[BJT Page. 152]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
2. Dūtiyo paṇṇāsako.
1. Mahāvaggo.

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 2. 1. 1.

(Soṇa suttaṃ)

1. Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā soṇo rājagahe viharati sītavanasmiṃ.

Atha kho āyasmato soṇassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ye kho keci bhagavato sāvakā āraddhaviriyā viharanti, ahaṃ tesaṃ aññataro. Atha ca pana me na anupādāya āsavehi cittaṃ vimuccati. Saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ, puññāni ca kareyyanti.

Atha kho bhagavā āyasmato soṇassa cetasā ceto paricitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, eva mevaṃ1 gijjhakūṭe pabbate antarahito sītavane āyasmato soṇassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho soṇo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ soṇaṃ bhagavā etadavoca:

[PTS Page 375]

Nanū te soṇa, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ye kho keci bhagavato sāvakā āraddhaviriyā viharanti, ahaṃ tesaṃ aññataro, atha ca pana me na anupādāya āsavehi cittaṃ vimuccati. Saṃvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṃ puññāni ca kātuṃ. Yannūnāhaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā bhoge ca bhuñjeyyaṃ, puññāni ca kareyyanti. "

Evaṃ bhante.

Taṃ kiṃ maññasi, soṇa kusalo tvaṃ pubbe agārikabhūto vīṇāya tantissareti.

Evaṃ bhante.

Taṃ kiṃ maññesi soṇa yadā te vīṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṃ samaye saravatī vā hoti, kammaññā vāti.

No hetaṃ bhante.

Taṃ kiṃ maññasi soṇa yadā te vīṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṃ samaye saravati vā hoti kammaññāvāti no hetaṃ bhante,

1. Evameva kho machasaṃ,

[BJT Page. 154]

Yadā pana te soṇa vīṇāya tantiyo na accāyatā honti na atisithilā, same guṇe patiṭṭhitā, api nu te vīṇā tasmiṃ samaye saravatī vā hoti kammaññā vāti.

Evambhante.

Evameva kho soṇa accāraddhaṃ viriyaṃ uddhaccāya saṃvattati. Atilīnaṃ viriyaṃ1 kosajjāya saṃvattati. Tasmātiha tvaṃ soṇa, viriyasamataṃ adhiṭṭhaha, indriyānaṃ ca samataṃ paṭivijjha, tattha ca nimittaṃ gaṇhāhīti.

"Evambhantetī kho āyasmā soṇo bhagavato paccassosi.

Atha kho bhagavā āyasmantaṃ soṇaṃ iminā ovādena ovaditvā soyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya. Pasāritaṃ vā bāhaṃ sammiñjeyya, evameva kho sītavane antarahito gijjhakūṭe pabbate pāturahosi. [PTS Page 376]

Atha kho āyasmā soṇo aparena samayena viriyasamataṃ adhiṭṭhāsi indriyānañca samataṃ paṭivijjhi. Tattha ca nimittaṃ aggahesi. Atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi " khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā"ti abbhaññāsi. Aññataro ca panāyasmā soṇo arahataṃ ahosi.

Atha kho āyasmato soṇassa arahattappattassa etadahosi: "yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ, upasaṅkamitvā bhagavato santike aññaṃ vyākareyyanti". Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami. Upasaṅgamitvā bhagavantaṃ abhivādevā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ etadavoca:

Yo so bhante bhikkhū arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññāvimutto, so cha ṭhānāni adhimutto hoti: nekkhammādhimutto hoti. Pavivekādhimutto hoti. Abyāpajjhādhimutto hoti. Taṇhakkhayādhimutto hoti. Upādānakkhayādhimutto hoti. Asammohādhimutto hoti.

(1) Siyā kho pana bhante, idhekaccassa āyasmato evamassa: "kevalaṃ saddhāmattakaṃ nūna ayamāyasmā nissāya nekkhammādhimutto"ti. Na kho panetaṃ bhante evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante bhikkhū vusitavā. Katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassavā pativayaṃ, khayā rāgassa vitarāgattā nekkhammādhimutto hoti. Khayā dosassa vītadosattā nekkhammādhimutto hoti, khayā mohassa vītamohattā nekkhammādhimutto hoti. [PTS Page 377]

1. Atisithilaṃ viriya, machasaṃ,

[BJT Page 156]

(2) Siyā kho pana bhante, idhekaccassa āyasmato evamassa: "lābhasakkārasilokaṃ nūna ayamāyasmā nikāmayamāno pavivekādhi mutto"ti. Na kho panetaṃ bhante. Evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā pavivekādhimutto hoti, khayā dosassa vītadosattā pavivekādhimutto hoti, khayā mohassa vītamohattā pavivekādhimutto hoti.

(3) Siyā kho pana bhante, idhekaccassa āyasmato evamassa: sīlabbataparāmāsaṃ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto hoti. Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhū vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā abyāpajjhādhimutto hoti, khayā dosassa vītadosattā, abyāpajjhādhimutto hoti, khayā mohassa vītamohattā abyāpajjhādhimutto hoti.

(4) Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Bhīṇāsavo bhante, bhikkhū vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā taṇhakkhayādhimutto hoti, khayā dosassa vītadosattā taṇhakkhayādhimutto hoti, khayā mohassa vītamohattā taṇhakkhayādhimutto hoti.

(5) Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhū vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vitarāgattā upādānakkhayādhimutto hoti, khayā dosassa vītadosattā upādānakkhayādhimutto hoti, khayā mohassa vītamohattā upādānakkhayādhimutto hoti.

(6) Na kho panetaṃ bhante, evaṃ daṭṭhabbaṃ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo, karaṇīyaṃ attano asamanupassanto katassa vā paticayaṃ, khayā rāgassa vītarāgattā asammohādhimutto hoti, khayā dosassa vītadosattā asammohādhimutto hoti, khayā mohassa vītamohattā asammohādhimutto hoti.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. [PTS Page 378] bhūsā cepi sotaviññeyyā saddā sotassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhano bhūsā cepi chakkhūviññeyyā rūpā cakkhussa āpāthamāgacchantati, nevassa cittaṃ pariyādiyanti, amissīkatamevassa citaṃtaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Ghānaviññeyyā gandhā ghānassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Jivhāviññeyyā rasā jīvhāya āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Kāyaviññeyyā phoṭṭhabbā kāyassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Evaṃ sammāvimuttacittassa, bhante, bhikkhuno bhūsā cepi cakkhuviññeyya rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ. Vayañcassānupassati. Manoviññeyyā dhammā manassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti, ṭhitaṃ āneñjappattaṃ, vayañcassānupassati.

