[BJT Page 444]

Suttantapiṭake
Aṅguttaranikāyo
Tatiyo bhāgo
Pañcakanipāto
6. Chaṭṭhapaṇṇāsakaṃ
1. Upasampadāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

5. 6. 1. 1

(Upasampādetabbasuttaṃ)

(Sāvatthinidānaṃ)

1. Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi pañcahi:

Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatena bhikkhunā upasampādetabbanti.

5. 6. 1. 2

(Nissayasuttaṃ)

(Sāvatthinidānaṃ)

2. Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi pañcahi:

Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatena bhikkhunā nissayo dātabboti.

5. 6. 1. 3

(Sāmaṇerasuttaṃ)

(Sāvatthinidānaṃ)

3. Pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi:

Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti.

[BJT Page 446]

[PTS Page 272]

5. 6. 1. 4

(Macchariyasuttaṃ)

(Sāvatthinidānaṃ)

4. Pañcimāni bhikkhave macchariyāni. Katamāni pañca:

Āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ.

Imāni kho bhikkhave, pañca macchariyāni.

Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ etaṃ patikiṭṭhaṃ 1yadidaṃ dhammamacchariyanti.

5. 6. 1. 5

(Macchariyapahānasuttaṃ)

(Sāvatthinidānaṃ)

5. Pañcannaṃ bhikkhave macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ pañcannaṃ:

Āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. Kulamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati lābhamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati vaṇṇamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. Dhammamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati.

Imesaṃ kho bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatīti.

5. 6. 1. 6

(Paṭhamajjhānasuttaṃ)

(Sāvatthinidānaṃ)

6. Pañcime bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca:

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca:

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

1. Paṭikuṭṭhaṃ machasaṃ, patikkiṭṭhaṃ syā

[BJT Page 448]

5. 6. 1. 7.

(Dutiyajjhānasuttaṃ)

(Sāvatthinidānaṃ)

7. Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ,

Ime kho bhikkhave pañca dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ upampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.

5. 6. 1. 8

(Tatiyajjhānasuttaṃ)

(Sāvatthinidānaṃ)

8. Pañcime bhikkhave, dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ,

Ime kho bhikkhave pañca dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo tatiyaṃ jhānaṃ upampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.

5. 6. 1. 9

(Catutthajjhinasuttaṃ)

(Sāvatthinidānaṃ)

9. Pañcime bhikkhave, dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ,

Ime kho bhikkhave pañca dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo catutthaṃ jhānaṃ upampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.

5. 6. 1. 10

(Aparapaṭhamajjhānasuttaṃ)

(Sāvatthinidānaṃ)

10. Pañcime1 bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, kataññutaṃ kataveditaṃ

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

1. Pañca syā

* Ettha dutiyaṃ jhānanti padato paṭṭhāya yāva anāgāmi phalanti padāni ’machasaṃ’ potthake duntikkhittāni pubbapeyyāleneva saṅgahītattā.

[BJT Page 450]

5. 6. 1. 11

(Aparadutiyajjhānasuttaṃ)

(Sāvatthinidānaṃ)

11. Pañcime bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo dutiyaṃ jhānaṃ upasampajja viharituṃ.

5. 6. 1. 12

(Aparatatiyajjhānasuttaṃ)

(Sāvatthinidānaṃ)

12. Pañcime bhikkhave, dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo tatiyaṃ jhānaṃ upasampajja viharituṃ.

5. 6. 1. 13

(Aparacatutthajjhānasuttaṃ)

(Sāvatthinidānaṃ)

13. Pañcime bhikkhave, dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo catutthaṃ jhānaṃ upasampajja viharituṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo catutthaṃ jhānaṃ upasampajja viharituṃ.

5. 6. 1. 14

(Sotāpattiphalasacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

14. Pañcime bhikkhave, dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātunti.

5. 6. 1. 15

(Sakadāgāmiphalasacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

15. Pañcime bhikkhave, dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātunti.

5. 6. 1. 16

(Anāgāmiphalasacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

16. Pañcime bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātunti.

5. 6. 1. 17

(Arahattaphalasacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

17. Pañcime bhikkhave, dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo arahattaphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo arahattaphalaṃ sacchikātunti.

* Potthakesu pana imāni sotāpattiphalādini suttāni jhāna suttehi saddhiṃ peyyālamukhena ghaṭitāni duntikkhittāni dissanti.

[BJT Page 452]

5. 6. 1. 18

(Aparasotāpattiphala sacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

18. Pañcime bhikkhave, dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo sotāpattiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sotāpattiphalaṃ sacchikātunti.

5. 6. 1. 19

(Aparasakadāgāmiphala sacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

19. Pañcime bhikkhave, dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo sakadāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo sakadāgāmiphalaṃ sacchikātunti.

