[BJT Page 082]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
1. Paṭhamo paṇṇāsako
4. Devatāvaggo.

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 1. 4. 1

(Sekha suttaṃ)

(Sāvatthinidānaṃ)

31. Chayime bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti:

Katame cha: [PTS Page 330] kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā. Ime kho bhikkhave cha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

Chayime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.

Katame cha: na kammārāmatā, na bhassārāmatā na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā. Ime kho bhikkhave cha dhammā sekhassa bhikkhuno aparihānāya saṃvattantiti.

6. 1. 4. 2

(Paṭhama aparihāna suttaṃ)

(Sāvatthinidānaṃ)

32. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:

"Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti.

Katame cha: satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā. Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattanti."

Idamavoca sā devatā. Samanuñño satthā ahosi. Atha kho sā devatā, samanuñño me satthā, ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyī.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkanta vaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

[BJT Page 084]

"Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha: satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, appamādagāravatā, paṭisanthāragāravatā. [PTS Page 331] ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantiti."

Idamavoca bhikkhave sā devatā, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

12. Satthu garu dhammagaru saṅghe ca tibbagāravo,
Appamāda garu bhikkhu paṭisanthāragāravo,
Abhabbo parihānāya nibbānasseva santiketi.

6. 1. 4. 3.

(Dutiya aparihāna suttaṃ)

(Sāvatthinidānaṃ)

33. Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya ratatiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

"Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti.

Katame cha: satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, hirigāravatā, ottappagāravatā. Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantīti."

Idamavoca bhikkhave sā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatvevantaradhāyīti.

13. Satthugaru dhammagaru saṅghe ca nibabagāravo
Hiriottappasampanno sappatisso sagāravo
Abhabbo parihānāya nibbānasseva santiketi.

6. 1. 4. 4.

(Moggallāna suttaṃ)

34. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato mahāmoggallānassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: katamesānaṃ devānaṃ evaṃ ñāṇaṃ hoti "sotāpannamhā1 avinipātadhammā niyatā sambodhiparāyaṇā"ti.

[PTS Page 332] tena kho pana samayena tisso nāma bhikkhu adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: "tisso brahmā mahiddhiko mahānubhāvo" ti.

1Sotāpannā nāma. Machasaṃ.

[BJT Page 086]

Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, eva meva jetavane antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca:

"Ehi kho mārisa moggallāna, sāgataṃ mārisa moggallāna, cirassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa, moggallāna, idamāsanaṃ paññattanti." Nisīdi kho āyasmā mahā moggallāno paññatte āsane.

Tissopi kho brahmā āyasmantaṃ mahā moggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca:

"Katamesānaṃ kho tissa, devānaṃ evaṃ ñāṇaṃ hoti: sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti.

Cātummahārāchikānaṃ kho mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇāti."

Sabbesaññeva nu kho tissa cātummahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?Ti.

Na kho mārisa moggallāna, sabbesaṃ cātummahārājikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Ye kho te mārisa moggallāna, cātummahārājikā devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā, na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Yeva kho te mārisa moggallāna, cātummahārājikā devā buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi silehi samannāgatā, tesaṃ evaṃ [PTS Page 333] ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

[BJT Page 088]

Cātummahārājikānaññeva nu kho tissa, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu tāvatiṃsānampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu yāmānampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu tusitānampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu nimmāṇaratīnampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti paranimmitavasavattinampi devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti.

Cātummahārājikānaññeva nu kho mārisa, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannambhā avinipātadhammā niyatā sambodhiparāyaṇā"ti udāhu tāvatiṃsānampi mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannambhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Yāmānampi kho mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannambhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Tusitānampi kho mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhi parāyaṇā"ti nimmāṇaratīnampi mārisa, moggallāna, devānaṃ evaṃ ñāṇāṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti. Paranimmitavasavattinampi kho mārisa, moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti

Sabbesaññeva nu kho tissa, paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā?"Ti.