Seyyathāpi bhante selo pabbato acchiddo asusiro ekaghano. Atha puratthimāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi neva taṃ saṅkampeyya, na sampakampeyya, na sampavedheyya, atha pacchimāya cepi disāya āgaccheyya bhūsā vātavuṭṭhi neva taṃ saṅkampeyya, na sampakampeyya, na sampavedheyya. Atha uttarāya cepi disāya āgaccheyya bhūsā vātavuṭṭha neva taṃ saṅkampeyya na sampakampeyya, na sampavedheyya, atha dakkhiṇāya cepi disāya āgacchayya bhūsā vātavuṭṭhi neva taṃ saṅkampeyya, na sampakampeyya, na sampavedheyya.

[BJT Page. 158]

Evameva kho bhante, evaṃ sammāvimuttacittassa bhikkhuno bhūsā cepi cakkhuviññeyyā rūpā cakkhussa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃ vayaṃcassānupassati. Bhūsā cepi sotaviññeyyā saddā sotassa apāthamāgacchanti, nevassa citataṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃcassānupassati.

Bhusā cepi ghāna viññeyyā gandhā ghānassa apāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃcassānupassati.

Bhūsā cepi jivhāviññeyyā rasā jivhassa apāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ aneñjappattaṃ, vayaṃcassānupassati.

Bhūsā cepi kāyaviññeyyā poṭṭhabbā kāyassa apāthamāgacchanti, nevassa cittaṃ pariyādiyanti. Amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ, vayaṃcassānupassati.

Bhūsā cepi manoviññeyyā dhammā manassa āpāthamāgacchanti, nevassa cittaṃ pariyādiyanti, amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñajappattaṃ, vayaṃ cassānupassatī, ti.

61. Nekkhammaṃ adhimuttassa pavivekañca cetaso
Abyāpajjhādhimuttassa upādānakkhayassa ca.

62. Taṇhakkhayādhimuttassa asammohañca cetaso
Disvā āyatanuppādaṃ sammācittaṃ vimuccati.

63. Tassa sammāvimuttassa santacittassa bhikkhuno
Katassa paticayo natthi karaṇīyaṃ na vijjati. [PTS Page 379]

64. Selo yathā ekaghano vātena na samīrati
Evaṃ rūpā rasā saddā gandhā phassā ca kevalā.

65. Iṭṭhā dhammā aniṭṭhā ca nappavedhenti tādino.
Ṭhitaṃ cittaṃ vippamuttaṃ vayaṃcassānupassatī, ti.

6. 2. 1. 2.

(Phagaguṇasuttaṃ)

(Sāvatthinidānaṃ)

2. Tena kho pana samayena āyasmā egagaṇo ābādhiko hoti dukkhito bāḷhagilāno. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā

Ānando bhagavantaṃ etadavoca:

"Āyasmā bhante phagguṇo ābādhiko dukkhito bāḷhagilāno, sādhū bhante bhagavā yenāyasmā phagguṇo tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho bhagavā sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā phagguṇo tenupasaṅkami. Addasā kho āyasmā phagguṇo bhagantaṃ dūratova āgacchantaṃ. Disvāna mañcake samañcosi1 atha kho bhagavā āyasmanaṃ phagguṇaṃ etadavoca: alaṃ phagguṇa, mā tvaṃ mañcake samañcosi. Santimāni āsanāni pure 2 paññattāni, tatthāhaṃ nisīdissāmiti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ phagguṇaṃ etadavoca:

"Kacci te phagguṇa khamanīyaṃ, kacci yāpanīyaṃ kacci dukkhā3 vedanā paṭikkamanti no abhikkamanti, paṭikkamosānaṃ paññāyati no abhikkamoti.

1. Samadhosi machasaṃ: samañcopi. Sīmu syā 2. Parehi machasaṃ. 3. Kacci te dukkhā machasaṃ.

[BJT Page. 160]

Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamantī, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante, balavā puriso tiṇhena sikharena muddhānaṃ1 abhimantheyya2 evameva kho me bhante adhimattā vātā [PTS Page 380] muddhānaṃ hananti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante balavā puriso daḷhena varattabandhena3 sīse sīsaveṭhanaṃ dadeyya, evameva kho me bhante, adhimattā sīse sīsa vedanā, na me bhante khamaṇīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati no paṭikkamoti.

Seyyathāpi bhante, dakkho goghātako vā goghātakantevāsi vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me bhante, adhimattā vātā kucchiṃ parikantanti. Na me bhante khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti.

Seyyathāpi bhante, balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ paritāpeyyuṃ. 4 Evameva kho me bhante adhimatto kāyasmiṃ ḍāho. Na me bhante, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamosānaṃ paññāyati, no paṭikkamoti.

Atha kho bhagavā āyasmantaṃ phagguṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho āyasmā phagguṇo acirapakkantassa bhagavato kālamakāsi. Tamhi cassa samaye maraṇakāle indriyāni vippasīdiṃsu.

Atha kho āyasmā ānando yena [PTS Page 381] bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "āyasmā bhante phagguṇo acirapakkantassa bhagavato kālamakāsi. Tamhi cassa samaye maraṇakāle indriyāni vippasidiṃsūti.

Kiṃ hānanda phagguṇassa bhikkhuno indriyāni nappasīdissanti, phagguṇassa ānanda bhikkhuno pañcahi oramhāgiyehi saññojanehi cittaṃ avimuttaṃ ahosi. Tassa taṃ dhammadesanaṃ sutvā pañcahi oramhāgiyehi saññojanehi cittaṃ vimuttaṃ.

1. Muddhanī machasaṃ: 2. Abhimatteyya machasaṃ, sīmu. 3. Varantakkhaṇaḍena machasaṃ 4. Saṃparitāpeyyuṃ machasaṃ.

[BJT Page. 162]

Chayime ānanda ānisaṃsā kālena dhammasavaṇe, kālena atthūpaparikkhāya. Katame cha: (1) idhānanda bhikkhuno pañcahi oramhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya. Tassa tathāgato dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā pañcahi oramhāgiyehi saññājanehi cittaṃ vimuccati. Ayaṃ ānanda paṭhamo ānisaṃso kālena dhammasavaṇe.