5. 6. 1. 20

(Aparaanāgāmiphala sacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

20. Pañcime bhikkhave, dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātunti.

5. 6. 1. 21

(Aparaarahattaphala sacchikiriyā suttaṃ)

(Sāvatthinidānaṃ)

21. Pañcime bhikkhave, dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ

Katame pañca.

Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ.

Ime kho bhikkhave, pañca dhamme appahāya abhabbo arahattaphalaṃ sacchikātuṃ.

Pañcime bhikkhave, dhamme pahāya bhabbo arahattaphalaṃ sacchikātuṃ. Katame pañca.

Āvāsamacchariyaṃ kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ.

Ime kho bhikkhave. Pañca dhamme pahāya bhabbo arahattaphalaṃ sacchikātunti.

Upasampadāvaggo paṭhamo

[BJT Page 454]

[PTS Page 274]

Vaggātireka suttāni

(Bhattuddesaka suttaṃ)

(Sāvatthinidānaṃ)

1. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo. Katamehi pañcahi:

Jandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako sammannitabbo’ti.

(Dutiyabhattuddesakasuttaṃ)

(Sāvatthinidānaṃ)

2. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako na sammannitabbo. Sammatopi 1 na pesetabbo. Katamehi pañcahi: jandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako sammannitabbo. Sammatopi pesetabbo. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako sammannitabbo’ti.

3. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako bāloveditabbo. Katamehi pañcahi: chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ na jānāti. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako bālo veditabbo.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako paṇḍito veditabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhattuddesako paṇḍito veditabbo.

4. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako khataṃ upahataṃ attānaṃ pariharati. Katamehi pañcahi:

Chandāgatiṃ gacchatiṃ, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddānuddiṭṭhaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako khataṃ upahataṃ attānaṃ pariharati.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako akkhataṃ anupahataṃ attānaṃ pariharati. Katamehi pañcahi: na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti. Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako akkhataṃ anupahataṃ attānaṃ pariharati.

1. Bhattuddesako sammato machasaṃ

[BJT Page 456]

5. Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Pañcahi bhikkhave, dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, uddiṭṭhānuddiṭṭhaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ sagge’ti.

(Senāsana paññāpakādi suttāni)

(Sāvatthinidānāni)

6. Pañcahi bhikkhave dhammehi samannāgato senāsanapaññāpako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, paññattāpaññattaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato senāsanapaññāpako na sammannitabbo.

Pañcahi bhikkhave, dhammehi samannāgato senāsanapaññāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, paññattāpaññattaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato senāsanapaññāpako sammannitabbo’ti.

7. Pañcahi bhikkhave, dhammehi samannāgato senāsanagāhāpako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti

Imehi kho bhikkhave, pañcahi dhammehi samannāgato senāsanagāhāpako na sammannitabbo.

Pañcahi bhikkhave dhammehi samannāgato senāsanagāhāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti.

Ime kho bhikkhave pañcahi dhammehi samannāgato senāsanagāhāpako sammannitabboti.

8. Pañcahi bhikkhave dhammehi samannāgato bhaṇḍāgāriko na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, guttāguttaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhaṇḍāgāriko na sammannitabbo.

Pañcahi bhikkhave dhammehi samannāgato bhaṇḍāgāriko sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, guttāguttaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhaṇḍāgāriko sammannitabbo.

9. Pañcahi bhikkhave, dhammehi samannāgato cīvarapaṭiggāhako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarapaṭiggāhako na sammannitabbo’ti.

Pañcahi bhikkhave dhammehi samannāgato cīvarapaṭiggahako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarapaṭiggāhako sammannitabbo’ti.

1. Paññattāpaññattaṃ sīmu, syā

[BJT Page 458]

10. Pañcahi bhikkhave, dhammehi samannāgato cīvarabhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarabhājako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato cīvarabhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato cīvarabhājako sammannitabbo’

11. Pañcahi bhikkhave dhammehi samannāgato yāgubhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato yāgubhājako na sammannitabbo.

Pañcahi bhikkhave dhammehi samannāgato yāgubhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati,na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato yāgubhājako sammannitabbo.

12. Pañcahi bhikkhave, dhammehi samannāgato phalabhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato phalabhājako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato phalabhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato phalabhājako sammannitabbo’

13. Pañcahi bhikkhave, dhammehi samannāgato khajjakabhājako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, bhājitābhājitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato khajjakabhājako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato khajjakabhājako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, bhājitābhājitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato khajjakabhājako sammannitabbo’ti.

