[BJT Page 106]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
1. Paṭhamo paṇṇāsako
5. Dhammika vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 1. 5. 1.

(Nāga suttaṃ)

43. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā patta cīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: "āyāmānanda, yena pubbārāmo migāramātupāsādo [PTS Page 345] tenupasaṅkamissāma divāvihārāyā"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paccassosi.

Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi:

"Āyāmānanda, yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcituṃ"ti.

"Evaṃ bhante", ti kho āyasmā ānando bhagavato paccassosi".

Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattatāni pubbāpayamāno.

Tena kho pana samayena rañño pasenadissa kosalassa "seto" nāma nāgo mahāturiyatālitavāditena pubbakoṭṭhakā paccuttarati. Apissu taṃ jano disvā evamāha:

"Abhirūpo vata bho1 rañño nāgo, dassanīyo vata bho rañño nāgo, pāsādiko vata bho rañño nāgo, kāyūpapanno vata bho rañño nāgo"ti.

Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca: "hatthimeva nu kho bhante mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: nāgo vata bho nāgoti: udāhu aññampi kañci mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: nāgo vata bho nāgoti?"

1 Abhirūpo vatāyaṃ sīmu.

[BJT Page 108]

Hatthimpi kho udāyi, mahantaṃ brūhantaṃ kāyūpapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Assampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Goṇampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Uragampi kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata ho nāgo"ti. Rukkhampi [PTS Page 346] kho udāyi, mahantaṃ brūhantaṃ kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Manussampi kho udāyi, mahantaṃ brūhantaṃ1 kāyupapannaṃ jano disvā evamāha: "nāgo vata bho nāgo"ti. Api ca udāyi, yo sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadeva manussāya" āguṃ na karoti kāyena vācāya manasā, tamahaṃ nāgo"ti brūmiti.

Acchariyaṃ bhante, abbhūtaṃ bhante, yāva subhāsitamidaṃ bhante, bhagavatā2 "api ca udāyi, yo sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, āguṃ na karoti kāyena vācāya manasā, tamahaṃ nāgoti brūmi"ti.

Idañca panāhaṃ bhante, bhagavato subhāsitaṃ imāhi gāthāhi anumodāmi:

18. Manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ
Irīyamānaṃ brahmapathe cittassupasame rataṃ.

19. Yaṃ manussā namassanti sabbadhammāna pāraguṃ,
Devāpi naṃ3 namassanti iti me arahato sutaṃ.

20. Sabbasaññojanātītaṃ vanā nibbānamāgataṃ
Kāmehi nekkhammarataṃ muttaṃ selāva kañcanaṃ.

21. Sabbe accarucī nāgo himavā vaññe4 siluccaye
Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro.

22. Nāgaṃ vo kittayissāmi nahī āguṃ karoti so
Soraccaṃ avihiṃsā ca pādā nāgassa te duve.

23. Tapo ca brahmacariyaṃ caraṇā nāgassa tyāpare
Saddhāhattho mahānāgo upekkhāsetadantavā.

24. Sati gīvā siro paññā vīmaṃsā dhammacittanā
Dhammakūcchisamāvāpo5 viveko tassa vāladhi.

25. So jhāyī assāsarato ajjhattaṃ susamāhito
Gacchaṃ samāhito nāgo ṭhito nāgo samāhito.

1. Brahantaṃ machasaṃ 2. Bhagavatātī sīmu 3. Taṃ machasaṃ

4. Himavāññe machasaṃ. 5. Tapo machasaṃ

[BJT Page 110]

26. Seyyaṃ samāhito nāgo nisinnopi samāhito
[PTS Page 347]Sabbattha saṃvuto nāgo esā nāgassa sampadā

27. Bhūñjati anavajjāni sāvajjāni na bhūñjati
Ghāsaṃ acchādanaṃ1 laddhā sannidhiṃ parivajjaye2.

28. Saññojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ
Yena yeneva gacchati anapekkho’va gacchati.

29. Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati
Nūpalippati3 toyena sucigandhaṃ manoramaṃ.

30. Tatheva loke sujāto buddho loke virajjati4
Nūpalippati3 lokena toyena padumaṃ yathā.

31. Mahagginī pajjalito5anāhārūpasammati
Saṅkhāresūpasantesu nibbutoti pavuccati.

32. Atthassāyaṃ viññāpanī upamā viññuhi desitā
Viññassanti mahānāgā nāgaṃ nāgena desitaṃ.

33. Vītarāgo vītadoso vitamoho anāsavo
Sarīraṃ vijahaṃ nāgo parinibbissati anāsavoti.

6. 1. 5. 2.

(Migasālāsuttaṃ)

(Sāvatthinidānaṃ)

44. Atha kho āyasmā ānando pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho migasālā upāsikā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdī. Ekamantaṃ nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca:

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca 6 abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ?

[PTS Page 348]

Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato. 7 Bhagavatā vyākato. "Sakadāgāmi satto8 tusitaṃ kāyaṃ upapannoti. "Petteyyopi 9 me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho. Sopi kālakato. 7 Bhagavatā vyākato: "sakadāgāmi satto 8 tusitaṃ kāyaṃ upapanno"ti.

1. Ghāsamacchādanaṃ machasaṃ 2. Parivajjayaṃ machasaṃ 3. Navupalippati sīmu.

4. Viharati machasaṃ 5 mahāginīvajalito machasaṃ mahaggini pajjalito syā

6. Brahmacārī sīmu 7. Kālaṃkato machasaṃ 8. Sakadāgāmi patto machasaṃ. 9. Pettyeyopiyo simū, [PTS] Pitupiyo syā, kaṃ

[BJT Page 112]

Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca abrahmacāri ca ubho samasamagatikā bhavissanti abhisamparāyanti?

Evaṃ kho panetaṃ bhagini bhagavatā vyākatanti.

Atha kho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ, tenupasaṅkamiṃ. Upasaṅkamitvā paññatte āsane nisīdiṃ. Atha kho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho bhante migasālā upāsikā maṃ etadavoca:

Kathaṃ kathaṃ nāmāya bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ. Pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā. So kālakato1. Bhagavatā vyākato: sakadāgāmi [PTS Page 349] satto2 tusitaṃ kāyaṃ upapannoti. Petteyyopi3 me bhante isidatto abrahmacāri ahosi sadārasantuṭṭho. Sopi kālakato. Bhagavatā vyākato: sakadāgāmi satto2 tusitaṃ kāyaṃ upapannoti. Kathaṃ kathaṃ nāmāyaṃ bhante ānanda, bhagavatā dhammo desito aññeyyo, yatra hi nāma brahmacārīca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti?

Evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ: evaṃ kho panetaṃ bhagini bhagavatā byākatanti.