(2) Puna ca paraṃ ānanda bhikkhuno pañcahi oramhāgiyehi saññojanehi cittaṃ avimuttaṃ hoti. So tamhi saye maraṇakālena heva kho labhati tathāgataṃ dassanāya, api ca kho tathāgatasāvakaṃ labhati dassanāya. Tassa tathāgatasāvako dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃpariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Tassa taṃ dhammadenaṃ sutvā pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ ānanda dutiyo ānisaṃso kālena dhammasavaṇe. (3) Puna ca paraṃ ānanda bhikkhuno pañcahi [PTS Page 382] oramhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi, anuvicāreti, manasānupekkhati. Tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuccati. Ayaṃ ānanda tatiyo ānisaṃso kālena dhammasavaṇe kālena atthūpaparikkhāya.

(4) Idhānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya, tassa tathāgato dhamma1 deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti. Tassa taṃ dhammadesanaṃ sutvā anuttare kho upadhisaṅkaye cittaṃ vimuccati. Ayaṃ ānanda catuttho ānisaṃso kālena dhammasavaṇe.

(5) Puna ca paraṃ ānanda bhikkhuno pañcahi oramhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti. Anuttare ca kho upadhisaṅkaye cittaṃ avimuttaṃ hoti so tamhi samayehi maraṇakāle na heva kho labhati tathāgataṃ dassanāya, api ca kho tathāgatasāvakaṃ labhati dassanāya. Tassa tathāgata sāvako dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti tassa taṃ dhammadesanaṃ sutvā anuttare upadhisaṅkaye cittaṃ vimuccati. Ayaṃ ānanda pañcamo ānisaṃso kālena dhammasavaṇe.

[BJT Page 164]

(6) Puna ca paraṃ ānanda bhikkhuno pañcahi oramhāgiyehi sayojanehi [PTS Page 383] cittaṃ vimuttaṃ hoti. Anuttare ca kho upadhisaṅkaye cittaṃ avimuttaṃ hoti. So tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya. Api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. Tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato anuttare upadhisaṅkhaye cittaṃ vimuccatī. Ayaṃ ānanda chaṭṭo ānisaṃso kālena dhammasavaṇe kālena atthūpaparikkhāya.

Ime kho ānanda cha ānisaṃsā kālena dhammasavaṇe kālena atthūpaparikkhāyāti.

6. 2. 1. 3.

(Chaḷābhijāti suttaṃ)

3. Ekaṃ samayaṃ bhagavā rajagahe viharati gijjhakūṭe pabbate. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Pūraṇena bhante kassapena chaḷābhijātiyo1 paññattā: kaṇhābhijāti paññattā, nīlābhijāti paññattā, lohitābhijāti paññattā, haliddāhijāti paññatatā, sukkābhijāti paññattā, paramasukkābhijāti paññattā.

(1) Tatiradaṃ bhante puraṇena kassapena kaṇhābhijāti paññattā: orabhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā.

(2) Tatiradaṃ bhante pūraṇena kassapena nīlābhijāti paññattā: bhikkhū kaṇṭakavuttikā, ye vā panaññepi keci cammavādā kiriyavādā.

(3) Tatiradaṃ bhante pūraṇena kassapena lohitābhijāti paññattā: nigaṇṭhā 384 ekasāṭakā. (4) Tatiradaṃ bhante pūraṇena kassapena haḷiddābhijāti paññattā: gihī odātavasanā acelakasāvakā.

(5) Tatiradaṃ bhante pūraṇena kassapena sūkkābhijāti paññattā: ājivakā ājivikiniyo. 2

(6) Tatiradaṃ bhante pūraṇena kassapena paramasukkābhijāti paññattā: nando vaccho kiso saṅkicco makkhaligosālo.

Pūraṇena bhante kassapena imā chaḷābhijātiyo paññattātī.

Kimpana ānanda pūraṇassa kassapassa sabbo loko etadabhanujānāti imā chaḷābhijātiyo paññāpetuntī?

No hetaṃ bhante.

1. Chalabhijātiyo machasaṃ, 2. Ājivakiniyo machasaṃ,

[BJT Page. 166]

Seyyathāpi ānanda puriso daḷiddo assako anāḷhiyo, 1 tassa akāmakassa bilaṃ olaggeyyuṃ "idaṃ te ambho purisa maṃsaṃ ca khāditabbaṃ mulañca anuppadātabbanti".

Evameva kho ānanda pūraṇena kassapena appaṭiññāya etesaṃ samaṇabrāhmaṇānaṃ imā chaḷābhijātiyo paññattā yathā taṃ bālena avyattena akhettaññunā akusalena.

Ahaṃ kho panānanda chaḷābhijātiyo paññāpemi. Taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmiti.

"Evaṃ bhante, ti kho āyasmā ānando bhagavato paccassosi. "Bhagavā etadavoca: katamā cānanda chaḷābhijātiyo:

Idhānanda ekacco kaṇhābhijātiyo sāno kaṇhaṃ dhammā abhijāyati. Idha panānanda ekacco kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda ekacco kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idha panānanda ekacco [PTS Page 385] sukkābhijātiyo sāmāno kaṇhaṃ dhammaṃ abhijāyati. Idha panānanda ekacco sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idha panānanda ekacco sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

(1) Kadhaṃ cānanda kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati: idha panānanda ekacco nīce kule paccājāto hoti caṇḍāla kule vā nesādakule vā veṇakule vā rathakārakale vā pukkusa kule vā, daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko okoṭimako, bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadipeyyassa. So kāyena duccaritaṃ carati. Vācāya duccaritaṃ carati. Manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Evaṃ kho ānanda kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.

(2) Kathaṃ cānanda kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. Idhānanda ekacco nīce kule paccājāto hoti. Caṇḍāla kule vā nesādakule vā veṇakule vā rathakārakule vā pukkusa kule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati, so ca hoti dubbaṇṇo dubbaṇṇo duddasiko okoṭimako, bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena sucaritaṃ carati vācāya sucaritaṃ carati. Manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho ānanda kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.

