[PTS Vol A - 3]
[BJT Vol A - 4]
[PTS Page 279]
[BJT Page 002]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
1. Paṭhamo paṇṇāsako
1. Āhuneyyavaggo
Namo tassa bhagavato arahato sammāsambuddhassa.

6. 1. 1. 1.

Paṭhamāhuneyyasuttaṃ

1. evaṃ me sutaṃ; ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi:

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno.

Sotena saddaṃ sutvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Kāyena phoṭṭhabbaṃ phusitvā neva sumano hoti na dummano. Upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti na dummano. Upekkhako viharati sato sampajāno.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

[PTS Page 280]

[BJT Page 004]

6. 1. 1. 2

Dutiyāhuneyyasuttaṃ

(Sāvatthinidānaṃ)

2. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi:

(1) Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti: eko, pi hutvā bahudhā hoti, bahudhā’pi hutvā eko hoti, āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. Paṭhaviyāpi ummujjanimujjaṃ karoti seyyathāpi udake. Udakepi abhejjamāne1 gacchati seyyathāpi paṭhaviyaṃ2. Ākāsepi pallaṅkena kamati seyyathāpi pakkhīsakuṇo. Imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati3 parimajjati. Yāva brahmalokā, pi kāyena vasaṃ vatteti.

(2) Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇāti dibbe ca mānuse ca ye ca dure santike ca

(3) Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti: "sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāti. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānāti. Samohaṃ vā cittaṃ samohaṃ cittanti pajānāti, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānāti. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānāti, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānāti. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti.

(4) Anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dve, pi jātiyo tisso, pi jātiyo catasso, pi jātiyo pañca, pi jātiyo dasa, pi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi [PTS Page 281] jātiyo, jāti satampi jāti sahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe, anekepi vivaṭṭakappe, anekepi saṃvaṭṭavivaṭṭakappe: amutrāsiṃ evannāmo) evaṃgotto evaṃvaṇṇo evamāhāro evaṃ subadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyu pariyanto. So tato cuto idhupapannā, ti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

1 Abhijjamāno machasaṃ 2. Paṭhaviyā machasaṃ 3. Parīmasati sīmu,

[BJT Page 006]

(5) Dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti: "ime vata bhonto sattā kāyaduccaritena samannāgatā vavīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. "Ime vā pana bhonto sattā kāya sucaritena samannāgatā vavīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti" iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

(6) Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

6. 1. 1. 3

(Indriyasuttaṃ)

(Sāvatthinidānaṃ)

3. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katame chahi:

[PTS Page 282] saddhindriyena viriyindriyena satindriyena samādhindriyena paññindriyena, āsavānaṃ khayā

Anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā

Upasampajja viharati.

Imehi kho bhikkhave chabhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyā dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

6. 1. 1. 4

(Balasuttaṃ)

(Sāvatthinidānaṃ)

4. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chabhi: saddhābalena viriyabalena satibalena samādhibalena paññābalena, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 008]

6. 1. 1. 5

(Paṭhamājānīyasuttaṃ)

(Sāvatthinidānaṃ)

5. Chahi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi.

Idha bhikkhave rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, vaṇṇasampanno ca hoti.

Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājahoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi:

[PTS Page 283] idha bhikkhave bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, khamo dhammānaṃ.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyā dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

6. 1. 1. 6

(Dutiyājānīyasuttaṃ)

(Sāvatthinidānaṃ)

6. Chahi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi:

Idha bhikkhave rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ khamo rasānaṃ, khamo phoṭṭhabbānaṃ, balasampanno ca hoti.

Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi.

Idha bhikkhave bhikkhu khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ. Khamo rasānaṃ, khamo poṭṭhabbānaṃ, khamo dhammānaṃ.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 010]

6. 1. 1. 7

(Tatiyājānīyasuttaṃ)

(Sāvatthinidānaṃ.)

7. Chahi bhikkhave aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. Katamehi chahi:

Idha bhikkhave rañño bhadro assājānīyo khamo hoti rūpānaṃ, khamo saddānaṃ, khamo gandhānaṃ, khamo rasānaṃ, khamo phoṭṭhabbānaṃ, javasampanno ca hoti.

[PTS Page 284]

Imehi kho bhikkhave chahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahi. Idha bhikkhave bhikkhu khamo hoti rūpānaṃ khamo saddānaṃ, khamo gandhānaṃ khamo rasānaṃ, khamo phoṭṭhabbānaṃ khamo dhammānaṃ.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo aṃjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.

6. 1. 1. 8

(Anuttariyasuttaṃ)

(Sāvatthinidānaṃ)

8. Chayimāni bhikkhave anuttariyāni. Katamāni cha:

Dassanānuttariyaṃ, savaṇānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ.

Imāni kho bhikkhave cha anuttariyānīti.

6. 1. 1. 9

(Anussatiṭṭhānasuttaṃ) (sāvatthinidānaṃ)

9. Chayimāni bhikkhave anussatiṭṭhānāni. Katamāni cha:

Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati, devatānussati.

Imāni kho bhikkhave cha anussatiṭṭhānāni, ti.