Kā cānanda migasālā upāsikā bālā abyattā ambakā ambakapaññā?4 Ke ca purisapuggalaparoparīyañāṇe?

Chayime ānanda puggalā santo saṃvijjamānā lokasmiṃ katame cha?

Idhānanda ekacco puggalo sorato hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi akataṃ hoti, bāhusaccenapi akataṃ hoti, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmayikampi5 vimuttiṃ na labhati. So kāyassa bhedā paraṃ maraṇā hānāya pareti no visesāya, hānagāmīyeva6 hoti no visesagāmi. (1)

1. Kālaṃkato machasaṃ 2. Patto machasaṃ 3. Pettyeyopiyo sīmu. 4. Ammakā, ammakasaññā machasaṃ, ambakā ambakasaññā, syā,

5Sāmāyikamapi machasaṃ, aṭṭhakathā. 6. Hānagāmireva aṭṭhakathā.

[BJT Page 114]

Idhānanda ekacco puggalo sorato hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpī suppaṭividdhaṃ1. Hoti sāmayikampi vimuttiṃ labhati. So kāyassa bhedā paraṃ maraṇā visesāya pareti no hānāya. Visesagāmīyeva2 hoti no hānagāmi. (2)

Tatrānanda pamāṇakā3 pamiṇanti: imassapi teva dhammā, aparassapi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇītoti. Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yvāyaṃ puggalo sorato4. Hoti sukhasaṃvāso. Abhinandanti sabrahmacāri ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ1 hoti. Sāmayikampi vimuttiṃ labhati. Ayampi [PTS Page 350] ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā3 ahuvattha. Mā puggalesu pamāṇaṃ gaṇhittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso.

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena samayañcassa lobhadhammā uppajjanti. Tassa savaṇenapi akataṃ hoti. Bāhusaccenapi akataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti, no visesāya, hānagāmiyeva hoti, no visesagāmī. (3)

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti samayena. Samayañcassa lobhadhammā uppajjanti. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassa bhedā parammaraṇā hānāya pareti, no visesāya, hānagāmīyeva hoti, no hānagāmi. (4)

Tatrānanda pamāṇakā pamiṇanti yvāyaṃ puggalo sorato4. Hoti sukhasaṃvāso. Abhinandanti sabrahmacārī ekattavāsena. Tassa savaṇenapi kataṃ hoti. Bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ1 hoti. Sāmayikampi vimuttīṃ labhati. Ayampi ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu? Imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā3 ahuvattha. Mā puggalesu pamāṇaṃ gaṇahittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇaheyyaṃ yo vā panassa mādiso.

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vacīsaṃsārā5 uppajjanti. Tassa savaṇenapi akataṃ hoti. Bāhusaccenapi akataṃ hoti. Diṭṭhiyāpi appaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ na labhati. So kāyassabhedā parammaraṇā hānāya pareti no visesāya, hānagāmīyeva hoti no visesagāmi. (5)

1. Paṭividdhaṃ machasaṃ 2 visesagāmireva sīmu. 3. Pamāṇikā machasaṃ sīmu 4. Surato sīmu. 5. Vacisaṅkhārā machasaṃ

[BJT Page 116]

Idha panānanda ekaccassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vavīsaṃsārā1 uppajjanti. Tassa savaṇenapi kataṃ hoti bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi paṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati. So kāyassa bhedā parammaraṇā visesāya [PTS Page 351] pareti no hānāya. Visesagāmīyeva hoti, no hānagāmi. (6)

Tatrānanda pamānakā pamiṇananti: imassapi teva dhammā, aparassapi teva dhammā. Kasmā tesaṃ eko hīno, eko paṇītoti? Taṃ hi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya.

Tatrānanda yassa puggalassa kodhamāno adhigato hoti. Samayena samayañcassa vavīsaṃsārā uppajjantī. Tassa savaṇenapi kataṃ hoti bāhusaccenapi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hoti. Sāmayikampi vimuttiṃ labhati. Ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca. Taṃ kissa hetu: imaṃ hānanda puggalaṃ dhammasoto nibbahati. Tadantaraṃ ko jāneyya aññatra tathāgatena?

Tasmātiha ānanda mā puggalesu pamāṇakā ahuvattha, mā puggalesu pamāṇaṃ gaṇahittha. Khaññati hānanda puggalesu pamāṇaṃ gaṇhanto.

Ahaṃ vā ānanda puggalesu pamāṇaṃ gaṇheyyaṃ, yo vā panassa mādiso.

Kā cānanda migasālā upāsikā bālā avyattā ambakā ambakapaññā? Ke ca purisapuggalaparopariyañāṇe?

Yathārūpena ānanda sīlena purāṇo samannāgato ahosi, tathārūpena sīlena isidatto samannāgato abhavissa, nayidha purāṇo isidattassa gatimpi aññassa. Yathārūpāya ca ānanda paññaya isidatto samannāgato ahosi. Tathārūpāya paññāya purāṇo samannāgato abhavissa, nayidha isidatto purāṇassa gatimpi aññassa. Iti kho ānanda ime puggalā ubho ekaṅgahīnāti.

1Vacīsaṃkhārā machasaṃ

[BJT Page 118]

6. 1. 5. 3.

(Iṇa suttaṃ)

(Sāvatthinidānaṃ)

(1) 45. Dāḷiddiyaṃ bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti? Evaṃ bhante.

(2) Yampi bhikkhave daḷiddo [PTS Page 352] assako anāḷhiyo1 iṇaṃ ādiyati. Itādānampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti?

Evaṃ bhante.

(3) Yampi bhikkhave daḷiddo assako anāḷhiyo iṇaṃ ādiyitvā vaḍḍhiṃ paṭisuṇāti. 2 Vaḍḍhipi bhikkhave dukkhā lokasmiṃ sāmabhoginoti?

Evaṃ bhante.

(4) Yampi bhikkhave daḷiddo assako anāḷhiyo vaḍḍhiṃ paṭisuṇitvā kālābhataṃ vaḍḍhiṃ na deti. Codentipi naṃ codanāpi bhikkhave dukkhā lokasmiṃ kāmabhoginoti? Evaṃ bhante.

(5) Yampi bhikkhave daḷiddo assako anāḷhiyo codiyamāno na deti. Anucarantipi naṃ. Anucariyāpi bhikkhave dukkhā lokasmiṃ kāmabhoginoti?

Evaṃ bhante.

(6) Yampi bhikkhave daḷiddo assako anāḷhiyo anucariyamāno na deti. Bandhantipi naṃ. Bandhanampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti?

Evaṃ bhante.