1. Anāḷhiko sīmu,

[BJT Page. 168]

(3) Kathaṃ cānanda kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Idhānanda ekacco nīce kule paccājāto hoti caṇḍālakule vā nesādakule vā veṇakule vā rathakārakule vā pukkusa kule vā, daḷiddo appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati. So ca hoti dubbaṇṇo duddasiko [PTS Page 386] okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhabhato vā. Na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadipeyyassa. So kesamassaṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭhānesu suppatiṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho ānanda kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

(4) Kathañcānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati: idhānanda ekacco ucce kule paccājāto hoti: khattiyamahā sārakule vā brāhmaṇamahāsārakule vā gahapatimahāsārakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinīpātaṃ nirayaṃ upapajjati. Evaṃ kho ānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.

(5) Kathañcānanda sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati: idhānanda ekacco puggalo ucce kule paccājāto hoti. Khattiyamahāsārakule vā brāhmaṇamahāsārakule vā gahapatimahāsārakule vā aḍḍhe mahaddhane mahāhoge pahutajātarūparajate pahutavittupakaraṇe pahutadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassavatthassa yānassa mālāgandhavilepanassa yyovasathapadīpeyyassa. So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. So kāyena sucaritaṃ caritvā vacāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Evaṃ kho ānanda sūkkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.

(6) Kathaṃ cānanda sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati: [PTS Page 387] idhānanda ekacco puggalo ucce kule paccājāto hoti: khattīya mahāsārakule vā brāhmaṇamahāsāra kule vā gahapatimahāsārakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittupakaraṇe pahūtadhanadhaññe. So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. So kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā āgārasmā anagāriyaṃ pabbajati. So evaṃ pabbajito samāno pañcanivarane pahāya cetaso upakkilese paññāya dubbalīkaraṇe, catusu satipaṭṭānesu supatiṭṭhitacitto sattabojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Evaṃ kho ānanda sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.

Imā kho ānanda chalābhijātiyoti.

[BJT Page 170]

6. 2. 1. 4

(Āsavasuttaṃ)

(Sāvatthinidānaṃ)

4. Chahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi chahī?

Idha bhikkhave bhikkhūno ye āsavā saṃvarā pahātabbā, te āsavā saṃvarena pahīnā honti. Ye āsavā paṭisevanā pahātabbā, te āsavā paṭisevanāya pahīnā honti. Ye āsavā adhivāsanā pahātabbā, te āsavā adhivāsanāya pahīnā honti. Ye āsavā parivajjanā pahātabbā, te āsavā parivajjanāya pahīnā honti. Ye āsavā vinodanā pahātabbā, te āsavā vinodanāya pahīnā honti. Ye āsavā bhāvanā pahātabbā, te āsavā bhāvanāya pahīnā honti.

(1) Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ [PTS Page 388] āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa1 viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave sotindriya saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā sotindriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso sotindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave sotindriya asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, sotindriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkā yonisoghānindriya saṃvara saṃvuto viharati, yaṃ hissa bhikkhave ghānindriya saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, ghānindriyasaṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkā yoniso jivahindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave jivahindriya saṃvaraṃ asaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso kāyindriyasaṃvara saṃvuto viharati. Yaṃ bhissa bhikkhave kāyindriyasaṃvara asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, kāyindriyasaṃvara saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniyomaninadriyasaṃvara saṃvuto viharati. Yaṃ bhissa bhikkhave manindriyasaṃvaraasaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, manindriyasaṃvara saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, saṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā yesaṃvarena pahīnā honti.

Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso ghānindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave ghānindri saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā ghāninadriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

(2) Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso jivhindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave jivhindriya saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā jivhindriya saṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso kāyindriyasaṃvara saṃvuto viharati. Yaṃ hissa bhikkhave kāyindriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā kāyindriyasaṃvara1 saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Katame ca bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cakkhūndriyasaṃvarasaṃvuto viharati. Yaṃ hissa bhikkhave cakkhūndriyasaṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷābhā, cakkhūndriyasaṃvarasaṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Paṭisaṅkhā yoniso manindriya saṃvara saṃvuto viharati. Yaṃ hissa bhikkhave manīndriya

Saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā manindriya saṃvara saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ bhikkhave saṃvaraṃ asaṃvutassa viharato uppajjeyyuṃ āsavā vighātapariḷāhā, taṃvaraṃ saṃvutassa viharato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā saṃvarā pahātabbā ye saṃvarena pahinā honti.

(2) Katame ca bhikkhave āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso cīvaraṃ paṭisevati: yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ2 paṭighātāya, yāvadeva hirikopina paṭicchādanatthaṃ

1Cakkhundriya saṃvaraṃ machasaṃ 2. Sarisapasamphassānaṃ machasaṃ.

[BJT Page 172]

Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevati: neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā, brahmacariyānuggahāya. Iti pūrāṇañca vedanaṃ paṭihaṅkhāmi, nacañca vedanaṃ na uppādessāmi. Yātrāva me bhavissati anavajjatā ca phāsuvihāro cāti.

Paṭisaṅkā yoniso senāsanaṃ paṭisevati: yāvadeva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, yāvadeva utuparissaya vinodanaṃ paṭisallānārāmatthaṃ

Paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevati: yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, abyāpajjhaparamatāyāti. [PTS Page 389]

Yaṃ hissa bhikkhave appaṭisevato1 uppajjeyyuṃ āsavā vighāta pariḷāhā, paṭisevato2evaṃsa te āsavā vighātapariḷāhā na honti.

Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā ye paṭisevanāya pahīnā honti,

(3) Katameca bhikkhave āsavā adhivāsanā pahātabbā ye adhivāsanā pavinā honti: idha bhikkhave bhikkhu paṭisaṅkhā yoniso khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ, uppannānaṃ sārīrikānaṃ vedanā naṃ dukkhānaṃ tippānaṃ3kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ, pāṇaharānaṃ adhivāsakajātiko hoti. Yaṃ hissa bhikkhave anadhivāsayato. Uppajjeyyuṃ āsavā vighātapariḷāhā, adhivāsayato4 evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā ye adhivāsanāya5pahīnā vontī.

