[BJT Page 426]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
5. Pañcamapaṇṇāsakaṃ
4. Āvāsikavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 5. 4. 1

(Abhāvanīya suttaṃ)

31. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti. Katamehi pañcahi:

Na ākappasampanno hoti na vattasampanno, na bahussuto hoti na sutadharo, na paṭisallekhitā hoti na paṭisallāṇārāmo,* na kalyāṇavāco hoti na kalyāṇavākkaraṇo, duppañño hoti jaḷo elamūgo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu abhāvanīyo hoti.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hoti. Katamehi pañcahi:

[PTS Page 262]

Ākappa sampanno hoti vattasampanno, bahussuto hoti sutadharo, paṭisallekhitā hoti paṭisallāṇārāmo, kalyāṇavāco hoti kalyāṇavākkaraṇo, paññavā hoti ajaḷo aneḷamūgo.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu bhāvanīyo hotīti.

5. 5. 4. 2

(Piyasuttaṃ)

(Sāvatthinidānaṃ)

32. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi pañcahi:

Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā1 kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā 2vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.

*Na kalyāṇarāmo, syāmapotthake adhikaṃ,

1. Sātthaṃ savyañjanaṃ machasaṃ syā, 2. Dhātā machasaṃ

[BJT Page 428]

5. 5. 4. 3

(Sobhanasuttaṃ)

(Sāvatthinidānaṃ)

33. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobheti. Katamehi pañcahi:

[PTS Page 263]

Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Paṭibalo hoti upasaṅkamante dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsaṃ sobhetīti.

5. 5. 4. 4

(Bahūpakārasuttaṃ)

(Sāvatthinidānaṃ)

34. Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hoti. Katamehi pañcahi:

Sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā

Khaṇḍaphullaṃ paṭisaṅkharoti. Mahā kho pana bhikkhusaṅgho abhikkanto, nānāverajjakā bhikkhū gihīnaṃ upasaṅkamitvā āroceti: " mahā kho āvuso, bhikkhusaṅgho abhikkanto, nānāverajjakā bhikkhu, karotha puññāni, samayo puññāni kātunti" catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu āvāsassa bahūpakāro hotī’ti.

5. 5. 4. 5

(Anukampakasuttaṃ)

(Sāvatthinidānaṃ)

35. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampati. Katamehi pañcahi:

Adhisīle samādapeti, dhammadassane niveseti, gilānake upasaṅkamitvā satiṃ uppādeti: ’arahaggataṃ [PTS Page 264] āyasmanto satiṃ upaṭṭhāpethā’ti mahā kho pana bhikkhusaṅgho abhikkanto nānāverajjakā bhikkhū, gihīnaṃ upasaṅkamitvā āroceti: "mahā kho āvuso, bhikkhusaṅgho abhikkanto, nānāverajjakā bhikkhū, tarotha puññāni, samayo puññāni kātunti. " Yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ attanā paribhuñjati, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu gihīnaṃ anukampatīti.

[BJT Page 430]

5. 5. 4. 6

(Paṭhamaavaṇṇārahasuttaṃ)

(Sāvatthinidānaṃ)

36. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti, anuvicca pariyogāhetvā pāsādanīye ṭhāne pasādaṃ upadaṃseti, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

[PTS Page 265]

5. 5. 4. 7

(Dutiyaavaṇṇārahasuttaṃ)

(Sāvatthinidānaṃ)

37. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Āvāsamaccharī hoti āvāsapaligedhī, kulamaccharī hoti kulapaligedhī, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye

[BJT Page 432.]

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhasati, na āvāsamaccharī hoti na āvāsapaligedhī, na kulamaccharī hoti na kulapaligedhī, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 5. 4. 8

(Tatiyaavaṇṇārahasuttaṃ)

(Sāvatthinidānaṃ)

38. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati. Āvāsamaccharī hoti kulamaccharī hoti lābhamacchari hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ [PTS Page 266] bhasati, na āvāsamaccharī hoti na kulamaccharī hoti na lābhamaccharī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 5. 4. 9

(Paṭhamacchariyasuttaṃ)

(Sāvatthinidānaṃ)

39. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Āvāsamaccharī hoti, kulamacchari hoti lābhamaccharī hoti vaṇṇamaccharī hoti, saddhādeyyaṃ vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

[BJT Page 434]

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na āvāsamaccharī hoti, na kulamaccharī hoti, na lābhamaccharī hoti, na vaṇṇamaccharī hoti, saddhādeyyaṃ na vinipāteti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

5. 5. 4. 10

(Dutiya macchariyasuttaṃ)

(Sāvatthinidānaṃ)

40. Pañcahi bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti vaṇṇamaccharī hoti, dhammamaccharī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na āvāsamaccharī hoti, na kulamaccharī hoti, na [PTS Page 267] lābhamaccharī hoti, na vaṇṇamaccharī hoti, na dhammamaccharī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṃ nikkhitto evaṃ saggeti.

Āvāsikavaggo catuttho

Tassuddānaṃ:

Abhāvanīyo piyasobhanā ca1 bahūpakāro anukampako ca
Yathābhataṃ cādi tayo avaṇṇārahā duve macchariyā ca vuttā2

1. Āvāsiko appiya sobhanāca sīmu.

2. Yathābhataṃ cāpi avaṇṇagedhā, catukkamacchera pañcamena cāpi sīmu

Āvāsiko piyo ca sobhamānā machasaṃ