Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
1. Paṭhamo paṇṇāsako
2 Sārāṇīyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

[BJT Page 018]

6, 1. 2. 1

(Paṭhama sārāṇīyasuttaṃ)

(Sāvatthinidānaṃ)

11. Chayime bhikkhave dhammā sārāṇīyā. 1 Katame cha:

(1) Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo. 2

(2) Puna ca paraṃ bhikkhave bhikkhūno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

(3) Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

[PTS Page 289] (4) puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi sādhāraṇabhogī. Ayampi dhammo sārāṇīyo.

(5) Puna ca paraṃ bhikkhave bhikkhu yāni tānī sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo

(6) Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā nīyyāṇikā nīyāti takkarassa sammādukkhakkhayāya. Tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīsu

Āvī ceva raho ca. Ayampi dhammo sārāṇīyo.

Ime kho bhikkhave cha dhammā sārāṇīyāti.

6. 1. 2. 2.

(Dutiya sārāṇīyasuttaṃ)

(Sāvatthinidānaṃ)

12. Chayime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā eki bhāvāya saṃvattanti. Katame cha:

(1) Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati,

1. Sāraṇīyā machasaṃ 2. Sāraṇīyo machasaṃ 3. Sabrahmacārīhi machasaṃ

[BJT Page 020]

(2) Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo2.

(3) (Puna ca paraṃ bhikkhave bhikkhuno) mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārisu āvī ceva raho ca. Ayampi dhammo sārāṇiyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(4) Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi tathārūpehi lābhehi appaṭivibhattabhogī hoti [PTS Page 290] sīlavantehi sabrahmacārihī sādhāraṇabhogī. Ayampi dhammo sārāṇiyo piyakaraṇo garu karaṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(5) Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhūjissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpehi sīlehi sīlasāmaññagato viharati sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

(6) Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyāṇikā nīyāti takkarassa sammādukkhakkhāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīsu āvī ceva raho ca, ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.

Ime kho bhikkhave cha dhammā sārāṇiyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattantīti.

6. 1. 2. 3.

(Nissāraṇīyasuttaṃ)

(Sāvatthinidānaṃ)

13. Chayimā bhikkhave nissāraṇīyā dhātuyo. Katamā cha:

(1) Idha bhikkhave bhikkhu evaṃ vadeyya "mettā hi kho me ceto vimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me byāpādo cittaṃ pariyādāya tiṭṭhatī"ti. So mā hevantissa vacanīyo: "māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ mettāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca [PTS Page 291] panassa byāpādo cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjati, nissaraṇaṃ hetaṃ āvuso vyāpādassa yadidaṃ mettācetovimutti"ti.

[BJT Page 022]

(2) Idha pana bhikkhave bhikkhū evaṃ vadeyya: "karuṇā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha va pana me vihesā cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca. Mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa vihesā cittaṃ pariyādāya ṭhassati, ti netaṃ ṭhānaṃ vijjati, nissaraṇaṃ hetaṃ āvuso vihesā, yadidaṃ karuṇā cetovimutti"ti.

(3) Idha pana bhikkhave bhikkhu evaṃ vadeyya: "muditā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo, "mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ muditāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa arati cittaṃ pariyādāya ṭhassati, ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso aratiyā yadidaṃ muditā cetovimuttī"ti.

(4) Idha pana bhikkhu evaṃ vadeyya: "upekkhā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī"tī. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ upekkhāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya [PTS Page 292] susamāraddhāya, atha ca panassa rāgo cittaṃ pariyādāya ṭhassatī, tī netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso rāgassa yadidaṃ upekkhācetovimuttī"tī.

[BJT Page 024]

(5) Idha pana bhikkhave bhikkhū evaṃ vadeyya. "Animittā hi kho me cetovimutti bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, atha ca pana me nimittānusārī viññāṇaṃ hotī"ti. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca mā bhagavantaṃ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhānametaṃ āvuso anavakāso yaṃ animittāya cetovimuttiyā bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca panassa nimittānusārī viññāṇaṃ bhavissatī, tī netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso sabbanimittānaṃ yadidaṃ animittā cetovimuttī"ti.