(4) Katame ca bhikkhave āsavā parivajjanā pahātabbā ye parivajjanāya pahīnā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjeti. Caṇḍaṃ assaṃ parivajjeti. Caṇḍaṃ goṇaṃ parivajjeti. Caṇḍaṃ kukkuraṃ parivajjeti ahiṃ khāṇuṃ kaṇṭakādhānaṃ6 sobbhaṃ papātaṃ candanikaṃ oligallaṃ. Yathārūpe anāsane nisinnaṃ, yathārūpe agocare carantaṃ, yathārūpe pāpake mitte bhajantaṃ, viññū sabrahmacārī pāpakesu ṭhānesu okappeyyuṃ, so taṃ ceva anāsanaṃ taṃ ca7 agocaraṃ te ca pāpake mitte paṭisaṅkhā yoniso parivajjeti. Yaṃ hissa bhikkhave aparivajjayato uppajjayato uppajjeyyuṃ āsavā vighātapariḷāhā, parivajjayato evaṃsa te āsavā vighātapariḷāhā na honti. [PTS Page 390] ime vuccanti bhikkhave āsavā parivajjanā pahātabba, ye parivajjanāya pahīnā honti.

1. Appaṭisevayato sīmu 2. Paṭisevayato sīmu. 3. Tibbānaṃmachasaṃ

4. Adhivāsato machasaṃ 5. Adhivāsanā sabbantha. 6. Naṇṭakaṭṭhānaṃ majasaṃ syā kaṇṭakaṭhānaṃ. 7. Sotaṃca anāsanaṃ machasaṃ

[BJT Page. 174]

(5) Katame ca bhikkhave āsavā vinodanā pahātabbā ye vinodanāya pahīṇā honti. Idha bhikkhave bhikkhū paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ, nādhivāseti, pajahati vinodeti byantikaroti anabhāvaṃ gameti. Paṭisaṅkhā yoniso uppannaṃ byāpādavitakkaṃ idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannaṃ vihiṃsāvikkaṃ, nādhivāseti, pajahati vinodeti byāntikaroti anabhāvaṃ gameti paṭisaṅkhā yoniso uppannaṃ byāpādavitakkaṃ idha bhikkhave bhikkhu paṭisaṅkhā yoniso uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti, byantikaroti, anabhāvaṃ gameti. Yaṃ hissa bhikkhave avinodayato uppajjeyyuṃ āsavā vighātapariḷāhā vinodayato evaṃsa te āsavā vighātapariḷāhā na honti. Ime vuccanti bhikkhave āsavā vinodanā pahātabbā ye vinodanāya pahīnā vonti.

(6) Katame ca bhikkhave āsavā bhāvanāya pahātabrabā ye bāvanāya pahīṇā honti: idha bhikkhave bhikkhū paṭisaṅkhā yoniso satisambojjhaṅghaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso sammavicayasambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso vīriyasambojjhāṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso pītisambojjhaṅgaṃ hāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso passaddhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso samādhisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissita1 nirodhanissitaṃ vossaggaparināmi. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggaparināmiṃ. Yaṃ hissa bhikkhave abhāvayato uppajjeyyuṃ āsavā vighātapariḷāhā bhāvayato evaṃsa te āsavā vighātaparisāhā na honti. Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā ye bhāvanāya pahīnā honti.

Imehi pakhā bhikkhave chahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. [PTS Page 391]

6. 2. 1. 5

(Dārukammika suttaṃ)

5. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Atha kho dārukammiko gavapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dārukammikaṃ gahapati bhagavā etadavoca: api nu te gahapati kule dānaṃ dīyatīti. Dīyati me bhante kule dānaṃ. Taṃ ca kho ye te bhikkhū āraññakā piṇḍapātikā paṃsukulikā arahanto vā arahatta maggaṃ vā samāpannā. Tathārūpesu me bhante bhikkhūsu dānaṃ dīyatīti

[BJT Page. 176]

Dujjānaṃ ko etaṃ gahapati tayā gihinā kāmabhoginā puttasambodhasayanā ajjhāvasantena kāsikacandanaṃ paccanubhontena mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena "ime vā arahanto, ime vā arahantamaggaṃ samāpannā"ti.

(1) Āraññako cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatinadriyo, evaṃ so tenaṅgena gārayho. Āraññako1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

2) Gāmantavihārī cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Gāmantavihāriko1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(3) Piṇḍapātiko cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Piṇḍapātiko1 cepi gahapati bhikkhu hoti anuddhato [PTS P 392] anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(4) Nemantaniko cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Nemantaniko1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(5) Paṃsūkūliko cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Paṃsukuliko1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

(6) Gahapati cīvaradharo cepi gahapati bhikkhu hoti uddhato unnalo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibhantacitto pākatindriyo, evaṃ so tenaṅgena gārayho. Gahapati cīvaradharo1 cepi gahapati bhikkhu hoti anuddhato anunnalo acapalo amukharo avikiṇṇavāco upaṭṭhitasati2 sampajāno, samāhito ekaggacitto saṃvutindriyo, evaṃ so tenaṅgena pāsaṃso.

Iṅgha tvaṃ gahapati saṅghe dānaṃ dehi. Saṅghe te dānaṃ dadato cittaṃ pasīdissati. So tvaṃ pasannacitto kāyassa hedā parammaraṇāsugati. Saggaṃ lokaṃ upapajjissasīti.

Esāhaṃ bhante ajjatagge saṅghe dānaṃ dassāmiti.

1. Āraññiko machasaṃ 2. Upaṭhitassati machasaṃ

[BJT Page. 178]

6. 2. 1. 6

(Hatthisāriputta suttaṃ)

6. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulā therā bhikkhu pacchābhattaṃ piṇḍapātapaṭikkantā maṇḍalamāle sannisinnā sannipatitā abhidhammakathaṃ kathenti.

Tatrasudaṃ āyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā kathaṃ opāteti. Atha khe āyasmā mahākoṭṭhito āyasmantaṃ cittaṃ hatthisāriputtaṃ etadavoca: "mā āyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathentānaṃ antarantarā [PTS Page 393] kathaṃ opātesi. Kathāpariyosānaṃ1 āyasmā citto āgametūti.

Evaṃ vutte āyasmato cittassa hatthisāriputtassa sahāyakā bhikkhū āyasmantaṃ mahākoṭṭhitaṃ etadavocuṃ: "mā āyasmā mahākoṭṭhito āyasmantaṃ cittaṃ hatthisāriputtaṃ apasādesi. Paṇḍito āyasmā citto hatthisāriputto. Pahoti cāyasmā citto hatthisāriputto therānaṃ bhikkhūnaṃ abhidhammakathaṃ kathetuṃ"ti.