Iti kho bhikkhave dāḷiddiyampi dukkhaṃ lokasmiṃ kāmabhogino. Iṇādānampi dukkhaṃ lokasmiṃ kāmabhogino. Vaḍḍhīpi dukkhā lokasmiṃ kāmabhogino, codanāpi dukkhā lokasmiṃ kāmabhogino. Anucariyāpi dukkhā lokasmiṃ kāmabhogino. Bandhanampi dukkhaṃ lokasmiṃ kāmabhogino.

Evameva kho bhikkhave yassa kassaci saddhā natthi kusalesu dhammesu, hiri natthi kusalesu dhammesu, ottappaṃ natthi kusalesu dhammesu, viriyaṃ natthi kusalesu dhammesu, paññā natthi kusalesu dhammesu, 1 ayaṃ vuccati bhikkhave ariyassa vinaye daḷiddo assako anāḷhiyo. Sa kho so bhikkhave dasiddo assako anāḷhiyo, saddhāya asati kusalesu dhammesu, hiriyā asati kusalesu dhammesu, ottappe asati kusalesu dhammesu, viriye asati kusalesu dhammesu, paññāya asati kusalesu dhammesu, kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. Idamassa iṇādānasmiṃ vadāmi.

1. Anāḷhiko machasaṃ, anaddhiko syā anāḷiko sīmu passuṇāti machasaṃ

[BJT Page 120]

So tassa kāyaduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati, mā maṃ jaññāti [PTS Page 353] saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. So tassa vacīduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ chaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati, mā maṃ jaññāti kāyena parakkamati. So tassa manoduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati: mā maṃ jaññāti icchati, mā maṃ jaññāti saṅkappeti, mā maṃ jaññāti vācaṃ bhāsati. Mā maṃ jaññāti kāyena parakkamati. Idamassa vaḍḍhiyā vadāmi.

Tamenaṃ pesalā sabrahmavārī evamāhaṃsu: "ayañca so āyasmā evaṃkārī evaṃ samācāro"ti. Idamassa codanāya vadāmi.

Tamenaṃ araññagataṃ vā rukkhamūlagataṃ vā sūññāgāragataṃ vā vippaṭisārasahagatā pāpakā akusalavitakkā samudācaranti. Idamassa anucariyāya vadāmi.

Sa kho so bhikkhave daḷiddo assako anāḷhiyo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā nirayabandhane vā bajjhati, tiracchānayonibandhane vā. *

Nāhaṃ bhikkhave aññaṃ ekadhammampi samanupassāmi evaṃdāruṇaṃ emaṃ kaṭukaṃ evaṃ antarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave nirayabandhanaṃ vā tiracchānayonibandhanaṃ vā, ti.

34. Dāḷiddiyaṃ dukkhaṃ loke iṇādānaṃ ca vuccati,
Daḷiddo iṇamādāya bhuñjamāno vihaññati.

35. Tato anucarantī naṃ bandhanampi nigacchati.
Etaṃ hi bandhanaṃ dukkhaṃ kāmalābhābhijappinaṃ.

36. Tatheva ariyavinaye saddhā yassa na vijjati, [PTS Page 354]
Ahiriko anottappi pāpakammāvinicchayo1

37. Kāyaduccaritaṃ katvā vacīduccaritāni ca,
Manoduccataṃ katvā mā maṃ jaññāti2 icchati.

38. So saṃsappati kāyena vācāya udacetasā,
Pāpakammā pavaḍḍhento tattha tattha punappunaṃ

39. So pāpakammo dummedho jānaṃ dukkaṭamattano,
Daḷiddo iṇamādāya bhuñjamāno vihaññati,

40. Tato anucarantī naṃ saṅkappā mānasā dukhā,
Gāme vā yadi vā raññe yassa vippaṭisārajā.

1. Pāpakammavinibbayo machasaṃ, pāpakammavinicchayo sīmu, pāpakammaṃ vinibbayo syā. 2. Chaññutī machasaṃ

*Ettha"idamassa bandhanasamiṃ vadāmi" iti bhavitabbanti khāyati tathāpi taṃ potthakesu nadissate.

[BJT Page 122]

41. So pāpakammo dummedho jānaṃ dukkaṭamattano,
Yonimaññataraṃ gantvā niraye cāpi bajjhati.
Etaṃ hi bandhanaṃ dukkhaṃ yamhā dhīro pamuccati.

42. Dhammaladdhehi bhogehi dadaṃ cittaṃ pasādayaṃ
Ubhayattha kaṭaggāho saddhassa gharamesino.

43. Diṭṭhadhammahitatthāya samparāya sukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhati.

44. Tatheva ariyavinaye saddhā yassa patiṭṭhitā
Hirimano ca ottappī paññavā sīlasaṃvuto.

45. Eso kho ariyavinaye sukhaṃjīvīti1 vuccati
Nirāmisaṃ sukhaṃ laddhā upekhaṃ adhitiṭṭhati.

46. Pañcanīvaraṇe hitvā niccaṃ āraddhavīriyo
Jhānāni upasampajja ekodinipako sato.

47. Evaṃ ñatvā yathābhūtaṃ sabbasaññojanakkhaye
Sabbaso anupādāya sammācittaṃ vimuccati.

48. Tassa sammā vimuttassa ñāṇaṃ ca hoti tādino
Akuppā me vimuttīti bhavasaññojanakkhaye.

49. Etaṃ kho paramaṃ ñāṇaṃ etaṃ sukhamanuttaraṃ
Asokaṃ virajaṃ khemaṃ etamānaṇyamuttamanti. [PTS Page 355]

6. 1. 5. 4.

(Mahācunda suttaṃ)

46. Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā mahācundo cetīsu viharati sahajātiyaṃ. 2 Tatra kho āyasmā mahācundo bhikkhū āmantesi: "āvuso bhikkhavo"ti. 3 "Āvuso"ti kho te bhikkhū āyasmato mahā cundassa paccassosuṃ. Āyasmā mahācundo etadavoca:

(1) Idhāvuso dhammayogā bhikkhū jhāyībhikkhū apasādenti: ime pana"jhāyinomhā jhāyinombhā, ti jhāyanti, pajjhāyanti, 4 kiṃ hime jhāyanti, 5 kintime jhāyanti, kathaṃ hime6 jhāyantī"ti. Tattha dhammayogā ca bhikkhū nappasīdanti, jhāyī ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

1. Sukhajīviti machasaṃ 2. Sayaṃjātiyaṃ machasaṃ, sañjātiyaṃ syā 3. Bhikkhaveti machasaṃ 4. Nijjhāyanti avajjhāyanti machasaṃ 5. Kimimejhāyanti machasaṃ. 6. Kathaṃ ime machasaṃ.