(6) Idha pana bhikkhave bhikkhū evaṃ vadeyya: "asmīti kho me vigataṃ, ayamahamasmīti ca na samanupassāmi, atha ca pana me vicikicchākathaṃ kathāsallaṃ cittaṃ pariyādāya tiṭṭhatī"ti. So mā hevantissa vacanīyo: "mā āyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya. Aṭṭhāna metaṃ āvuso anavakāso yaṃ asmīti vigate ayamahamasmīti ca na samanupassato, atha ca panassa vicikicchākathaṃkathāsallaṃ cittaṃ pariyādāya ṭhassatī, ti netaṃ ṭhānaṃ vijjati. Nissaraṇaṃ hetaṃ āvuso vicikicchākathaṃ kathāsallassa yadidaṃ asmītimānasamugghāto"ti.

Ime kho bhikkhave cha nissāraṇīyā dhātuyo’ti.

6. 1. 2. 4.

(Bhaddaka suttaṃ)

(Sāvatthīnidānaṃ)

14. Tatra kho āyasmā sāriputto bhikkhū āmantesi, "āvuso bhikkhavo"ti. "Āvuso"ti, kho te bhikkhu āyasmato [PTS Page 293] sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca:

Tathā tathā āvuso bhikkhu vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā 1. Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti. Yathā yathāssa vihāraṃ kappayato na

Bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā1.

Idhāvuso bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto, bhassārāmo hoti bhassarato bhassārāmataṃ anuyutto, niddārāmo hoti niddārato niddārāmataṃ anuyutto, saṅgaṇikārāmo hoti saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto, saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto, papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto.

1 Kālaṃkiriyā machasaṃ

[BJT Page 026]

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathā’ssa vihāraṃ kappayato na bhaddakaṃ maraṇaṃ hoti na bhaddikā kālakiriyā. Ayaṃ vuccatāvuso bhikkhū sakkāyābhirato na pahāsi1 sakkāyaṃ sammā dukkhassa antakiriyāya.

Tathā tathāvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti, bhaddikā kālakiriyā. Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā.

Idhāvuso bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto, na bhassāramo hoti na bhassarato na bhassāramataṃ anuyutto, na niddārāmo hoti, na niddārato na niddārāmataṃ anuyutto, na saṅgaṇikārāmo hoti na saṅgaṇikārato na saṅgaṇikārāmataṃ anuyutto, na saṃsaggārāmo hoti na saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto.

Evaṃ kho āvuso bhikkhu [PTS Page 294] tathā tathāssa vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato bhaddakaṃ maraṇaṃ hoti bhaddikā kālakiriyā. Ayaṃ vuccatāvuso bhikkhu nibbānābhirato pahāsi2 sakkāyaṃ sammādukkhassa antakiriyāyāti.

1. Yo papañcamanuyutto papañcābhirato mago
Virādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ.

2. Yo ca papañcaṃ hitvāna nippapañcapade rato
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ

6. 1. 2. 5.

(Anutappasuttaṃ)

(Sāvatthinidānaṃ)

15. Tatra kho āyasmā sāriputto bhikkhu āmantesi. "Āvuso bhikkhavo"ti. "Āvuso"ti, kho te bhikkhu āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: tathā tathā āvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti.

Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti.

Idhāvuso bhikkhu kammārāmo hoti kammarato kammārāmataṃ anuyutto,

Idhāvuso bhikkhu bhassārāmo hoti. Bhassarato bhassārāmataṃ anuyutto,

Idhāvuso bhikkhu niddārāmo hoti. Niddārato niddārāmataṃ anuyutto.

Idhāvuso bhikkhu saṅgaṇikārāmo hoti saṅgaṇikārato saṅgaṇikārāmataṃ anuyutto.