Dujjānaṃ kho etaṃ āvuso parassa cetopariyāyaṃ ajānantehi.

(1) Idhāvuso ekacco puggalo tāvadeva soratasorato2 hoti, nivātanivāto, hoti, upantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhānīyaṃ sabrahmacāriṃ. Yato ca kho so capakassateva satthārā, vapakassati garuṭṭhānīyehi sabrahmacārihi. So saṃsaṭṭho viharati bhikkhūhī bhikkhūnīhi upāsakehi upāsikāhī rājuhi3 rāpamahāmattehi titthiyehi tittiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānudaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattatī.

Seyyathāpi āvuso goṇo kiṭṭhādo dāmena vā baddho vajevā oruddho, yo nu kho āvuso evaṃ vadeyya: "na dānāya goṇo kiṭṭhādo punadeva kiṭṭhaṃ otarissatī"ti sammā nu kho so āvuso vadamāno vadeyyātī? No hidaṃ āvuso, ṭhānaṃ hetaṃ āvuso vijjati yaṃ so goṇo kiṭṭhādo dāmaṃ vā chetvā vajaṃ vā bhinditvā punadeva kiṭṭhaṃ otareyyāti. Evameva kho āvuso idhekacco [PTS Page 394] puggalo tāvadeva soratasorato honi tivātanivāto hoti upasantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ. Yato ca kho so capakassateva satthārā, capakassati garuṭṭhanīyehi sabrahmacārīhī. So saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi tittiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

1. Yāva kathāpariyosānaṃ machasaṃ 2. Suratasūrato katthaci. 3. Rañño machasaṃ

[BJT Page. 180]

(2) Idha panāvuso ekaccā puggalo vivicceva kāmehi vivicceva akusalehi dhammehi savitakkaṃ savicāraṃ pītisukhaṃ paṭhamā jhānaṃ upasampajja viharati. Solābhimhi paṭhamassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājuhī rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati

Seyyathāpi āvuso cātummahāpathe1 phullapūsitako devo vassanto rajaṃ antaradhāpeyya, cikkhallaṃ pātukareyya, yo nu kho āvuso evaṃ vadeyya: "nadānāmusmiṃ cātummahāpathe punadeva rajo pātu bhavissatī"ti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yaṃ amusmiṃ cātummahāpathe manussā vā atikkameyyuṃ, gopasu vā atikkameyyuṃ, vātātapo vā snehagataṃ pariyādiyeyya. Atha punadeva rajo pātubhaveyyāti. Evameva kho āvuso idhekacco puggalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. So dhammehi savitakkaṃ savicāraṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasamapajja viharati. So lābhīmhi paṭhamassa jhānassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati. Puggalo tāvadeva soratasorato hoti nivātanivāto hoti upasantupasanto hoti yāva satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhānīyaṃ sabrahmacāriṃ. Yato ca kho so vapakassateva satthārā, vapakassati garuṭṭhanīyehi sabrahmacārīhi. So saṃsaṭṭho viharati bhikkhūhibhikkhunīhi upāsakehi upāsikāhi rājuhī rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati. [PTS Page 395]

(3) Idha panāvuso ekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ vivekajaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So lābhīmhi dutiyassa jhānassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi tittiyāsāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi āvuso gāmassa vā nigamassa vā avidūre mahantaṃ taḷākaṃ, tattha phullaphusitako devo vassanto sippisambukampi sakkharakaṭhalampi antaradhāpeyya, yo nu kho āvuso evaṃ vadeyya: nadānāmusmiṃ taḷāke punadeva sippisambukā vā sakkharakaṭhalā vā pātubhavissantīti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yaṃ amusmiṃ taḷāke manussā vā piveyyuṃ, gopasu vā piveyyuṃ, vātātapo vā snehagataṃ pariyādiyeyya, atha punadeva sippisambukāpi sakkharakaṭhalāpi pātubhaveyyunti. Evameva kho āvuso idekacco puggalo vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So lābhimhi dutiyassa jhānassāti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttasasa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

(4) Idha panāvuso ekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati, so lābhīmhi tatiyassa jhānassāti saṃsaṭṭho viharati bhikkhūhī bhikkhunīhi upāsakehi upāsikāhī rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttasasa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi āvuso purisaṃ paṇītabhojanaṃ bhuttāviṃ [PTS Page 396] ābhidosiyaṃ3 bhojanaṃ nacchādeyya, yo nu ko āvuso evaṃ vadeyya "nadānāmuṃ purisaṃ punadeva bhojanaṃ chādessati"ti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso, "ṭhānaṃ hetaṃ āvuso vijjati amuṃ hāvuso purisaṃ paṇītabhojanaṃ bhuttāviṃ yāvassa sā ojā kāye ṭhassati tāva na aññaṃ bhojanaṃ chādessati. Yato ca khvassa sā ojā antaradhāyissati. Atha punadeva taṃ bhojanaṃ chādeyyāti. Evameva kho āvuso idhekacco puggalo pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. So "lābhīmhi tatiyassa jhānassā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

[BJT Page 182]

(5) Idha panāvuso ekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So "lābhīmhi catutthassa jhānassā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi3 rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyatāpi āvuso pabbatasaṅkhepe udakarahado nivāto vigataūmako, yo nu kho āvuso evaṃ vadeyya, nadānamusmiṃ udakarahade punadeva ūmī pātubhavissatīti. Sammā nu kho so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yā puratthimāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyya, yā pacchimāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyya, yā uttrāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyya, yā dakkhiṇāya disāya āgaccheyya bhusā vātavuṭṭhi sā tasmiṃ udakarahade ūmiṃ janeyyāti. Evameva kho āvuso idhekacco puggalo sukhassa ca pahānā dukkhassa ca pahānā so pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So "lābhīmhi catutthassa jhānassā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi3 rājamahāmattehi titthiyehi titthiyasāvakehi. Tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya hīnāyāvattati.

(6) Idha panāvuso ekacco puggalo sabbanimittānaṃ amanasikārā animittaṃ ceto samādhiṃ upasampajja viharati, so "lābhīmhi animittassa cetosamādhissā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhī rājuhi1 rājamahāmattehi titthiyehi titthiya sāvakehi, tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena2 cittena sikkhaṃ paccakkhāya hīnāyāvattati.