[BJT Page 124]

(2) Idha panāvuso jhāyī bhikkhu dhammayoge bhikkhu apasādenti: ime pana "dhammayogamhā dhammayogamhā"ti uddhatā unnalā capalā mukharā vikiṇṇavācā muṭṭhassatī asampajānā asamāhitā vibbhantacittā pākatindriyā. Kiṃ hime dhammayogā, kintime dhammeyogā, kathaṃ hime1 dhammayogāti? Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(3) Idha panāvuso dhammayogā bhikkhū dhammayogānaṃyeva bhikkhūnaṃ vaṇṇaṃ bhāsanti, no jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti. Tattha dhammayogā ca [PTS Page 356] bhikkhū nappasīdanti, jhāyi ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipannā honti bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(4) Idha panāvuso jhāyī bhikkhū jhāyīnaṃ yeva bhikkhūnaṃ vaṇṇaṃ bhāsanti no dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsanti. Tattha jhāyī ca bhikkhū nappasīdanti, dhammayogā ca bhikkhū nappasīdanti, na ca bahujanahitāya paṭipaṭipannā honti bahujanasukhāya, sukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.

(5) Tasmātihāvuso evaṃ sikkhitabbaṃ: dhammayogā samānā jhāyīnaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti. Evaṃ hi vo āvuso sikkhitabbaṃ. Taṃ kissa hetu. Acchariyā hete āvuso puggalā dullabhā lokasmiṃ, ye amataṃ dhātuṃ kāyena phūsitvā2 viharanti.

(6) Tasmātihāvuso evaṃ sikkhitabbaṃ: jhāyī samānā dhammayogānaṃ bhikkhūnaṃ vaṇṇaṃ bhāsissāmāti. Evaṃ hi vo āvuso sikkhitabbaṃ. Taṃ kissa hetu: acchariyā hete āvuso puggalā dullabhā lokasmiṃ, ye gambhīraṃ atthapadaṃ paññāya ativijjha passantīti.

6. 1. 5. 5

(Paṭhamasandiṭṭhika suttaṃ)

(Sāvatthinidānaṃ)

47. Atha kho moliyasīvako paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitīsāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho moliyasīvako paribbājako bhagavantaṃ etadavoca:

"Sandiṭṭhiko dhammo, sandiṭṭhiko dhammo, ti bhante vuccati. Kittāvatā nu kho bhante sandiṭṭhiko dhammo hoti, akāliko ehipassiko opanayiko paccattaṃ veditabbo viñuhitī?. [PTS Page 357]

1. Kathaṃime machasaṃ

2. Passitvā katthami.

[BJT Page. 126]

Tena hi sivaka taññevettha paṭipucchissāmi. 1 Yathā te khameyya tathā naṃ vyākareyyāsi. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhaṃ "atthi me ajjhattaṃ lobhoti" pajānāsi, asantaṃ vā ajjhattaṃ lobhaṃ "natthi me ajjhattaṃ lobhoti" pajānāsīti.

Evaṃ bhante.

Yaṃ kho tvaṃ sīvaka santaṃ vā ajjhattaṃ lobhaṃ "atthi me ajjhattaṃ lobhoti" pajānāsi.

Asantaṃ vā ajjhattaṃ lobhaṃ "natthi me ajjhattaṃ lobhoti"pajānāsi. Evaṃ kho2 sīvaka sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.

Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ dosaṃ ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ dosoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadosoti" pajānāsiti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ mohaṃ sattaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadhammoti" pajānāsiti. Taṃkiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhadammaṃ santaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadhammoti" pajānāsiti. Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ lobhadhameṃ sattaṃ vā ajjhattaṃ lobhadhammaṃ "atthi me ajjhattaṃ mohadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ lobhadhammoti" pajānāsiti.

Taṃ kiṃ maññasi sīvaka santaṃ vā ajjhattaṃ dosadhammaṃ sattaṃ vā ajjhattaṃ dosadhammaṃ santaṃ vā ajjhattaṃ dosadhammaṃ "atthi me ajjhattaṃ dosadhammoti" pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ, "natthi me ajjhattaṃ mohadhammo’ti dhammoti" pajānāsiti.

Evaṃ bhante.

Yaṃ kho tvaṃ sivaka santaṃ vā ajjhattaṃ mohadhammaṃ "atthi me ajjhattaṃ mohadhammoti pajānāsi, asantaṃ vā ajjhattaṃ mohadhammaṃ "natthi me ajjhattaṃ mohadhammoti" pajānāsi.

Evaṃ kho sivaka sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññuhīti.

Abhikkantaṃ hogotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkajjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, "cakkhumanto rūpāni dakkhinti, 2ti, evamevahotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃsaraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge

Pāṇupetaṃ saraṇaṃ gatanti.

6. 1. 5. 6.

(Dutiyasandiṭṭika suttaṃ)

(Sāvatthinidānaṃ)

48. Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:

’Sandiṭṭhiko dhammo sandiṭṭhiko dhammo’ti bho gotama vuccati. Kittāvatā nu kho bho gotama [PTS Page 358] sandiṭṭhiko dhammo hoti, akāliko ehipassiko opanayiko paccattaṃ vetitabbo viññuhīti?

Tena hi brāhmaṇa taññevettha paṭipucchissāmi. Yathā te khameyya tathā naṃ vyākarosi3. Taṃ kiṃ maññasi brāhmaṇa, santaṃ vā ajjhattaṃ rāgaṃ "atthi me ajjhattaṃ rāgoti" pajānāsi, asantaṃ vā ajjhattaṃ rāgaṃ "nanthi me ajjhattaṃ rāgoti" pajānāsiti.

Evaṃ bho.

1Paṭipucchāmi machasaṃ, 2evampi kho machasaṃ 3. Byākareyyāsi machasaṃ

[BJT Page 128]

Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ rāgaṃ "atthi me ajjhattaṃ rāgoti" pajānāsi, asantaṃ vā ajjhattaṃ rāgaṃ "natthi me ajjhattaṃ rāgoti" pajānāsi.

Evaṃ pi kho brāhmaṇa sandiṭṭhiko dhammo hoti ākāliko ehi passiko opanayiko paccattaṃ veditabbo viññuhīti.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ dosaṃ "atthi me ajjhattaṃ dosoti" pajānāsi, asantaṃ vā ajjhattaṃ dosaṃ "natthi me ajjhattaṃ dosoti pajānāsi. Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ mohaṃ "atthi me ajjhattaṃ mohoti pajānāsi, asantaṃ vā ajjhattaṃ mohaṃ "natthi me ajjhattaṃ mohoti" pajānāsi.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ kāyasandosaṃ "atthi me ajjhattaṃ kāyasandosoti" pajānāsi, asantaṃ vā ajjhattaṃ kāyasandosaṃ "natthi me ajjhattaṃ kāyasandosoti" pajānāsiti.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ vacīsandosaṃ "atthi me ajjhattaṃ vacīsandosoti" pajānāsi, asantaṃ vā ajjhattaṃ vacīsandosaṃ "natthi me ajjhattaṃ vacīsandosoti" pajānāsīti.