Idhāvuso bhikkhu saṃsaggārāmo hoti saṃsaggarato saṃsaggārāmataṃ anuyutto,

Idhāvuso bhikkhu papañcārāmo hoti papañcarato papañcārāmataṃ anuyutto.

1. Nappajahāti machasaṃ

2. Pajahāni machasaṃ

[BJT Page 028]

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti, yathā yathāssa vihāraṃ kappayato kālakiriyā anutappā hoti. Ayaṃ vuccatāvuso bhikkhu sakkāyābhirato na pahāsi sakkāyaṃ sammādukkhassa antakiriyāya.

Tathā tathā āvuso bhikkhu vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti:

Kathañcāvuso bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti:

Idhāvuso bhikkhu na kammārāmo hoti na kammarato na kammārāmataṃ anuyutto,

Na bhassārāmo hoti bhassarato na bhassārāmataṃ anuyutto,

[PTS Page 295] na niddārāmo hoti na niddārato na niddārāmataṃ anuyutto, na saṃgaṇikārāmo hoti na saṃgaṇikārato na saṃgaṇikārāmataṃ anuyutto, na saṃsaggarāmo hoti saṃsaggarato na saṃsaggārāmataṃ anuyutto, na papañcārāmo hoti na papañcarato na papañcārāmataṃ anuyutto.

Evaṃ kho āvuso bhikkhu tathā tathā vihāraṃ kappeti yathā yathāssa vihāraṃ kappayato kālakiriyā ananutappā hoti. Ayaṃ vuccatāvuso bhikkhū nibbānābhirato pahāsi sakkāyaṃ sammādukkhassa antakiriyāyāti.

3. Yo papañcamanuyutto papañcāhirato mago
Virādhayi so nibbānaṃ yogakkhemaṃ anuttaraṃ

4. Yo ca papañcaṃ hitvāna nippapañcapade rato
Ārādhayī so nibbānaṃ yogakkhemaṃ anuttaranti.

6. 1. 2. 6.

(Nakulapitusuttaṃ)

16. Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena nakulapitā gahapati ābādhiko hoti dukkhito bāḷhagilāno. Atha kho nakulamātā gahapatānī nakulapitaraṃ gahapatiṃ etadavoca:

Mā kho tvaṃ gahapati sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. 1 Garahitā ca bhagavatā sāpekkhassa kālakiriyā. Siyā kho pana te gahapati evamassa. "Na nakulamātā gahapatāni mamaccayena sakkhissati dārake posetuṃ gharāvāsaṃ sattharitunti"2 na kho panenaṃ gahapati evaṃ daṭṭhabbaṃ. Kusalāhaṃ gahapati kappāsaṃ kantituṃ, ceṇīṃ olikhituṃ. Sakkomahaṃ gahapati tavaccayena dārake posetuṃ gharāvāsaṃ sattharituṃ. 3 Tasmātiha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā. 1 1 Kālaṃkiriyā machasaṃ 2 samaharitunti machayaṃ 3 samaharituṃmachasaṃ

[BJT Page 030]

(2) Siyā kho pana te gahapati evamassa: "nakulamātā gahapatānī mamaccayena aññaṃ varaṃ1 gamissatī"ti. Na kho panetaṃ gahapani evaṃ daṭṭhabbaṃ. Tvaṃ ceva kho gahapati jānāsi ahaṃ ca, yadā no2 soḷasa vassāni gahaṭṭhakaṃ brahmacariyaṃ samādinnaṃ. Tasmātiha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

(3) Siyā kho pana te gahapati evamassa: "nakulamātā gahapatānī mamaccayena na dassanakāmā bhavissati bhagavato, na dassanakāmā bhikkhusaṅghassā"ti. Na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ. Ahaṃ hi gahapati tavaccayena dassanakāmatarā ceva bhavissāmi bhagavato, dassanakāmatarā ca bhikkhusaṅghassa. Tasmātiha tavaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