Seyyathāpi āvuso rājā vā rājamahāmatto vā caturaṅginiyā senāya addhānamaggapaṭipanno aññatarasmiṃ vanasaṇḍe ekarattivāsaṃ upagaccheyya, tattha3 hatthisaddena assasaddena rathasaddena pattisaddena bheripaṇavasaṅkhatiṇavaninnādasaddena ciriliyasaddo antaradhāyeyya, yo nu kho āvuso evaṃ vadeyya: "nadānamusmiṃ vanasaṇḍe punadeva ciriliyasaddo4 pātubhavissatīti. Sammā nu kho [PTS Page 398] so āvuso vadamāno vadeyyāti. No hidaṃ āvuso. Ṭhānaṃ hetaṃ āvuso vijjati yaṃ so rajā vā rājamahāmatto vā tamhā vanasaṇḍā pakkameyya, atha punadeva cīriliyasaddo4 pātubhaveyyāti. Evameva kho āvuso idhekacco puggalo sabbanamittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. So "lābhīmhi animittassa cetosamādhissā"ti saṃsaṭṭho viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi, tassa saṃsaṭṭhassa vissaṭṭhassa pākatassa bhassamanuyuttassa viharato rāgo cittaṃ anuddhaṃseti. So rāgānuddhaṃsitena cittena sikkhaṃ paccakkhāya hīnāyāvattati, ti.

1. Rañño machasaṃ. 2 Rāgānuddhaṃsena sīmu. 3. Tatra machasaṃ. 4. Carika saddo machasaṃ, cirilikāsaddo sīmu.

[BJT Page. 184]

Atha kho āyasmā citto hatthisāriputto aparena samayena sikkhaṃ paccakkhāya hīnāyāvatti1. Atha kho cittassa hatthisāriputtassa sahāyakā bhikkhū yenāyasmā koṭṭhito tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ mahākoṭṭhitaṃ etadavocuṃ: kinnu kho āyasmatā mahā koṭṭhitena citto hatthisāriputto cetasā ceto paricca vidito imāsaṃ ca imāsaṃ ca vihārasamāpattīnaṃ citto hatthisāriputto lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatīti. Udāhu devatā etamatthaṃ ārocesuṃ citto bhante hatthisāriputto imāsañca imāsañca vihārasamāsamāpattīnaṃ lābhī, atha ca pana sikkhā paccakkhāya hīnāyāvattissatī, ti.

Cetasā ceto paricca vidito me āvuso citto hatthisāri putto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvattissatī, ti. Devatāpi me etamatthaṃ ārocesuṃ "citto bhante hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃlāhī, atha ca pana sikkhaṃpaccakkhāya hīnāyāvattissatī"ti.

Atha ko cittassa hatthisāriputtassa sahāyaka bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 399] ekamantaṃ nisīdiṃsu. Etamantaṃ nisinnā kho te bhikkhu bhagavantaṃ etadavocuṃ: citto bhante hatthisāriputto imāsañca imāsañca vihārasamāpattīnaṃ lābhī, atha ca pana sikkhaṃ paccakkhāya hīnāyāvatto, ti.

Na bhikkhave citto ciraṃ sarissati nekkhammassā, ti.

Atha ko citto hatthisāriputto na viharasseva kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. Atha ko āyasmā citto hatthisāriputto eko vupakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā, ti abbhaññāsi. Aññataro ca panāyasmā citto hatthisāriputto arahataṃ ahosī, ti.

[BJT Page 186.]

6. 2. 1. 7.

(Majjhesuttaṃ)

7. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchāhattaṃ piṇḍapātapaṭikkantāna maṇaḍalamāle sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "vuttamadaṃ āvuso bhagavatā pārāyane metteyyapañhe:

"So1 ubhante viditvāna2 majjhe mantā na lippati3

Taṃ brūmi mavāpurisoti so, dha sibbanimaccagā"

Katamo nu kho āvuso eko anto katamo dutiyo anto, kiṃ majjhe, kā sibbanīti.

(1) Evaṃ vutte aññataro bikku there bhikkhū etadavoca: "phasso kho āvuso eko anto, phassasamudayo dutiyo [PTS Page 400] anto, phassanirodho majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti. Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva damme dukkhassa antakaro hotī, ti.

(2) Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: "atītaṃ kho āvuso eko anto, anāgataṃ dutiyo anto, paccuppannaṃ majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro votī"ti.

(3) Evaṃ vutte aññataro bhikkhū there bikkhū etadavoca: "sukhā kho āvuso vedanā eko anto, dukkhā vedanā dutiyo anto, adukkhamasukhā vedanā majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bavassa abhinibbattiyā. Ettāvatā ko āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti, diṭṭheva dhamme dukkhassa antakaro hotī"ti.

(4) Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: "nāmaṃ kho āvuso eko anto, rūpaṃ dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbanī. Tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassa antakaro hoti"ti.

1. Yo simu. Machasaṃ 2 ubhantamabhiññāya suttanipātapāḷi, yo ubho ante viditvāna machasaṃ [PTS] 3. Limpati machasaṃ, syā

[BJT Page. 188]

(5) Evaṃ vutte aññataro bhikkha) there bikku etavoca: "cha kho āvuso ajjhattikāni āyatanāni eko anto, bāhirāni āyatanāni dutiyo anto, viññāṇaṃ majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhū [PTS Page 401] abhiññeyyaṃ abhijānāti pariññeyaṃ parijānāti, abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassa antakaro hoti"ti.

(6) Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: "sakkāyo kho āvuso eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti. Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva damme dukkhassa antakaro hotī"ti.

Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca: "byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭihānaṃ. Āyāmāvuso, yena bhagavā tenupasaṅkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma, yathā no bhagavā vyākarissati, tathā naṃ dhāressāmā"ti. Evamāvuso, ti kho therā bhikkhū tassa bhikkhuno paccassosuṃ.

Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho therā bhikkhū yāvatako ahosi sabbeheva saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesuṃ: kassa nu kho bhante suhāsita, nti.

Sabbesaṃ vo bhikkhave subhāsitaṃ pariyāyena, api ca yaṃ mayā sandhāya bhāsitaṃ pārāyane mettayyapañhe:

"So1 ubhante viditvāna2 majjhe mantā na lippati, 3 taṃ brūmi mahā purisoti so, dha sibbanimaccagā"ti taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmiti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ, bhagavā etada voca:

Phasso kho bhikkhave eko [PTS Page 402] anto, phassasamudayo dutiyo anto. Phassanirodho majjhe. Taṇhā sibbanī. Taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā. Ettāvatā kho bhikkhave bhikkhu abhiññeyyaṃ abhijānāti, pariññeyyaṃ parijānāti. Abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassa antakaro hotī, ti.