Taṃ kiṃ maññasi brāhmaṇa santaṃ vā ajjhattaṃ manosandosaṃ "atthi me ajjhattaṃ manosandosoti" pajānāsi, asantaṃ vā ajjhattaṃ manosandosaṃ "natthi me ajjhattaṃ manosandosoti" pajānāsiti.

Evaṃ bho.

Yaṃ kho tvaṃ brāhmaṇa santaṃ vā ajjhattaṃ manosaṃdosaṃ "atthi me ajjhattaṃ manosandosoti" pajānāsi, asantaṃ vā ajjhattaṃ manosandosaṃ "natthi me ajjhattaṃ manosandosoti" pajānāsi.

Evaṃ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehipassiko opanayiko paccattaṃ veditabbo viññuhīti.

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya" andhakāre vā telapajjotaṃ dhāreyya, "cakkhumanto rūpānidakkhintī"ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

(6. 1. 5. 7)

Khema suttaṃ

49. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā ca khemo āyasmā ca sumano sāvattiyaṃ viharanti [PTS Page 359] andhavanasmiṃ. Atha kho āyasmā ca khemo āyasmā ca sumano yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā khemo bhagavantaṃ etadavoca:

Yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa na evaṃ hoti "atthi me seyyoti vā atthi me sadisoti vā atthi me hīnoti vā"ti.

Idamavocāyasmā1 khemo samanuñño satthā ahosi. Atha kho āyasmā khemo samanuñño me satthāti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1Idhamavoca āyasamā sīmu.

[BJT Page 130]

Atha kho āyasmā sumano acirapakkante āyasmante kheme bhagavantaṃ etadavoca:

"Yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, tassa na evaṃ hoti "natthi me seyyoti vā, natthi me sadisoti vā, natthi me hīnoti vā"ti.

Idamavocāyasmā sumano samanuñño satthā ahosi. Atha kho āyasmā sumano samanuñño me satthāti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho bhagavā acirapakkante āyasmante ca kheme āyasmante ca sumane bhikkhū āmentasi: evaṃ kho bhikkhave kulaputtā aññaṃ vyākaronti, attho ca vutto, attā ca anupanīto. Atha ca pana idhekacce moghapurisā hasamānakā maññe aññaṃ vyākaronti. Te pacchā vighātaṃ āpajjantīti.

49. Na ussesu na omesu samatte nopanīyare

Khīṇā sañjāti vusitaṃ brahmacariyaṃ caranti saññojanavippamuttāti. [PTS Page 360]

6. 1. 5. 8.

(Indriyasaṃvarasuttaṃ)

(Sāvatthi nidānaṃ)

50. Indriyasaṃvare bhikkhave asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi na pāripūriṃ gacchati, pheggupī na pāripūriṃ gacchati, sāropi na pāripūriṃ gacchati, evameva kho bhikkhave indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ, sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

[BJT Page 132]

Indriyasaṃvare bhikkhave sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripuriṃ gacchati, tacopi pāripūriṃ gacchati, pheggupi pāripūriṃ gacchati, sāropi pāripūriṃ gacchati, evameva kho bhikkhave indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ

Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti. [PTS Page 361]

6. 1. 5. 9. (Ānanda suttaṃ)

(Sāvatthi nidānaṃ)

51. Atha kho āyasmā ānando yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando āyasmantaṃ sāriputtaṃ etadavoca.

Kittāvatānu kho āvuso sāriputta bhikkhu assutañceva dhammaṃ suṇāti, sutā cassa dhammā na sammosaṃ gacchanti, ye cassa dhammā pubbe cetasā samphuṭṭhapubbā, te ca samudācaranti, aviññātañca vijānātīti.

Āyasmā kho ānando bahūssuto, paṭibhātu āyasmantaññeva ānandanti.

Idhāvuso sāriputta bhikkhu dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Yathāsutaṃ1 yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. Yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ vāceti. Yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. Yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkoti, anuvicāreti, manasānupekkhati. Yasmiṃ āvāse therā bhikkhu viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, tasmiṃ āvāse vassaṃ upeti. Te kālena kālaṃ upasaṅkamitvā paripūcchati paripañhati: idaṃ bhante kathaṃ? Imassa kvattho, ti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkarenti. Anekavihitesu ca kaṅkhāṭhānīyesu2 dhammesu kaṅkhaṃ paṭivinodenti.

Ettāvatā nu kho [PTS Page 362] āvuso sāriputta bhikkhu assutañceva dhammaṃ suṇāti. Sutā cassa dhammā na sammosaṃ gacchanti. Ye cassa dhammā pubbe cetasā samphuṭṭhapubbā te ca samudācaranti, aviññātañca vijānātīti.

1. So yathā sutaṃ machasaṃ: 2. Kaṅkhaṭṭhānīyesu katthaci

[BJT Page 134]

Acchariyaṃ āvuso, abbhutaṃ āvuso, yāva subhāsitamidaṃ āyasmatā ānandena. Imehi ca mayaṃ chahi dhammehi samannāgataṃ āyasmantaṃ ānandaṃ dhārema. (1) Āyasmā hi ānando dhammaṃ pariyāpuṇāti: suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. (2) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti. (3) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ vāceti. (4) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. (5) Āyasmā ānando yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi, anuvicāreti, manasānupekkhati. (6) Āyasmā ānando yasmiṃ āvāse therā bhikkhū viharanti bahūssutā āgatāgamā dhammadharā vinayadharā mātikādharā, tasmiṃ āvāse vassaṃ upeti. Te āyasmā ānando, kālena kālaṃ upasaṅkamitvā paripūcchati. Paripañhati "idaṃ bhante kathaṃ, imassa kvattho"ti. Te āyasmato ānandassa avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodentī’ti.

6. 1. 5. 10

(Khattiyasuttaṃ)

(Sāvatthinidānaṃ)

52. Atha kho jāṇussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇī brāhmaṇo bhagavantaṃ etadavoca:

[PTS Page 363] (1) khattiyā bho gotama kimadippāyā, 1 kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā, kiṃ pariyosānāti?

Khattiyā kho brāhmaṇa bhogādhippāyā, paññūpavicārā, balādhiṭṭhānā, paṭhavibhinivesā, issariyapariyosānāti.

(2) Brāhmaṇā pana bho gotama kimadhippāyā, 1 kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā, kiṃ pariyosānāti?