(4) Siyā kho pana te gahapati evamassa: "na nakulamātā gahapatānī mamaccayena sīlesu paripūrakāriṇī"ti. Na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ. Yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā sīlesu paripūrakāriṇiyo, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā, ayaṃ so bhagavā arahaṃ sammāsambuddho bhaggesu viharati suṃsumāragire bhesakalāvane migadāye, taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ gahapati mā sāpekkho [PTS Page 297]kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

(5) Siyā kho pana te gahapati evamassa: "na nakulamātā gahapatānī lābhinī ajjhattaṃ cetosamathassā "ti. Na kho panetaṃ gahapati evaṃ daṭaṭhababaṃ. Yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā, ayaṃ so bhagavā arahaṃ sammā sambuddho bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātīha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyā.

1 Gharaṃ machasaṃ, vīraṃ sīmu, aṭṭhathā. 2 Yaṃnomachasaṃ, yadāte sīmu,

[BJT Page 032]

(6) Siyā kho pana te gahapati evamassa: "na nakulamātā gahapatānī imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatī"ti. Na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ. Yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā tiṇṇavicikicchā vigatakathaṃkatā vesārajjappattā aparappaccayā satthusāsane viharanti, ahaṃ tāsaṃ aññatarā. Yassa kho panassa kaṅkhā vā vimati vā, ayaṃ so bhagavā arahaṃ sammā sambuddho bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Taṃ bhagavantaṃ upasaṅkamitvā pucchatu. Tasmātiha tvaṃ gahapati mā sāpekkho kālamakāsi. Dukkhā gahapati sāpekkhassa kālakiriyā. Garahitā ca bhagavatā sāpekkhassa kālakiriyāti.

Atha kho nakulapituno gahapatissa nakulamātāya [PTS Page 298] gahapatāniyā iminā ovādena ovadiyamānassa so ābādho ṭhānaso paṭippassamhī. Vuṭṭhāhi ca nakulapitā gahapati tamhā ābādhā, tathā pahīno ca pana nakulapituno gahapatissa so ābādho ahosi.

Atha kho nakulapitā gahapati gilānā vuṭṭhito aciravuṭṭhito gelaññā, daṇḍamolubbha yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ

Nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ bhagavā etadavoca:

Lābhā te gahapati, suladdhaṃ te gahapati, yassa te nakulamātā gahapatānī anukampikā atthakāmā ovādikā anusāsikā.

Yāvatā kho gahapati mama sāvikā gihī odātavasanā sīlesu paripūrakāriṇiyo, nakulamātā gahapatānī tāsaṃ aññatarā. Yāvatā kho gahapati mama sāvikā gihī odātavasanā lābhiniyo ajjhattaṃ cetosamathassa, nakulamātā gahapatāni tāsaṃ aññatarā. Yāvatā kho gahapati mama sāvikā gihī odātavasanā imasmiṃ dhammavinaye ogādhappattā patigādhappattā assāsappattā. Tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane viharantiyo, nakulamātā gahapatānī tāsaṃ aññatarā.

Lābhā te gahapati, suladdhaṃ te gahapati, yassa te nakulamātā gahapatāni anukampikā atthakāmā ovādikā anusāsikāti.

[BJT Page 034]

6. 1. 2. 7.

(Kusalasuttaṃ)

17. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Āyasmāpi kho sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho mahāmoggallāno sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ [PTS Page 299] abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho mahākaccāyano sayanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho mahākoṭṭhito sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho mahācundo sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho mahākappino sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho anuruddho sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī. Āyasmāpi kho revato sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkamī. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āyasmāpi kho ānando sāyanhasamayaṃ patisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdī.

Atha kho bhagavā bahudeva rattiṃ nisajjāya vītināmetvā uṭṭhāyāsanā vihāraṃ pāvisi. Tepi kho āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsu.