Na kho mārisa, moggallāna, sabbesaññeva1 paranimmitavasavattīnaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Ye kho te mārisa, moggallāna, paranimmitavasavatti devā buddhe aveccappasādena asamannāgatā dhamme aveccappasādena asamannāgatā saṅghe aveccappasādena asamannāgatā ariyakantehi sīlehi asamannāgatā, na tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti. Ye ca kho te mārisa moggallāna, paranimmitavasavatti devā buddhe aveccappasādena samannāgatā dhamme aveccappasādena samannāgatā saṅghe aveccappasādena samannāgatā ariyakantehi sīlehi samannāgatā, tesaṃ evaṃ ñāṇaṃ hoti: "sotāpannamhā avinipātadhammā niyatā sambodhiparāyaṇā"ti.

Atha kho āyasmā mahā moggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma [PTS Page 334] balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito jetavane pāturahosīti.

6. 1. 4. 5.

(Vijjābhāgiya suttaṃ)

(Sāvatthinidānaṃ)

35. Chayime bhikkhave dhammā vijjābhāgiyā. Katame cha:

Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Ime kho bhikkhave cha dhammā vijjābhāgiyāti. 1Sabbesaṃmachasaṃ.

[BJT Page 090]

6. 1. 4. 6

(Vivādamūla suttaṃ)

(Sāvatthinidānaṃ)

36. Chayimāni bhikkhave vivādamulāni. Katamāni cha:

(1) Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī, hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakāri, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya [PTS Page 335] paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. (2) Puna ca paraṃ bhikkhave bhikkhū makkhī hoti palāsī yo so bhikkhave bhikkhu makkhī hoti palāsī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakāri hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo

Viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyatha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo voti.

(3) Puna caparaṃ bhikkhave bhikkhū issukī hoti maccharī. Yo so bhikkhave bhikkhu issukī hoti maccharī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati

Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

(4) Puna ca paraṃ bhikkhave bhikkhū saṭho hoti māyāvī. Yo so bhikkhave bhikkhu saṭho hoti māyāvī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati

Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

(5) Puna ca paraṃ bhikkhave bhikkhū pāpiccho hoti micchādiṭṭhī. Yo so bhikkhave bhikkhu pāpiccho hoti micchādiṭṭhī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati

Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

(6) Puna ca paraṃ bhikkhave bhikkhū sandiṭṭhīparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu sandiṭṭhīparāmāsī hoti ādhānagāhī duppaṭinissaggī, so satthari agāravo viharati appatisso, dhammepi agāravo viharati

Appatisso, saṅghepi agāravo viharati appatisso, sikkhāyapi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari agāravo viharati appatisso, dhamme agāravo viharati appatisso, saṅghe agāravo viharati appatisso, sikkhāya na paripūrakārī, so saṅghe vivādaṃ janeti, yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpaṃ ce tumhe bhikkhave vivādamulaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṃ hoti. Evametassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.

Imāni kho bhikkhave cha vivādamūlānī’ti.

[BJT Page 092]

(Jaḷaṅgadāna suttaṃ)

37. [PTS Page 336] ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā sāriputtamoggallāna pamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhapeti.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena veḷukaṇṭakiṃ nandamātaraṃ upāsikaṃ sāriputtamoggallāna pamukhe bhikkhusaṅghe chaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpentiṃ. Disvā bhikkhū āmantesi:

"Esā bhikkhave veḷukaṇṭakī nandamātā upāsikā sāriputtamoggallānapamukhe bhikkhusaṅghe jaḷaṅgasamannāgataṃ dakkhiṇaṃ patiṭṭhāpeti."

Kathañca bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti:

Idha bhikkhave dāyakassa tīṇaṅgāni honti. Paṭiggāhakānaṃ tīṇaṅgāni.

Katamāni dāyakassa tīṇaṅgāni?