Brāhmaṇā kho brāhmaṇa bhogādhippāyā, paññūpavicārā, mantādhiṭṭhānā, yaññābhinivesā, brahmalokapariyosānāti.

(3) Gahapatikā pana bho gotama kimadhippāyā1 kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā, kiṃ pariyosānāti?

1 Kiṃ adhippāyā machasaṃ

[BJT Page 136]

Gahapatikā kho brāhmana bhogādhippāyā, paññūpavicārā, sippādhiṭṭhānā, kammantābhinivesā, niṭṭhitakammantapariyosānāti.

(4) Itthi pana bho gotama kimadhippāyā1 kiṃ upavicārā, kiṃ adhiṭṭhānā kiṃ abhinivesā, kiṃ pariyosānāti.

Itthi kho brāhmaṇa purisādhippāyā, alaṅkārūpavicārā, puttādhiṭṭhānā, asapattībhinivesā, 2 issariyapariyosānāti.

(5) Corā pana bho gotama kimadhippāyā1 kiṃ upavicārā, kiṃ adhiṭṭhānā kiṃ abhinivesā kiṃ pariyosānāti?

Corā kho brāhmaṇa ādānādhippāyā, gahanūpavicārā, saṭhādhiṭṭhānā3 andhakārābhinivesā, 4 adassanapariyosānāti.

(6) Samaṇā pana ho gotama kimadhippāyā, kiṃ upavicārā, kiṃ adhiṭṭhānā, kiṃ abhinivesā kiṃ pariyosānāti.

Samaṇā kho brāhmaṇa khantisoraccādhippāyā, paññūpavicārā, sīlādhiṭṭhānā, ākiñcaññābhinivesā, 5 nibbānapariyosānāti.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Khattiyānampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ ho gotama brāhmaṇānampi bhavaṃ gotamo jānāni adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ ho gotama. Gahapatikānampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Itthīnampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Corānampi bhavaṃ gotamo [PTS Page 364] jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Acchariyaṃ bho gotama, abbhūtaṃ bho gotama. Samaṇānampi bhavaṃ gotamo jānāti adhippāyañca, upavicārañca, adhiṭṭhānañca, abhinivesañca, pariyosānañca.

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, "cakkhumanto rūpānidakkhinti"ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

6. 1. 5. 11

(Appamāda suttaṃ)

(Sāvatthinidānaṃ)

53. Atha kho aññataro brahmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:

1. Kiṃ adhippāyā machasaṃ 2. Asapatatīvinivesā aṭṭhakathā, patīabhinivesā syā. 3. Satthādhiṭṭhānā machasaṃ 4. Andhakāravinivesā aṭṭhakathā. 5. Ākiñcaññavinivesā aṭṭhakathā, akiñcanābhinivesā syā.

[BJT Page 138]

Atthi nu kho bho gotama eko dhammo bhāvito bahulikato yo ubho atthe samadhigayha1 tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyikoti.

Atthi kho brāhmaṇa, eko dhammo bhāvito bahulīkato yo ubho atthe samadhigayha tiṭṭhati diṭṭhadhammakañceva atthaṃ. Yo ca attho samparāyikoti.

Katamo pana bho gotama eko dhammo bhāvito bahūlīkato yo ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyikoti.

Appamādo kho brāhmaṇa, eko dhammo bhāvito bahulīkato ubho atthe samadhigayha diṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(1) Seyyathāpi brāhmaṇa, yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti. Hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahattena. 3 Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(2) Seyyathāpi brāhmaṇa, kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṃ tāsaṃ aggamakkhāyati. Evameva kho [PTS Page 365] brāhmaṇa, appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(3) Seyyathāpi brāhmaṇa, babbajalāyako4babbajaṃ lāyitvā agge gahetvā odhunāti, nidadhunāti, 5nicchādeti. Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammakañceva atthaṃ, yo ca attho samparāyiko.

(4) Seyyathāpi brāhmaṇa, ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭūpanibandhanāni, sabbāni tāni tadanvayāni bhavanti. Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(5) Seyyathāpi brāhmaṇa, ye keci kuḍḍarājāno6 sabbe te rañño cakkavattissa anuyuttā7 bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho brāhmaṇa appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo ca attho samparāyiko.

(6) Seyyathāpi brāhmaṇa, yā kāci tārakarūpānaṃ pabhā, sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ, candappabhā tāsaṃ aggamakkhāyati. Evameva kho brāhmaṇa, appamādo eko dhammo bhāvito bahulīkato ubho atthe samadhigayha diṭṭhadhammikañceva atthaṃ, yo cattho samparāyiko.

Ayaṃ kho brāhamaṇa, eko dhammo bhāvito bahulīkato ubho atthe samadhigayha tiṭṭhati diṭṭhadhammikañceva atthaṃ, yo cattho samparāyikoti

Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkajjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, "cakkhūmanto rūpānidakkhīnti"ti evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [PTS Page 366]

1 Samadhiggayaha machasaṃ 2. Jaṅgalānaṃ katthaci 3. Yadidaṃ mahantattena machasaṃ 4. Pabbajalāyako machasaṃ: 5. Nidhunātimachasaṃ: 6. Kuddarājānomachasaṃ

7. Anuyantā machasaṃ

[BJT Page 140]

6. 1. 5. 12

(Dhammika suttaṃ)

54. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā dhammiko jātibhūmiyaṃ āvāsiko hoti sabbaso jātibhūmiyaṃ sattasu āvāsesu.

Tatra sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhu āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti1 riñcanti āvāsaṃ.

Atha kho jātibhumakānaṃ2 upāsakānaṃ etadahosi: mayaṃ kho bhikkhu saṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Atha ca pana āgantukā bhikkhu pakkamanti na saṇṭhahanti, riñcanti āvāsaṃ. Konu kho hetu, ko paccayo yena āgantukā bhikkhū pakkamanti, na saṇṭhahanti, riñcanti āvāsanti?

Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi: "ayaṃ kho āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmā"ti.

Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ: "pakkamatu bhante āyasmā dhammiko imamhā āvāsā, alaṃ te idha vāsenā"ti.

Atha kho āyasmā dhammiko tamhā āvāsaṃ aññaṃ avāsaṃ agamāsi. Tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā parihāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ.

Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi. "Mayaṃ kho bhikkhūsaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, atha ca pana āgantukā bhikkhū pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ, ko nu kho hetu, ko paccayo yena āganatukā bhikkhū pakkamanti na saṇṭhahanti, [PTS Page 367] riñcanti āvāsanti. "

1. Ghaṇṭhanti machasaṃ 2. Chaṃtabhūmikanaṃ syā

[BJT Page 142]

Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi: ayaṃ kho āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te va āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā, paribhāsiyamānā, vihesiyamānā, vitudiyamānā, rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmāti.

Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ: "pakkamatu bhante āyasmā dhammiko imamhāpi āvāsā, alante idha vāsenāti. "

Atha kho āyasmā dhammiko tamhāpi āvāsā aññaṃ āvāsaṃ agamāsi. Tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati, vihiṃsati, vitudati, roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti, na saṇṭhahanti, riñcanti āvāsaṃ.

Atha kho jātibhūmakānaṃ upāsakānaṃ etadavosi: mayaṃ kho bhikkhu saṅghaṃ paccupaṭṭhitā cīvarapiṇaḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Atha kho pana āgantukā bhikkhu pakkamanti na saṇṭhahanti riñcanti āvāsaṃ. Ko nu kho hetu, ko paccayo yena āgantukā bhikkhū pakkamanti na saṇṭhahanti riñcanti āvāsanti?

Atha kho jātibhūmakānaṃ upāsakānaṃ etadahosi: ayaṃ kho āyasmā dhammiko āgantuke bhikkhu akkosati, paribhāsati, vihaṃsati, vitudati, roseti vācāya. Roseti vācāya. Te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya, pakkamanti na saṇṭhahanti [PTS Page 368] riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāma sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.

Atha kho jātibhūmakā upāsakā yenāyasmā dhammiko tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ: "pakkamatu bhante āyasmā dhammiko sabbaso jātibhūmiyaṃ sattahi āvāsehī"ti.

Atha kho āyasmato dhammikassa etadahosi: "pabbājito khomhi. Jātibhūmakehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehi, kahannūkhodāni gacchāmītī. "Atha kho āyasmato dhammikassa etadahosi: yannūnāhaṃ yena bhagavā tenupasaṅkameyyanti.

[BJT Page. 144]

Atha kho āyasmā dhammiko pattacīvaramādāya yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ dhammikaṃ bhagavā etadavoca: "handa kuto nu tvaṃ brāhmaṇa dhammika, āgacchasīti. Pabbājito ahaṃ hante jātibhūmakehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehīti. "Alaṃ brāhmaṇa dhammika, kiṃ te iminā, yaṃ tvaṃ tato tato pabbājenti, so tvaṃ tato tato pabbājito mameva santikaṃ1 āgacchasi.

Bhūtapubbaṃ, brāhmaṇa dhammika, sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. Te atīradakkhiṇiyā nāvāya tīradassiṃ sakuṇaṃ muñcanti. So gacchateva puratthimaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati uddhaṃ gacchati anudisaṃ. Sace so samantā tīraṃ passati, tathā gatakova hoti. Sace pana so samantā tīraṃ na passati, tameva nāvaṃ paccāgacchati. Evameva kho brāhmaṇa dhammika, yaṃ tvaṃ tato tato pabbājenti, so tvaṃ tato tato pabbājito mameva santikaṃ1 āgacchasi. [PTS Page 369]

Bhūtapubbaṃ, brāhmaṇa dhammika, rañño korabyassa suppatiṭṭho nāma nīgrodharājā ahosi pañcasākho sītacchāyo manoramo. Suppatiṭṭho kho pana brāhmaṇa dhammika, nigrodharājassa dvādasayojanāni abhiniveso ahosi, pañcayojanāni mulakasantānakānaṃ. Suppatiṭṭhassa kho pana brāhmaṇa dhammika, nigodharājassa tāva mahantāni phalāni ahesuṃ seyyathāpi nāma āḷhakathālikā, evamassa sāduni phalāni ahesuṃ seyyathāpi nāma khuddamadhuṃ anelakaṃ. 2 Suppatiṭṭhassa kho pana brāhmaṇa dhammika, nigrodharājassa ekaṃ khandhaṃ rājā paribhuñjati saddhiṃ itthāgārena. Ekaṃ khandhaṃ balakāyo paribhuñjati. Ekaṃ khandhaṃ negamajānapadā paribhuñjanti. Ekaṃ khandhaṃ samaṇabrāhmaṇā paribhuñjanti. Ekaṃ khandhaṃ migapakkino3 paribhuñjanti. Suppatiṭṭhassa kho pana brāhmaṇa dhammika nigrodharājassa na koci phalāni rakkhati. Na ca sudaṃ aññamaññassa phalāni hiṃsanti.

Atha kho brāhmaṇa dhammika, aññataro pūriso suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkāmi. Atha kho brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthāya devatāya etadahosi: "acchariyaṃ vata bho, abbhūtaṃ vata bho, yāva pāpo manusso yatra hi nāma suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkamissati, yannūna suppatiṭṭho nigrodharājā āyatiṃ phalaṃ na dadeyyā"ti. Atha kho brāhmaṇa dhammika, suppatiṭṭho nīgrodharājā āyatiṃ phalaṃ nādāsi.

1. Santike machasaṃ 2. Sīlakaṃ sīmu, 3. Migā pakkhiṇo machasaṃ,

[BJT Page 146]

Atha kho brāhmana dhammika, [PTS Page 370] rājā korabyo yena sakko dvonamindo tenupasaṅkami. Upasakamitvā sakkaṃ devānamindaṃ etadavoca: "yagghe mārisa, jāneyyāsi, suppatiṭṭho nigrodharājā phalaṃ na detī"ti.

Atha kho brāhmaṇa dhammika, sakko devānamindo tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi yathābhusā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ pavattesi1 ummūlamakāsi.

Atha kho brāhmaṇa dhammika, suppatiṭṭhe nigrodharāje adhivatthā devatā dukkhī dummanā assumukhī rudamānā ekamantaṃ aṭṭhāsi.

Atha kho brāhmaṇa dhammika, sakko devānamindo yena suppatiṭṭhe nigrodharāje adhivatthā devatā tenupasaṅkami. Upasaṅkamitvā suppatiṭṭhe nigrodharāje adhivatthaṃ devataṃ etadavoca: "kinnu tvaṃ devate dukkhī dummanā assumukhī rudamānā ekamantaṃ ṭhitā"ti.

Tathā hi pana me mārisa, bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi1 ummulamakāsīti.

Api nu tvaṃ devate, rukkhadhamme ṭhitāya bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi1 ummūlamakāsīti. Kathaṃ pana mārisa rukkho rukkhadhamme ṭhito hotīti.

Idha devate, rukkhassa mūlaṃ mūlatthikā haranti, tacaṃ tacatthikā haranti, pattaṃ pattatthikā haranti, pupphaṃ pupphatthikā haranti, phalaṃ phalatthikā haranti. Na ca tena devatāya anattamanatā vā anabhiraddhi vā2 karaṇīyā. Evaṃ kho devate rukkho rukkhadhamme ṭhito hotīti.