Ye pana tattha bhikkhū navā acirapabbajitā ādhunāgatā imaṃ dhammavinayaṃ, te yāva suriyuggamanā kākacchamānā supiṃsu. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena te bhikkhū yāva suriyuggamanā kākacchamāne supante. Disvā yenupaṭṭhānasālā tenupasaṅkamī. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te bhikkhū āmantesi:

Kahaṃ nu kho bhikkhave sāriputto, kahaṃ mahāmoggallāno, kahaṃ mahākassapo, kahaṃ mahā kaccāyano, kahaṃ mahākoṭṭhito, kahaṃ mahācundo, kahaṃ mahākappino, kahaṃ anuruddho, kahaṃ revato, kahaṃ ānando, kahaṃ nu kho te bhikkhave therā sāvakā gatāti?

Tepi kho bhante āyasmanto acirapakkantassa bhagavato uṭṭhāyāsanā yathāvihāraṃ agamaṃsūti.

Kena no tumhe hikkhave therā bhikkhū gatā, ti navā1 yāva suriyassuggamanā2 kākacchamānā supatha.

Taṃ kiṃ maññatha bhikkhave api nu tumhehi diṭṭhaṃ vā sutaṃ vā "rājā khattiyo muddhāvasitto yāvadatthaṃ [PTS Page 300] seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ rajjaṃ kārento janapadassa vā piyo manāpo"ti.

Nohetaṃ bhante.

1Nāgatāti machasaṃ 2 yāvasuriyuggamanā machasaṃ

[BJT Page 036]

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ" rājā khattiyo muddhāvasitto

Yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ rajjaṃ kārento janapadassa vā piyo manāpo"ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā"raṭṭhiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ raṭṭhaṃ kārento raṭṭhassa piyo manāpo?"Ti.

No hetaṃ bhante,

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ raṭṭhiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ raṭṭhassa vā piyomanāpo’ti

Taṃ kiṃ maññatha bhikkhave, apinu tumhehi diṭṭhaṃ vā sutaṃ vā"pettaniko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pettanikaṃ kārento piyo manāpo?"Ti.

No hetaṃ bhante,

Sādhu bhikkhave, mayā pi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ pettaniko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pituno vā piyo manāpo’ti.

Taṃ kiṃ mañña, bhikkhave, apinu tumhehi diṭṭhaṃ vā sutaṃ vā"senāpatiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ senāpatikattaṃ kārento senāpatikassa piyo manāpo?"Ti.

No hetaṃ bhante,

Sādhu bhikkhave mayā pi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ senāpatiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ senāya vā piyo manāpo’ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā"gāmagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ gāmagāmaṇikattaṃ kārento

Gāmassa vā piyo manāpo"?Ti.

No hetaṃ bhante,

Sādhu bhikkhave mayā pi kho etaṃ bhikkhave, neva diṭṭhaṃ na sutaṃ gāmagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ gāmassa vā piyo manāpo’ti.

Taṃ kiṃ maññatha bhikkhave, apinu tumhehi diṭṭhaṃ vā sutaṃ vā"pūgagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajivaṃ pūgagāmaṇikattaṃ kārento

Pūgassa vā piyo manāpo"?Ti.

No hetaṃ bhante

% Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ "pugagāmaṇiko yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharanto yāvajīvaṃ pugagāmaṇikattaṃ kārento pūgassa vā piyo manāpo"ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ1 dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanto?"Ti.

No hetaṃ bhante.

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na [PTS Page 301] sutaṃ" samaṇo vā brāhmaṇo vā yāvadatthaṃ seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto indriyesu aguttadvāro bhojane amattaññū jāgariyaṃ ananuyutto avipassako kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ1 dhammānaṃ bhāvanānuyogaṃ ananuyutto āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanto"ti.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: "indriyesu guttadvārā bhavissāma bhojane mattaññuno jāgariyaṃ anuyuttā vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ1 dhammānaṃ bhāvanānuyogaṃ anuyuttā viharissāmā"ti.

Evaṃ hi vo bhikkhave sikkhitabbanti.

