[BJT Page 416]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
5. Pañcamapaṇṇāsakaṃ
3. Dīghacārikavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 5. 3. 1

(Paṭhamadīghacārika suttaṃ)

(Sāvatthinidānaṃ)

21. Pañcime bhikkhave ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato. Katame pañca:

Assutaṃ na suṇāti, sutaṃ na pariyodapeti, sutenekaccena avisārado hoti, bāḷhaṃ rogātaṅkaṃ phusati, na ca mittavā hoti.

Ime kho bhikkhave pañca ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato.

Pañcime bhikkhave ānisaṃsā samavatthacāre. Katame pañca:

Assutaṃ suṇāti, sutaṃ pariyodapeti, sutenekaccena visārado hoti, na bāḷhaṃ2 rogātaṅkaṃ phusati, mittavā ca hoti.

Ime kho bhikkhave pañca ānisaṃsā samavatthacāreti.

5. 5. 3. 2

(Dutiyadīghacārika suttaṃ)

(Sāvatthinidānaṃ)

22. Pañcime bhikkhave ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato. Katame pañca:

Anadhigataṃ nādhigacchati adhigataṃ parihāyati, adhigatenekaccena avisārado hoti bāḷhaṃ2 rogātaṅkaṃ phusati, na ca mittavā hoti.

Ime kho bhikkhave pañca ādīnavā dīghacārikaṃ anavattha cārikaṃ1anuyuttassa viharato.

Pañcime bhikkhave ānisaṃsā samavatthacāre. Katame pañca:

Anadhigataṃ adhigacchati, adhigataṃ na parihāyati, adhigatenekaccena visārado hoti, na bāḷhaṃ 2 rogātaṅkaṃ phusati, mittavā ca hoti.

Ime kho bhikkhave pañca ānisaṃsā samavatthacāreti.

1. Anavatthita cārikaṃ sīmu, machasaṃ, anavaṭṭhita cārikaṃ syā

2. Gāḷhaṃ sīmu, machasaṃ [PTS]

[BJT Page 418]

[PTS Page 258]

5. 5. 3. 3

(Paṭhamaatinivāsa suttaṃ)

(Sāvatthinidānaṃ)

23. Pañcime bhikkhave ādīnavā atinivāse 1 katame pañca:

Bahubhaṇḍo hoti bahubhaṇḍasannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraṇiyo vyatto kiṅkaraṇīyesu, saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihīsaṃsaggena, tamhā ca āvāsā pakkamanto sāpekkho pakkamati.

Ime kho bhikkhave, pañca ādīnavā atinivāse.

Pañcime bhikkhave, ānisaṃsā samavatthavāse. Katame pañca:

Na bahubhaṇḍo hoti na bahubhaṇḍasannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraṇiyo na vyatto kiṅkaraṇīyesu, asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihīsaṃsaggena, tamhā ca āvāsā pakkamanto anapekkho pakkamati.

Ime kho bhikkhave, pañca ānisaṃsā samavatthavāseti.

5. 5. 3. 4

(Dutiya atinivāsa suttaṃ)

(Sāvatthinidānaṃ)

24. Pañcime bhikkhave ādīnavā atinivāse1 katame pañca:

Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti, vaṇṇamaccharī hoti, dhammamaccharī hoti.

Ime kho bhikkhave, pañca ādinavā atinivāse.

Pañcime bhikkhave, ānisaṃsā samavatthavāse. Katame pañca:

Na āvāsamaccharī hoti, na dhammamaccharī hoti, na lābhamaccharī hoti. Na vaṇṇamaccharī hoti, na dhammamaccharī hoti.

Ime kho bhikkhave, pañca ānisaṃsā samavatthavāseti.

1. Abhinivāse syā

[BJT Page 420]

5. 5. 3. 5

(Paṭhamakulūpaga suttaṃ)

(Sāvatthinidānaṃ)

25. Pañcime bhikkhave ādīnavā kulūpage. Katame pañca:

[PTS Page 259]

Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttariṃ chappañca vācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo viharati.

Ime kho bhikkhave pañca ādīnavā kulūpage’ti.

5. 5. 3. 6

(Dutiyakulūpaga suttaṃ)

(Sāvatthinidānaṃ)

26. Pañcime bhikkhave ādīnavā kulūpagassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato. Katame pañca:

Mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ pāṭikaṅkhaṃ: anabhirato vā brahmacariyaṃ carissati, aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissati, sikkhaṃ vā paccakkhāya hīnayāvattissati.