14. Pañcahi bhikkhave, dhammehi samannāgato appamattakavissajjako na sammannitabbo. Katamehi

Pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, vissajjitāvissajjitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato appamattakavissajjako na sammannitabbo’ti.

Pañcahi bhikkhave, dhammehi samannāgato appamattakavissajjajako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, vissajjitāvissajjitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato appamattakavissajjako sammannitabbo’

15. Pañcahi bhikkhave, dhammehi samannāgato sāṭikagāhāpako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāṭikagāhāpako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato sāṭikagāhāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāṭikagāhāpako sammannitabbo’

16. Pañcahi bhikkhave, dhammehi samannāgato pattagāhāpako na sammannitabbo.

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, gahitāgahitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato pattagāhāpako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato pattagāhāpako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato pattagāhāpako sammannitabbo’

17. Pañcahi bhikkhave, dhammehi samannāgato ārāmikapesako na sammannitabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato ārāmikapesako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato ārāmikapesako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato ārāmikapesako sammannitabbo’

18. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako na sammannitabbo.

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo’

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako sammannitabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo’

[BJT Page 460]

19. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako na sammannitabbo. Sammato’pi na pesetabbo. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, paññattāpaññattaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave. Dhammehi samannāgato sāmaṇerapesako sammannitabbo, sammato pesetabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, paññattāpaññattaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo’ti.

20. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera pesako bālo veditabbo. Sammato’pi na pesetabbo

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave. Dhammehi samannāgato sāmaṇerapesako paṇḍito veditabbo. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo’ti.

21. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇerapesako khataṃ upahataṃ attānaṃ pariharati katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera pesako akkhataṃ anupahataṃ attānaṃ pariharati katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako sammannitabbo’ti.

22. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇera pesako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati, pesitāpesitaṃ na jānāti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako na sammannitabbo

Pañcahi bhikkhave. Dhammehi samannāgato sāmaṇera pesako yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati na bhayāgatiṃ gacchati, pesitāpesitaṃ jānāti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ sagge’ti.

(Bhikkhusuttaṃ)

(Sāvatthinidānaṃ)

1. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye.

() Ayaṃ peyyālo potthattakesu na dissate.

[BJT Page 462]

Pañcahi bhikkhave, dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge’ti.

(Bhikkhunī suttaṃ)

(Sāvatthinidānaṃ)

2. Pañcahi bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇi hoti, musāvādīnī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā bhikkhunī yathābhataṃ nikkhittā evaṃ sagge’ti.

(Sikkhamānāsuttaṃ)

(Sāvatthinidānaṃ)

3. Pañcahi bhikkhave, dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave, dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ sagge. Katamehi pañcahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā sikkhamānā yathābhataṃ nikkhittā evaṃ sagge’ti.

(Sāmaṇera suttaṃ)

(Sāvatthinidānaṃ)

4. Pañcahi bhikkhave, dhammehi samannāgato sāmaṇero yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācāri hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇero yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato sāmaṇero yathābhataṃ evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato sāmaṇero yathābhataṃ nikkhitto evaṃ sagge’ti.

(Sāmaṇerī suttaṃ)

(Sāvatthinidānaṃ)

5. Pañcahi bhikkhave, dhammehi samannāgatā sāmaṇerī yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇi hoti, musāvādīnī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerī yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā sāmaṇeri yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā sāmaṇerī yathābhataṃ nikkhittā evaṃ sagge’ti.

(Upāsaka suttaṃ)

(Sāvatthinidānaṃ)

6. Pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, kāmesu micchācāri hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato upāsako yathābhataṃ nikkhitto evaṃ sagge’ti.

(Upāsikā suttaṃ)

(Sāvatthinidānaṃ)

7. Pañcahi bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi:

Pāṇātipātinī hoti, adinnādāyinī hoti, kāmesu micchācāriṇī hoti, musāvādīnī hoti, surāmerayamajjapamādaṭṭhāyinī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.

Pañcahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi:

Pāṇātipātā paṭiviratā hoti, adinnādānā paṭiviratā hoti, kāmesu micchācārā paṭiviratā hoti, musāvādā paṭiviratā hoti, surāmerayamajjapamādaṭṭhānā paṭiviratā hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge’ti.

(Ājīvaka suttaṃ)

(Sāvatthinidānaṃ)

8. Pañcahi bhikkhave, dhammehi samannāgato ājivako1yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave, pañcahi dhammehi samannāgato ājivako1yathābhataṃ nikkhitto evaṃ niraye’ti.

1. Ājivīko sīmu.