1. Bodhipakkhiyānaṃ machasaṃ syā

[BJT Page 038]

6. 1. 2. 8.

(Macchika suttaṃ)

18. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhāna maggapaṭipanno aññatarasmiṃ padese macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānaṃ. Disvā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi:

"Passatha, no tumhe bhikkhave amuṃ macchikaṃ macchabandhaṃ macche vadhitvā vadhitvā vikkiṇamānanti"

Evaṃ bhante.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sunaṃvā" macchiko macchabandho macche vadhitvā [PTS Page 303] vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyīvā yānayāyī vā bhoga bhogī vā mahantaṃ vā hogakkhandhaṃ ajjhāvasanto?Tī.

No hetaṃ bhante.

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ, na sutaṃ "macchiko macchabandho macche vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogīvā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"ti.

Taṃ kissa hetu:

Te hi so bhikkhave macche vajjhe vadhāyopanīte1 pāpakena manasānupekkhati. Tasmā so neva hatthiyāyī hoti, na assayāyī, na rathayāyī, na yānayāyī, na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyi vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ

Ajjhāvasanto?"Ti

No hetaṃ bhante

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ, na sutaṃ: "goghātako gāvo vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ bhogakkhandhaṃ ajjhāvasanto"ti.

Taṃ kissa hetu:

1Vadhāyupanite sīmu. Vadhāyānītesyā, vadhāyanīte vadhāyanunīte katthaci

[BJT Page 040]

Te hi so bhikkhave gāvo vajjhe vadhāyopanīte1 pāpakena manasānupekkhati. Tasmā so neva hatthiyāyī hoti na assayāyī na rathayāyī na yānayāyī na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ [PTS Page 303] vā sutaṃ vā "orabbhiko orambhe vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā hogakkhandhaṃ ajjhāvasanto?"Ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "sūkariko sūkare vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā hogakkhandhaṃ ajjhāvasanto?"Ti

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "sākuntiko sākunte

Vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto?"Ti.

Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā "māgaviko mage3

Vadhitvā vadhitvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto?"Ti.

No hetaṃ bhante.

Sādhu bhikkhave, mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ, na sutaṃ: "māgaviko mage vadhītvā vadhītvā vikkiṇamāno tena kammena tena ājīvena hatthiyāyī vā assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī vā mahantaṃ vā bhogakkhandhaṃ ajjhāvasanto"ti.

Taṃ kissa hetu:

Te hi so bhikkhave mage vajjhe vadhāyopanīte1 pāpakena manasānupekkhati. Tasmā so neva hatthiyāyī hoti, na assayāyi, na rathayāyī, na yānayāyī, na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasati.

Te hi so bhikkhave tiracchānagate pāṇe vajjhe vadhāyopanīte1 pāpakena manasānupekkhamāno neva hatthiyāyī bhavissati, na assayāyī, na rathayāyī, na yānayāyī, na bhogabhogī, na mahantaṃ bhogakkhandhaṃ ajjhāvasissati. Ko pana vādo yaṃ manussabhūtaṃ vajjhaṃ vadhāyopanītaṃ4pāpakena manasānupekkhatī. Taṃ hi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatīti. 5

6. 1. 2. 9.

(Paṭhama maraṇasati suttaṃ)

19. Ekaṃ samayaṃ bhagavā nādike6 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. [PTS Page 304] bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Maraṇasati7 bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe bhikkhave maraṇasatinti?8

1 Vadhāyānīte syā vadhāyanīte katthaci vadhāyupanīte sīmu

2 Sokarikosyā 3 migesyā 4 vadhāyupanītaṃsīmu

5 Uppajjatī sīmu 6 nātike machasaṃ 7 maraṇassati machasaṃ

8 Maraṇassatiṃ machasaṃ.

[BJT Page 042]

(1) Evaṃ vutte aññataro bhikkhū bhagavantaṃ etadavoca: "ahaṃ kho bhante bhāvemi maraṇasatinti. "

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante evaṃ hoti: "aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

(2) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante evaṃ hoti: "aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

(3) Aññataropi kho bhikkhu bhagavantaṃ etadavoca. Ahampi kho bhante bhāvemi maraṇasatinti.