[BJT Page 012]

6. 1. 1. 10

(Mahānāmasuttaṃ)

10. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca:

"Yo so bhante ariyasāvako āgataphalo viññātasāsano, so katamena vihārena bahulaṃ viharatī"ti.

Yo so mahānāma ariyasāvako āgataphalo viññātasāsano, so iminā vihārena bahulaṃ viharati:

(1) Idha mahānāma ariyasāvako tathāgataṃ anussarati: "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti. Yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tathāgataṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati. Sabyāpajjhāya pajāya abyāpajjho viharati. Dhammasotaṃ samāpanno buddhānussatiṃ bhāveti. Dhammasotaṃ samāpanno buddhānussatiṃ bhāveti.

(2) Puna ca paraṃ mahānāma ariyasāvako dhammaṃ anussarati: " svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṃ veditabbo viññuhī"tī. Yasmiṃ mahānāma samaye ariyasāvako dhammaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati. Atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. 2 Pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati. Sabyāpajjhāya pajāya abyāpajjho [PTS Page 286] viharati. Dhammasotaṃ samāpanno dhammānussatiṃ bhāveti.

1. Opaṇeyyako: machasaṃ 2. Pāmojjaṃ machasaṃ

[BJT Page 014]

(3) Puna ca paraṃ mahānāma ariyasāvako saṅghaṃ anussarati: " supaṭipanno1 bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho, ñāyapaṭipanno bhagavato sāvakasaṅgho, sāmīcipaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭhapurisapuggalā, esa bhagavato sāvakasaṅgho āhuneyyo, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassā"ti. Yasmiṃ mahānāma samaye ariyasāvako saṅghaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti. Ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo

Passamhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotaṃ samāpanno saṅghānussatiṃ bhāveti.

(4) Puna ca paraṃ mahānāma ariyasāvako attano silāni anussarati: akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni. Yasmiṃ mahānāma samaye ariyasāvako sīlaṃ anussarati, nevassa tasmi, samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ. Pamuditassa pīti jāyati, pītimanassa kāyo passamhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. [PTS Page 287] ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotaṃ samāpanno sīlānussatiṃ bhāveti.

(5) Puna ca paraṃ mahānāma ariyasāvako attano cāgaṃ anussarati: "lābhā vata me, suladdhaṃ vata me, yohaṃ maccheramalapariyuṭṭhitāya pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo payatapāṇī vossaggarato yācayogo dānasaṃvibhāgaratoti. Yasmiṃ mahānāma samaye ariyasāvako cāgaṃ anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha. Ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammupasaṃhitaṃ pāmujjaṃ, pamuditassa pīti jāyati, pītimanassa kāyo passamhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati, dhammasotaṃ samāpanno cāgānussatiṃ bhāveti.

1. Suppaṭipanno machasaṃ

[BJT Page 016]

(6) Puna ca paraṃ mahānāma ariyasāvako devatānussatiṃ bhāveti: "santi devā cātummahārājikā, santi devā tāvatiṃsā, santi devā yāmā, santi devā tusitā, santi devā nimmānaratino, santi devā paranimmitavasavattino, santi devā brahmakāyikā, santi devā taduttariṃ. Yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha uppannā, 1 mayhampi tathārūpā saddhā saṃvijjati, yathārūpena sīlena samannāgatā tā devatā ito cutā tattha uppannā, 2 mayhampi tathārūpaṃ sīlaṃ saṃvijjati. Yathārūpena sutena samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpaṃ sutaṃ saṃvijjati. Yathārūpena cāgena samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpo cāgo saṃvijjati. Yathārūpāya paññāya samannāgatā tā devatā ito cutā tattha uppannā, mayhampi tathārūpā paññā saṃvijjatī"ti. Yasmiṃ [PTS Page 288] mahānāma, samaye ariyasāvako attano ca tāsaṃca devatānaṃ saddhaṃca sīlaṃ ca sutaṃ ca cāgaṃca paññaṃ ca anussarati, nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosapariyuṭṭhitaṃ cittaṃ hoti, na mohapariyuṭṭhitaṃ cittaṃ hoti, ujugatamevassa tasmiṃ samaye cittaṃ hoti tā devatā ārabbha ujugatacitto kho pana mahānāma ariyasāvako labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vediyati, sukhino cittaṃ samādhiyati. Ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati, sabyāpajjhāya pajāya abyāpajjho viharati. Dhammasotaṃ samāpanno devatānussatiṃ bhāveti. Yo so mahānāma ariyasāvako āgataphalo viññātasāsano,

So iminā vihārena bahulaṃ viharatī, ti.

Āhuneyyavaggo paṭhamo.

Tassuddānaṃ:

Dve āhuneyyā indriyabalā tayo ājānīyā3
Anuttariyaṃ anussatā4 mahānāmena te dasāti.

1. Yattha uppannāmachasaṃ 2. Tattha upapannā machasaṃ

3. Dve āhuṇeyyā indriyabalāni tayo ājāniyā machasaṃ

4. Anuttariya anussati machasaṃ