[BJT Page 464]

(Nigaṇṭhasuttaṃ)

(Sāvatthinidānaṃ)

9. Pañcahi bhikkhave dhammehi samannāgato nigaṇṭho yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato nigaṇṭho yathābhataṃ nikkhitto evaṃ niraye’ti.

(Muṇḍasāvakasuttaṃ)

(Sāvatthinidānaṃ)

10. Pañcahi bhikkhave dhammehi samannāgato muṇḍasāvako1 yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato muṇḍasāvako yathābhataṃ nikkhitto evaṃ niraye’ti.

(Jaṭilakasuttaṃ)

(Sāvatthinidānaṃ)

11. Pañcahi bhikkhave dhammehi samannāgato jaṭilako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato jaṭilako yathābhataṃ nikkhitto evaṃ niraye’ti.

(Paribbājakasuttaṃ)

(Sāvatthinidānaṃ)

12. Pañcahi bhikkhave dhammehi samannāgato paribbājako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato paribbājako yathābhataṃ nikkhitto evaṃ niraye’ti.

(Māgandikasuttaṃ)

(Sāvatthinidānaṃ)

13. Pañcahi bhikkhave dhammehi samannāgato māgandiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato māgandiko yathābhataṃ nikkhitto evaṃ niraye’ti.

(Tedaṇḍikasuttaṃ)

(Sāvatthinidānaṃ)

14. Pañcahi bhikkhave dhammehi samannāgato tedaṇḍiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato tedaṇḍiko yathābhataṃ nikkhitto evaṃ niraye’ti.

(Āruddhakasuttaṃ)

(Sāvatthinidānaṃ)

15. Pañcahi bhikkhave dhammehi samannāgato āruddhako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato āruddhako yathābhataṃ nikkhitto evaṃ niraye’ti.

(Gotamakasuttaṃ)

(Sāvatthinidānaṃ)

16. Pañcahi bhikkhave dhammehi samannāgato gotamako yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato gotamako yathābhataṃ nikkhitto evaṃ niraye’ti.

(Devadhammika suttaṃ)

(Sāvatthinidānaṃ)

17. Pañcahi bhikkhave dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ niraye. Katamehi pañcahi:

Pāṇātipātī hoti, adinnādāyī hoti, abrahmacārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti.

Imehi kho bhikkhave pañcahi dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ niraye’ti.

1. Buḍḍhasāvako machasaṃ, sīmu 2. Māgaṇḍiko machasaṃ, syā

[BJT Page 466]

Rāgādipeyyālaṃ

(Rāgapeyyālasuttāni)

(Sāvatthinidānaṃ)

1. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Asubhasaññā, maraṇasaññā, ādīnavasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā’ti.

2. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Aniccasaññā, anattasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā’ti.

3. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā’ti.

4. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā’ti.

5. Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā. Katame pañca:

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbā’ti.

[BJT Page 468]

(Rāgādipeyyālaṃ)

(Sāvatthinidānāni)

6 850. Rāgassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pañcadhammā bhāvetabbā katame pañca:

Asubhasaññā pe ime pañca dhammā bhāvetabbā ’ ti.

Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhasasa pe paḷāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pe mānassa pe atimānassa pe madassa pe (abhiññāya pe)

Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pañcadhammā bhāvetabbā katame pañca:

Asubhasaññā pe ime pañca dhammā bhāvetabbā. Katame pañca:

Saddhābalaṃ, viriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.

Pamādassa bhikkhave paṭinissaggāya ime pañca dhammā bhāvetabbā ’ ti.

Rāgādipeyyālaṃ niṭṭhitaṃ

Tassuddānaṃ:

Abhiññāya pariññāya parikkhayāya
Pahānāya khayāya vasena ca
Virāganirodhā cāgañca
Paṭinissaggo ime dasā ’ ti.*
Tatridaṃ vagguddānaṃ:
Sekhabalaṃ balañceva pañcaṅgikañca sumanaṃ
Muṇḍanīvaraṇasaññā ca yodhājīvañca aṭṭhamaṃ

Theraṃ kakudhaphāsukañca andhakavindena dvādasa gilānarājatikaṇḍaṃ saddhammaghātupāsakaṃ

Araññaṃ brāhmaṇañceva kimbilakkosakaṃ tathā
Dīghacārāvāsikañca duccaritūpasampadanti.

Pañcakanipāto samatto.

* Idha rāgādipeyyāle rāgapadato paṭṭhāya pamādapadapariyantesu sattarasa peyyālesu ekamekaṃ abhiññādī dasa atthapadehi yojetvā " pañcadhammā bhāvetabbā" ti niddiṭṭha pañcadhammapañcakena ghaṭitāni suttāni paṇṇāsādhikāni aṭṭhasatāni bhavanti.