Yathā kathampana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante evaṃ hoti: "aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

(4) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante evaṃ hoti: "aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

(5) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante evaṃ hoti: "aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ [PTS Page 305] vata me kataṃ assā"ti evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

[BJT Page 044]

(6) Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahaṃpi kho bhante bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante evaṃ hoti "aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passasāmi, passasitvā vā assasāmi. Bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā"ti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

Evaṃ vutte bhagavā te bhikkhū etadavoca:

(1) Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(2) "Yo cāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ divasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti.

(3) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ piṇḍapātaṃ1 bhuñjāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(4) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(1, 2, 3, 4) [PTS Page 306] "ime vuccanti bhikkhave bhikkhū pamattā viharanti, dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.

(5) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ ajjhoharāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(6) "Yo cāyaṃ bhikkhave bhikkhū evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passasāmi. Passasitvā vā assasāmi, bhagavato sāsanaṃ manasi kareyyaṃ, bahuṃ vata me kataṃ assā, ti

(5, 6) Ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāvessāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[BJT Page 046]

6. 1. 2. 10.

(Dutiya maraṇasati suttaṃ)

20. Ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhu āmantesi: maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.

Kathaṃ bhāvitā ca bhikkhave maraṇasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā?

(1) Idha bhikkhave bhikkhu divase nikkhante rattiyā patihitāya1 iti paṭisañcikkhati: "bahukā kho me paccayā maraṇassa: ahi vā maṃ ḍaseyya, vicchiko vā maṃ ḍaseyya, satapadī vā maṃ ḍaseyya, tena me assa kālakiriyā2 so mamassa antarāyo. Upakkhalitvāvāhaṃ papateyyaṃ, bhattaṃ vāpi me3 bhuttaṃ byāpajjeyya, pittaṃ vā me [PTS Page 307] kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, tena me assa kālakiriyā. So mamassa antarāyo"ti.

(2) Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā"ti. Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "atthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃkarontassa antarāyāyā"ti, tena bhikkhave bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇiyyāva. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhīñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivāni ca sati ca sampajaññañca karaṇīyā.

(3) Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyā"ti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

(4) Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite4 iti paṭisañcikkhati: "bahukā me paccayā maraṇassa: ahi vā maṃ ḍaseyya, vicchiko vā maṃ ḍaseyya, satapadī vā maṃ ḍaseyya, tena me assa kālakiriyā, so mamassa antarāyo. Upakkhilitvā vāhaṃ papateyyaṃ bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā me vātā kuppeyyuṃ, tena me assa kālakiriyā, so mamassa antarāyo"

1 Patigatāva machasaṃ 2 kālaṃkiriyā machasaṃ 3 bhattaṃ vā me machasaṃ 4 patigate machasaṃ

[BJT Page 048]

(5) Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: "[PTS Page 308] atthi nu kho me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā"ti,

Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "atthi me pāpakā akusalā dhammā appahīnā, ye me assu divā kālaṃ karontassa antarāyāyā"ti, tena bhikkhave bhikkhunā tesaññeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyyā. Seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave tena bhikkhunā tesaṃyeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivāni ca sati ca sampajaññañca karaṇīyā.

(6) Save pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: "natthi me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyā"ti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Evaṃ bhāvitā kho bhikkhave maraṇasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.

Sārāṇīya vaggo dutiyo

Tassuddānaṃ

Dve sārāṇīya nissāraṇīyaṃ 1 bhaddakaṃ anutappiyaṃ
Nakulakusalā macchaṃ dve ca honti maraṇasatinā dasāti. 2

1Deva sārāṇīyo mettaṃsīmu. 2 Nakulaṃ soppamacchā ca dve honti maraṇassatītī machasaṃ.