Ime kho bhikkhave pañca ādīnavā kulūpagassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharatoti.

5. 5. 3. 7

(Bhogasuttaṃ)

(Sāvatthinidānaṃ)

27. Pañcime bhikkhave ādīnavā bhogesu katame pañca:

Aggisādhāraṇā bhogā, udakasādhāraṇā bhogā, rājasādhāraṇā bhogā, corasādhāraṇā bhogā, appiyehi dāyādehi sādhāraṇā bhogā.

Ime kho bhikkhave pañca ādīnavā bhogesu.

Pañcime bhikkhave ānisaṃsā bhogesu. Katame pañca:

Bhoge nissāya attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati, mātāpitaro sukheti pīṇoti sammā sukhaṃ pariharati, puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati, mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ.

Ime kho bhikkhave pañca ānisaṃsā bhogesū’ti.

[BJT Page 422]

[PTS Page 260]

5. 5. 3. 8

(Ussūrabhattasuttaṃ)

(Sāvatthinidānaṃ)

28. Pañcime bhikkhave ādīnavā ussūrabhatte kule katame pañca:

Ye te atithi pāhunā te na kālena paṭipūjenti, yā tā balipaṭiggāhikā 1 devatā tā na kālena paṭipūjenti, ye te samaṇabrāhmaṇā ekabhattikā rattuparatā viratā vikālabhojanā te na kālena paṭipūjenti, dāsakammakaraporisā vimukhā kammaṃ karonti, tāvatakaṃ yeva asamayena bhuttaṃ anojavantaṃ hoti.

Ime kho bhikkhave pañca ādinavā ussūrabhatte kule.

Pañcime bhikkhave ānisaṃsā samayabhatte kule. Katame pañca:

Ye te atithi pāhunā te kālena paṭipūjenti, yā tā balipaṭiggāhikā 1 devatā tā kālena paṭipūjenti, ye te samaṇabrāhmaṇā ekabhattikā rattuparatā viratā vikālabhojanā te kālena paṭipūjenti, dāsakammakaraporisā avimukhā kammaṃ karonti, tāvatakaṃ ye va samayena bhuttaṃ ojavantaṃ hoti.

Ime kho bhikkhave pañca ānisaṃsā samayabhatte kuleti.

5. 5. 3. 9

(Paṭhamakaṇhasappasuttaṃ)

(Sāvatthinidānaṃ)

29. Pañcime bhikkhave ādīnavā kaṇhasappe. Katame pañca:

Asucī, duggandho, sabhīru, sappaṭibhayo, mittadubhī2 ime kho bhikkhave pañca ādīnavā kaṇhasappe.

Evameva kho bhikkhave pañcime ādīnavā mātugāme. Katame pañca:

Asucī dugagandho, sabhīru, sappaṭibhayo, mittadubhi. 3 Ime kho bhikkhave pañca ādīnavā mātugāmeti.

1. Balipaṭiggāhakā sīmu.

2. Mittadubbhī machasaṃ.

[BJT Page 424]

5. 5. 3. 10

(Dutiyakaṇhasappasuttaṃ)

(Sāvatthinidānaṃ)

30. Pañcime bhikkhave ādīnavā kaṇhasappe. Katame pañca:

Kodhano, upanāhī, ghoraviso, dujīvho, mittadubhī1 [PTS Page 261]

Ime kho bhikkhave pañca ādinavā kaṇhasappe.

Evameva kho bhikkhave pañca ādīnavā mātugāme. Katame pañca:

Kodhano, upanāhī, ghoraviso, dujīvho, mittadubhī.

Tatiradaṃ2 bhikkhave mātugāmassa ghoravisatā:3 yebhuyyena bhikkhave mātugāmo tibbarāgo. Tatiradaṃ bhikkhave mātugāmassa dujīvhatā: yebhuyyena bhikkhave mātugāmo pisunāvāco. Tatiradaṃ bhikkhave mātugāmassa mittadubhitā: yebhuyyena bhikkhave mātugāmo aticārinī.

Ime kho bhikkhave pañca ādīnavā mātugāmeti.

Dīghacārikavaggo tatiyo.

Tassuddānaṃ:

Dīghacārikaṃ dve vuttā atinivāsamacchare,
Dve ca kulūpagā bhogā bhattaṃ sappāpare duveti.

1. Mīttadubhī machasaṃ.

2. Tatīradaṃ machasaṃ.

3. Ghoravisaṃ sīmu.