[BJT Page 436]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
5. Pañcamapaṇṇāsakaṃ
5. Duccaritavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 5. 5. 1

(Duccaritasuttaṃ)

(Sāvatthinidānaṃ)

41. Pañcime bhikkhave ādīnavā duccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā duccarite.

Pañcime bhikkhave ānisaṃsā sucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā sucarite’ti.

5. 5. 5. 2

(Kāyaduccaritasuttaṃ)

(Sāvatthinidānaṃ)

42. Pañcime bhikkhave ādīnavā kāyaduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā kāyaduccarite.

Pañcime bhikkhave ānisaṃsā kāyasucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā kāyasucarite’ti.

5. 5. 5. 3

(Vacīduccaritasuttaṃ)

(Sāvatthinidānaṃ)

43. Pañcime bhikkhave ādīnavā vacīduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā vacīduccarite.

Pañcime bhikkhave ānisaṃsā vacīsucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā vacīsucarite’ti.

5. 5. 5. 4

(Manoduccaritasuttaṃ)

(Sāvatthinidānaṃ)

44. Pañcime bhikkhave ādīnavā manoduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Ime kho bhikkhave pañca ādīnavā manoduccarite.

Pañcime bhikkhave ānisaṃsā manosucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.

Ime kho bhikkhave pañca ānisaṃsā manosucarite’ti.

[BJT Page 438]

5. 5. 5. 5

(Aparaduccaritasuttaṃ)

(Sāvatthinidānaṃ)

45. Pañcime bhikkhave ādīnavā duccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā duccarite.

Pañcime bhikkhave ānisaṃsā sucarite. Katame pañca:

[PTS Page 268]

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā sucarite’ti.

5. 5. 5. 6

(Aparakāyaduccaritasuttaṃ)

(Sāvatthinidānaṃ)

46. Pañcime bhikkhave ādīnavā kāyaduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā kāyaduccarite.

Pañcime bhikkhave ānisaṃsā kāyasucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā kāyasucarite’ti.

5. 5. 5. 7

(Aparavacīduccaritasuttaṃ)

(Sāvatthinidānaṃ)

47. Pañcime bhikkhave ādīnavā vacīduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā vacīduccarite.

Pañcime bhikkhave ānisaṃsā vacīsucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā vacīsucarite’ti.

5. 5. 5. 8

(Aparamanoduccaritasuttaṃ)

(Sāvatthinidānaṃ)

48. Pañcime bhikkhave ādīnavā manoduccarite katame pañca:

Attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, saddhammā vuṭṭhāti, asaddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ādīnavā manoduccarite.

Pañcime bhikkhave ānisaṃsā manosucarite. Katame pañca:

Attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asaddhammā vuṭṭhāti, saddhamme patiṭṭhāti.

Ime kho bhikkhave pañca ānisaṃsā mano sucarite’ti.

[BJT Page 440]

5. 5. 5. 9

(Sīvathikāsuttaṃ)

(Sāvatthinidānaṃ)

49. Pañcime bhikkhave ādīnavā sīvathikāya. Katame pañca:

Asuci, duggandhā, sappaṭibhayā, vāḷānaṃ amanussānaṃ āvāso, bahuno janassa ārodanā.

Ime kho bhikkhave pañca ādīnavā sīvathikāya.

Evameva kho bhikkhave pañcime ādīnavā sīvathikūpame puggale. Katame pañca:

[PTS Page 269]

Idha bhikkhave ekacco puggalo asucinā kāyakammena samannāgato hoti, asucinā vacīkammena samannāgato hoti, asucinā manokammena samannāgato, hoti, idamassa asucitāya vadāmi. Seyyathāpi sā bhikkhave, sīvathikā asuci, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Tassa asucinā kāyakammena samannāgatassa asucinā vacīkammena samannāgatassa asucinā manokammena samannāgatassa pāpako kittisaddo abbhuggacchati, idamassa duggandhatāya vadāmi. Seyyathāpi sā bhikkhave sīvathikā duggandhā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Tamenaṃ asucinā kāyakammena samannāgataṃ asucinā vacīkammena samannāgataṃ asucinā manokammena samannāgataṃ pesalā sabrahmacāri ārakā parivajjenti. 1 Idamassa sappaṭibhayasmiṃ vadāmi. Seyyathāpi sā bhikkhave sīvathikā sappaṭibhayā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

So asucinā kāyakammena samannāgato asucinā vacīkammena samannāgato asucinā manokammena samannāgato sabhāgehi puggalehi saddhiṃ saṃvasati. Idamassa vāḷāvāsasmiṃ vadāmi. Seyyathāpi sā bhikkhave sīvathikā vāḷānaṃ amanussānaṃ

Āvāso, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Tamenaṃ asucinā kāyakammena samannāgataṃ asucinā vacīkammena samannāgataṃ asucinā manokammena samannāgataṃ pesalā sabrahmacāri disvā khīyanadhammaṃ āpajjanti. ’Aho vata no dukkhaṃ ye mayaṃ evarūpehi puggalehi saddhiṃ saṃvasāmā’ti, idamassa ārodanāya vadāmi. Seyyathāpi sā bhikkhave sīvathikā bahuno janassa ārodanā, tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.

Ime kho bhikkhave pañca ādīnavā sīvathikūpame puggale’ti.

1. Parivajjanti ma. Cha. Saṃ. 2. Khīyadhammaṃ machasaṃ

[BJT Page 442]

[PTS Page 270]

5. 5. 5. 10

(Puggalappasādasuttaṃ)

(Sāvatthinidānaṃ)

50. Pañcime bhikkhave ādīnavā puggalappasāde. Katame pañca:

Yasmiṃ bhikkhave puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti, yathārūpāya āpattiyā saṅgho ukkhipati. Tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so saṅghena ukkhitto"ti bhikkhūsu appasādabahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammā parihāyati. Ayaṃ bhikkhave paṭhamo ādīnavo puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhippasanno hoti, so tathārūpaṃ āpattiṃ āpanno hoti, yathārūpāya āpattiyā saṅgho ante nisīdāpeti. Tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so saṅghena ante nisīdāpito"ti bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto1 saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave dutiyo ādīnavo

Puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo abhippasanno hoti, so disā pakkanto hoti, tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so disā pakkanto’ti bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave tatiyo ādīnavo puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo so vibbhanno hoti, tassa evaṃ hoti: "yo kho myāyaṃ puggalo piyo manāpo, so vibbhanto’ti bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave catuttho ādīnavo puggalappasāde.

Puna ca paraṃ bhikkhave yasmiṃ puggale puggalo so kālaṃkato hoti, tassa evaṃ hoti. "Yo kho myāyaṃ puggalo piyo manāpo, so kālakato’ti, bhikkhūsu appasāda bahulo hoti. Bhikkhūsu appasādabahulo samāno aññe bhikkhū na bhajati, aññe bhikkhū na bhajanto saddhammaṃ na suṇāti, saddhammaṃ asuṇanto saddhammaṃ parihāyati. Ayaṃ bhikkhave pañcamo ādīnavo puggalappasāde.

Ime kho bhikkhave pañca ādīnavā puggalappasāde’ti.

Duccaritavaggo pañcamo

[PTS Page 271]

Tassuddānaṃ:

Duccaritaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ
Catūhi pare dve sīvathikā puggalappasādena cāti

Pañcamaṃ paṇṇāsakaṃ.

1. Abhajanto machasaṃ