsādika suttaṃ)

(Sāvatthinidānaṃ)

17. Pañcime bhikkhave ādinavā apāsādike. Katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā apāsādike

Pañcime bhikkhave pañca ādīnavā pāsādike katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ

Lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā pāsādiketi.

5. 5. 2. 8

(Dutiyaapāsādikasuttaṃ)

(Sāvatthinidānaṃ)

18. Pañcime bhikkhave ādīnavā apāsādike. Katame pañca:

[PTS Page 256]

Appasannā nappasīdanti, pasannānañca ekaccānaṃ aññathattaṃ hoti, satthusāsanaṃ akataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa nappasīdati.

Ime kho bhikkhave pañca ādīnavā apāsādike.

Pañcime bhikkhave ānisaṃsā pāsādike. Katame pañca:

Appasannā pasīdanti, pasannānañca bhīyyo bhāvo hoti, satthu sāsanaṃ kataṃ hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati, cittamassa pasīdati.

Ime kho bhikkhave pañca ānisaṃsā pāsādiketi.

[BJT Page 414.]

5. 5. 2. 9

(Aggisuttaṃ)

(Sāvatthinidānaṃ)

19. Pañcime bhikkhave ādīnavā aggismiṃ. Katame pañca:

Acakkhusso, dubbaṇṇakaraṇo, dubbalakaraṇo, saṅgaṇikāpavaddhano, tiracchānakathāpavattaniko. 1

Ime bhikkhave pañca: ādīnavā aggisminti.

5. 5. 2. 10

(Madhurāsuttaṃ)

(Sāvatthinidānaṃ)

20. Pañcime bhikkhave ādīnavā madhurāyaṃ. Katame pañca:

Visamā, bahurajā, caṇḍasunakhā, vāḷayakkhā, dullabhapiṇḍā.

Ime kho bhikkhave pañca ādīnavā madhurāyanti.

Akkosakavaggo dutiyo

[PTS Page 257]

Tassuddānaṃ:

Akkosabhaṇḍanasīlaṃ bahubhāṇī dve akkhantiyo
Apāsādikā dve vuttā aggismiṃ madhurāya2 cā’ti.

1. Tiracchānakathā pattatiko hoti machasaṃ

2. Maḍurena sīmu.