Idha bhikkhave dāyako pubbeva dānā sumano hoti, dadaṃ cittaṃ pasādeti, datvā attamano hoti. Imāni dāyakassa tīṇaṅgāni.

Katamāni paṭiggāhakānaṃ tīṇaṅgāni?

Idha bhikkhave paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā. Vītadosā vā honti dosavinayāya vā paṭipannā. Vītamohā vā honti mohavinayāya vā paṭipannā. Imāni paṭiggāhakānaṃ tīṇaṅgāni.

Iti dāyakassa tīṇaṅgāni, paṭiggākānaṃ tīṇaṅgāni. Evaṃ kho bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti.

Evaṃ chaḷaṅgasamannāgatāya bhikkhave dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ "ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī"ti. Atha kho asaṅkheyyo appameyyo mahā puññakkhandhotveva saṅkhaṃ gacchati.

Seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ [PTS Page 337] gahetuṃ. "Ettakāni udakāḷhakānī, ti vā, ettakāni udakāḷhakasatānī, ti vā, ettakāni udakāḷhakasahassānī, ti vā ettakāni udakāḷhakasatasahassānī"ti vā. Atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati.

[BJT Page 094]

Evameva kho bhikkhave evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ: "ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatī"ti. Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.

14. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye,
Datvā attamano hoti esā yaññassa sampadā

15. Vītarāgā vītadosā vītamohā anāsavā,
Khettaṃ yaññassa sampannaṃ saññatā brahmacārino. 1

16. Sayaṃ ācamayitvāna datvā sakehi pāṇīhi,
Attato parato ceso yañño hoti mahapphalo.

17. Evaṃ yajitvā medhāvī saddho muttena cetasā,
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatī’ ti. .

6. 1. 4. 8

(Attakāra suttaṃ)

(Sāvatthinidānaṃ)

38. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadacoca:

"Ahaṃ hi bho gotama evaṃvādi evaṃdiṭṭhi: "natthi attakāro, natthi parakāroti" māhaṃ brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathaṃ hi [PTS Page 338] nāma sayaṃ abhikkamanto sayaṃ paṭikkamanto evaṃ vakkhati: "natthi attakāro, natti parakāro"ti.

Taṃ kiṃ maññasi brāhmaṇa, atthi ārambhadhātūti?

Evambho

Ārambhadhātuyā sati ārambhavanto sattā paññāyantī?Ti.

Evaṃ bho.

Yaṃ kho brāhmaṇa ārambhadhātuyā sati ārambhavanto sattā paññāyantī, ti ayaṃ sattānaṃ attakāro, ayaṃ parakāroti.

Brahmacārayo machasaṃ.

[BJT Page 096]

Taṃ kiṃ maññasi brāhmaṇa atthi nikkhamadhātū? Ti.

Evaṃ bho,

Nikkhamadhātuyā sati nikkhamavanto sattā paññāyantī? Ti.

Evaṃ bho,

Yaṃ kho brāhmaṇa nikkhamadhātuyā sati nikkhamavanto sattā paññāyantī’ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro’ti.

Taṃ kiṃ maññasi brāhmaṇa atthi parakkamadhātū?Ti.

Evaṃ bho,

Parakkamadhātuyā sati parakkamavanto sattā paññāyantī?Ti.

Evaṃ bho,

Yaṃ kho brāhmaṇa, parakkamadhātuyā sati parakkamavanto sattā paññāyantī’ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro’ti.

Taṃ kiṃ maññasi brāhmaṇa atthi thamadhātū?Ti.

Evaṃ bho,

Thāmadhātuyā sati thamavanto sattā paññāyantī?Ti.

Evaṃ bho,

Yaṃ kho brāhmaṇa, thāmadhātuyā sati thāmavanto sattā paññāyantī’ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro’ti.

Taṃ kiṃ maññasi brāhmaṇa atthi ṭhitidhātū?Ti.

Evaṃ bho,

Ṭhitidhātuyā sati tiṭṭhanto satti paññāyantī?Ti.