Aṭṭhitāyeva kho me mārisa rukkhadhamme bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi3 ummulamakāsiti. Sace kho tvaṃ devate rukkhadhamme tiṭṭheyyāsi, siyā te bhavanaṃ yathāpureti. Ṭhassāmahaṃ [PTS Page 371] mārisa rukkhadhamme, hotu me bhavanaṃ yathāpūreti.

Atha kho brāhmaṇa dhammika, sakko devānamando tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi, yathā bhūsā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ ussāpesi. Sacchavīni mūlāni ahesuṃ.

Evameva kho brāhmaṇa dhammika, api nū taṃ samaṇadhamme ṭhitaṃ jātabhūmakā upāsakā pabbājesuṃ sabbaso jātabhūmiyaṃ sattahi āvāsehīti. Kathaṃ pana bhante samaṇo samaṇadhamme ṭhito hotitī. Idha brāhmaṇa dhammika, samaṇo akkosantaṃ na paccakkosati. Rosentaṃ4 na paṭiroseti. Bhaṇḍantaṃ na paṭibhaṇḍati. Evaṃ kho brāhmaṇa dhammika, samaṇo samaṇadhamme ṭhito hotīti.

Aṭṭhitañañeva kho maṃ bhante samaṇadhamme jātibhūmakā upāsakā pabbājesuṃ sabbaso jātibhūmiyaṃ sattahī āvāsehīti.

1Pātesi simu. 2. Anabhinandi machasaṃ 3. Pātesi sīmu. 4. Rosattaṃmachasaṃ

[BJT Page. 148]

(1) Bhūtapubbaṃ brāhmaṇa dhammika, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Yo kho pana brāhmaṇa dhammika, sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(2) Bhūtapubbaṃ brāhmaṇa dhammika, mūgapakkho nāma satthā ahosi titthakaro kāmesu vītarāgo. Mūgapakkhassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Mūgapakkho satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(3) Bhūtapubbaṃ brāhmaṇa dhammika, araṇemi nāma satthā ahosi titthakaro kāmesu vītarāgo. Araṇemino kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Araṇemi satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, araṇemissa satthuno brahmalokasahavyatāya dhammā dentessa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, araṇemissa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(4) Bhūtapubbaṃ brāhmaṇa dhammika, kuddālako nāma satthā ahosi titthakaro kāmesu vītarāgo. Kuddālakassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Kuddālako satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, kuddālakassa satthuno brahmalokasahavyatāya dhammaṃ dentessa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, kuddālakassa satthuno brahmalokasahavyatā dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(5) Bhūtapubbaṃ brāhmaṇa dhammika, hatthipālo nāma satthā ahosi [PTS Page 372] titthakaro kāmesu vītarāgo. Hatthipālassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Hatthipālo satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, hatthipālassa satthuno brahmalokasahavyatāya dhammaṃ dentessa cittāni na pasādesuṃ, te kāyassa hedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, hatthipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

(6) Bhūtapubbaṃ brāhmaṇa dhammika, jotipālo nāma satthā ahosi titthakaro kāmesu vītarāgo. Jotipālassa kho pana brāhmaṇa dhammika, satthuno anekāni sāvakasatāni ahesuṃ. Jotipālo satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahavyatāya dhammaṃ dentessa cittāni na pasādesuṃ, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana brāhmaṇa dhammika, jotipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Taṃ kiṃ maññasi brāhmaṇa dhammika, yo ime pi satthāre titthakare kāmesū vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkāseyya, paribhāseyya, bahuṃ so apuññaṃ pasaveyyāti. Evaṃ bhante, yo kho brāhmaṇa dhammika, ime cha satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe duṭṭhacitto akkoseyya, paribhāseyya, bahuṃ so apuññaṃ pasaveyya, yo ekaṃ1 diṭṭhisampanna puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissa hetu?

Nāhaṃ brāhmaṇa dhammika, ito bahiddhā evarūpiṃ khantiṃ vadāmi yathā maṃ sabrahmacārīsu. Tasmātiha brāhmaṇa dhammika, evaṃ sikkhitabbaṃ "na no āmasabrahmacārisu2 cittāni paduṭṭhāni bhavissantīti. Evaṃ hi te brāhmaṇa dhammika, sikkhitabbanti. [PTS Page 373]

50. Sunetto mūgapakkho ca araṇemi ca brāhmaṇo
Kuddālako ahu satthā hatthipālo ca māṇavo.

51. Jotipālo ca govindo ahu satta purohito
Ahiṃsete3 atītaṃse cha satthāro yasassino,

52. Nirāmagandhā karuṇe vimuttā kāmasaññojanātigā
Kāmarāgaṃ virājetvā brahmalokūpagā ahu. 4

1 Ekaṃ simu. 2. Samasabrahamacārīsu machasaṃ. Nato sabrahmacārīsu sīmu, [PTS]

3. Ahiṃsakā machasaṃ, sīmu, ahiṃsekā syā 4. Ahuṃ machasaṃ

[BJT Page. 150]

53. Ahesuṃ sāvakā tesaṃ anekāni satānipi
Nirāmagandhā karuṇe vimuttā kāmasaññojanātigā
Kāmarāgaṃ virājetvā brahmalokupagā ahu. 1

54. Ye te isī bāhirake vītarāge samāhite
Paduṭṭhamanasaṅkappo yo naro paribhāsati,

55. Bahuñca so pasavati apuññaṃ tādiso naro
Yo cekaṃ diṭṭhisampannaṃ bhikkhuṃ buddhassa sāvakaṃ,

56. Paduṭṭhamanasaṅkappo yo naro paribhāsati.
Ayaṃ tato bahutaraṃ apuññaṃ pasave naro.

57. Na sādhurūpaṃ āsīde diṭṭhiṭṭhānappahāyinaṃ
Sattamo puggalo eso ariyasaṅghassa vuccati.

58. Avītarāgo kāmesu yassa pañcindriyā mudu
Saddhā satī ca viriyaṃ samatho ca vipassanā.

59. Tādisaṃ bhikkhumāsajja2 pubbeca upahaññati.
Attānaṃ upahantvāna pacchā aññaṃ vihiṃsati.

60. Yo ca rakkhati attānaṃ rakkhito tassa bāhiro
Tasmā rakkheyya attānaṃ akkhato paṇḍito sadāti.

[PTS Page 374]

Dhammikavaggo pañcamo.

Tassuddānaṃ:

Nāga migasālā iṇaṃ cundaṃ dveva sandiṭṭhikaṃ3
Khema indriyā ānanda khattiyā appamādena dhammikoti.

Paṭhamo paṇṇāsako.

1. Ahuṃ machasaṃ 4. Bhikkhuṃ āsajja sīmu 3. Cundaṃdve sandiṭhiṭaṭhikā duve machasaṃ.