Evaṃ bho

Yaṃ kho brāhmaṇa, ṭhitidhātuyā sati tiṭṭhanto sattā paññāyantī’ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro’ti.

Taṃ kiṃ maññasi brāhmaṇa atthi upakkamadhātū?Ti.

Evaṃ bho

Upakkamadhātuyā sati upakkamavanto sattā paññāyantī?Ti.

Evaṃ bho,

Yaṃ kho brāhmaṇa, upakkamadhātuyā sati upakkamavanto sattā paññāyantī’ti ayaṃ sattānaṃ attakāro, ayaṃ parakāro’ti.

Māhaṃ brāhmaṇa, evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ vā. Kathaṃ hi nāma sayaṃ abhikkamanto paṭikkamanto evaṃ vakkhati "natthi attakāro, natthi parakāro"ti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya paṭicchantaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhūmanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

6. 1. 4. 9

(Kammanidānasuttaṃ)

(Sāvatthinidānaṃ)

39. Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya.

Katamāni tīṇi:

Lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāya.

Na bhikkhave lobhā alobho samudeti. Atha kho bhikkhave lobhā lobhova samudeti. Na bhikkhave dosā adoso samudeti. Atha kho bhikkhave dosā dosova samudeti. Na bhikkhave mohā amoho samudeti. Atha kho bhikkhave mohā mohova samudeti.

Na bhikkhave lobhajena [PTS Page 339] kammena dosajena kammena mohajena kammena devā paññāyanti, na manussā paññayanti, yā vā panaññāpi kāci sugatiyo.

Atha kho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pettivisayo paññāyati, yā vā panaññāpi kāci duggatiyo.

Imāni kho bhikkhave tīṇī nidānāni kammānaṃ samudayāyāti.

[BJT Page 098]

Tīṇimāni bhikkhave nidānāni kammānaṃ samudayāya. Katamāni tīṇi:

Alobho nidānaṃ kammānaṃ samudayāya. Adoso nidānaṃ kammānaṃ samudayāya. Amoho nidānaṃ kammānaṃ samudayāya.

Na bhikkhave alobhā lobho samudeti, atha kho bhikkhave alobhā alobhova samudeti. Na bhikkhave adosā doso samudeti, atha kho bhikkhave adosā adosova samudeti. Na bhikkhave amohā moho samudeti, atha kho bhikkhave amohā amohova samudeti.

Na bhikkhave alobhajena kammena adosajena kammena amoha jena kammena nirayopaññāyati. Tiracchānayoni paññāyati. Pettivisayo paññāyati yā vā panaññāpi kāci duggatiyo. Atha kho bhikkhave alobhajena kammena adosajena kammena amohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo.

Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti.

6. 1. 4. 10

(Kimbila suttaṃ)

40. Evammesutaṃ ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati niculavate1 atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca:

"[PTS Page 340] ko nu kho bhante hetu, ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti?

Idha kimbila, tathāgate parinibbute bhikkhu bhikkhuṇiyo upāsakā upāsikāyo satthari agāravā viharanti appatissā. Dhamme agāravā viharanti appatissā. Saṅghe agāravā viharanti appatissā. Sikkhāya āgāravā viharanti appatissā. Appamāde agāravā viharanti appatissā. Paṭisānthāre agāravā viharanti appatissā.

Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hoti.

Ko pana bhante hetu, ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti?.

1Veḷuvane machasaṃ

[BJT Page 100]

Idha kimbila tathāgate parinibbute bhikkhū bhikkhuṇiyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā.

Ayaṃ kho kimbila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.

6. 1. 4. 11

(Dārukkhandha suttaṃ)

41. Evammesutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati gijjhakūṭe pabbate.

Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa aññatarasmiṃ padese mahantaṃ dārukkhandhaṃ. Disvā bhikkhū āmantesi: "passatha no tumhe āvuso amuṃ mahantaṃ dārukkhandhanti"

Eva māvusoti.

Ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya. Taṃ [PTS Page 341] kissa hetu: atthi āvuso amumhi dārukkhandhe paṭhavīdhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ paṭhavītveva adhimucceyya.

Ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ āpotveva

Adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimācetovasippatto amuṃ dārukkhandhaṃ tejotveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ vāyotveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ subhantveva adhimucceyya ākaṅkhamāno āvuso bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyya. Taṃ kissa hetu. Atthi āvuso amumhi dārukkhandhe asubhadhātu, yaṃ nissāya bhikkhu iddhimā cetovasippatto amuṃ dārukkhandhaṃ asubhantveva adhimucceyyāti.

9. 1. 4. 12

(Nāgita suttaṃ)

42. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo, tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.

[BJT Page 102]

Assosuṃ kho icchānaṅgalikā brāhmaṇagahapatikā "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato" itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā"ti. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇīṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. (Sādhu kho pana tathārūpānaṃ) arahataṃ dassanaṃ hotī"ti.

Atha kho icchānaṅgalikā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ [PTS Page 342] āmantesi: ke pana te nāgita uccāsaddā mahāsaddā kevaṭṭā maññe macchavilopeti.

Ete bhante icchānaṅgalikā brāhmaṇagahapatikā pahutaṃ khādanīyaṃ hojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghaṃ cāti.

Māhaṃ nāgita, yasena samāgamaṃ. Mā ca mayā yaso. Yo kho nāgita, nayimassa nekkhammasukhassa

Pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī

Akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.

Adhivāsetudāni bhante bhagavā, adhivāsetu sugato. Adhivāsana kālodāni bhante bhagavato. Yena yenevadāni bhante bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā, ne gamā ce va jānapadā ca. Seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti, eva meva kho bhante yena yenevadāni bhagavā gamissati, tanninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca. Taṃ kissa hetu: tathā hi bhante bhagavato silapaññaṇanti.

Māhaṃ nāgita, yasena samāgamaṃ. Mā ca mayā saso. Yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī akicchalābhī akasiralābhī, so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkāra silokasukhaṃ sādiyeyya.

[BJT Page 104]

(1) Idāhaṃ nāgita, bhikkhuṃ passāmi gāmantavihāriṃ [PTS Page 343] samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idānimaṃ āyasmantaṃ ārāmiko vā samaṇuddeso vā sahadhammiko vā tamhā samādhimhā cāvessatī"ti. Tenāhaṃ nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

(2) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ araññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃ yeva manasi karissati ekattanti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena.

(3) Idha panāhaṃ nāgita, bhikkhuṃ passāmi araññakaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: "idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati samāhitaṃ vā cittaṃ anurakkhissati"ti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena

(4) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita, evaṃ hoti: idāni ayamāyasmā avimuttaṃ vā cittaṃ vimocessati, vimuttaṃ vā cittaṃ anurakkhissatī"ti. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena

(5) Idha panāhaṃ nāgita, bhikkhuṃ passāmi gāmantavihāriṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ nikāmayamāno riñcati paṭisallānaṃ, riñcati araññe vanapatthāni pantāni [PTS Page 344] senāsanāni, gāminigamarājadhāniṃ osaritvā vāsaṃ kappeti. Tenāhaṃ nāgita, tassa bhikkhuno na attamano homi gāmantavihārena.

(6) Idha panāhaṃ nāgita, bhikkhuṃ passāmi āraññakaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. So taṃ lābhasakkārasilokaṃ paṭipaṇāmetvā na riñcati paṭisallānaṃ, na riñcati araññevanapatthāni pantāni senāsanāni. Tenāhaṃ nāgita, tassa bhikkhuno attamano homi araññavihārena.

Yasmāhaṃ nāgita, samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita, tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.

Devatā vaggo catuttho.

Tassuddānaṃ:

Sekkhā dve aparihāni moggallāna vijjābhāgiyā vivāda dānattakāri nidānaṃ kimbiladārukkhandhena nāgitoti.