1. Yo simu machasaṃ syā 2. Ubhanta mahiññāya suttanipātapāḷi. Yo ubho ante viditvā machasaṃ, [PTS] 3. Limpati machasa syā

[BJT Page 190.]

6. 2. 1. 8.

(Purisindriyañāna suttaṃ)

8. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikaṃ varamāno mavatā bikkhūsaṅghena saddhiṃ yena daṇḍakappakaṃ nāma kosalānaṃ nigamo tadavasari. Atha kho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. Te ca bhikkhū daṇḍakappakaṃ pavisiṃsu āvasathaṃ pariyesituṃ

Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena aciravatī. Nadī tenupasaṅkami gattāni parisiñcituṃ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.

Atha kho aññataro bhikkū yanāyasmā ānando tenupasaṅkami. Upaṅkamitvā āyasmantaṃ ānandaṃ etadavoca:

"Kiṃ nu ko āvuso ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato "āpāyiko devadatto nerayiko kappaṭṭho atekiccho"ti, udāhu kenacideva pariyāyenā"ti.

"Evaṃ kho panetaṃ āvuso bhagavatā byākata, nti.

Atha ko āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Idhāhaṃ bhante sambahulehi bhikkhūhī saddhiṃ yena aciravatī nadī tenupasaṅkamiṃ gattāni parisiñcituṃ. Aciravatiyā nadiyā gattāni parisiñcitvā paccuttaritvā ekacivaro aṭṭhāsiṃ gattāni [PTS Page 403] pubbāpayamāno. Atha kho bhante aññataro bhikkhū yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca:

"Kiṃ nu kho āvuso ānanda sabbaṃ cetaso samannāharitvā nu kho devadatto bhagavatā byākato "apāyiko devadatto nerayiko kappaṭṭho atekiccho, ti, udāhu kenacideva pariyāyenā"ti. Evaṃ vutte ahaṃ bhante taṃ bhikkhu etadavocaṃ: "evaṃ ko panetaṃ āvuso bhagavatā byākata"nti.

[BJT Page. 192]

So vā kho ānanda bhikkhu navo bhavissati acirapabbajito, thero vā pana bālo abyatto. Kathaṃ hi nāma yaṃ mayā ekaṃsena byākataṃ, tattha dvejjhaṃ āpajjissati? Nāhaṃ ānanda aññaṃ ekapuggalampi samanupassāmi, yo evaṃ mayā sabbaṃ cetaso samannāharitvā byākato yathayidaṃ devadatto. Yāvakīvañcāhaṃ ānanda devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ addasaṃ, neva tāvāhaṃ devadattaṃ byākāsiṃ" āpāyiko devadatto nerayiko kappaṭṭho atekiccho, ti. Yato ca ko ahaṃ ānanda devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dammaṃ na addasaṃ, athāhaṃ devadattaṃ vyākāsiṃ "āpāyiko devadatto nerayiko kappaṭṭho atekiccho, ti. Yato ca kho ahaṃ ānanda devadattassa vālaggakoṭi nittuddanamattampi sukkaṃ dhammaṃ na addasaṃ, athāhaṃ devadattaṃ vyākāsiṃ "āpāyiko devadatto nerayiko kappaṭṭho atekiccho, ti.

Seyyathāpi ānanda guthakūpo sādhikaporiso pūro guthassa samatittiko, tattha puriso sasīsako nimuggo assa, tassa kovideva puriso uppajjeyya atthakāmo hitakāmo yogakkhemakāmo tamhā guthakūpā uddharitukāmo. So taṃ gūthakūpaṃ samantā anuparigaccha nto na passeyya tassa purisassa vālaggakoṭi nittuddanamattampi guthena amakkhitaṃ [PTS Page 404] yatthetaṃ gahetvā uddhareyya. Evameva kho ahaṃ ānanda yato devadattassa vālaggakoṭinittuddanamattampi sukkaṃ dhammaṃ na addasaṃ, athāhaṃ devadattaṃ byākāsiṃ "āpāyiko devadatto nerayiko kappaṭṭho atekiccho"ti.

Sace tumhe ānanda suṇeyyātha tathāgatassa purisinadriyañāṇāni vibhajantassāti. Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā purisindriyañāṇāni vibhajeyya. Bhagavato sutvā bhikkhū dhāressantī"ti. Tenahānanda, suṇāhi sādhukaṃ manasikarohi, bhāsissāmiti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Bhagavā etadavoca:

Bha (1) idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi" isse kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti. "Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khavāssa kusalamūlaṃ asamucchinnaṃ,

Tamhā tassa kusalamūla1 kusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ. Aparihānadhammo bhavissatī"ti.

Seyyatāpi ānanda, bījāni akhaṇḍāni apūtīni avātātapahatāni sāradāni sukhasayitāni sukhette suparikammakatā yabhūmiyā nikkhittāni, jāneyyāsi tvaṃ ānanda imāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti, ti. Evaṃ bhante.

1 Kusalā sīmū machasaṃ

[BJT Page. 194]

Evameva kho ahaṃ ānanda, idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi [PTS Page 405] dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samane evaṃ cetasā ceto paricca pajānāmi. "Imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khvassa kusalamūlaṃ asamucchinnaṃ, tambhā tassa kusalamūlā kusalaṃ pātubhavissati, evamayaṃ puggalo āyatiṃ aparihānadhammo bhavissatī"ti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evamipi kho ānanda tathāgatassa āyatiṃ dhamma samuppādo cetasā ceto paricca vidito hoti.

(2) Idha panāhaṃ ānanda, ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi. "Imassa vijjamānā kusalāpi dhammā akusalāpi dhammāti"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto pericca pajānāmi. "Imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhībhūtā, atthi ca khvassa akusalamūlaṃ asamucchinnaṃ. Tamhā tassa akusalamūlā akusalaṃ pātubhavissati. Evamayaṃ puggalo āyatiṃ parihāna dhammo bhavissatī"ti.

Seyyathāpi ānanda khījāni akhaṇḍāni apūtīni avātātapahatāni sāradānī sukhasayitāni puthusīlāya nikkhittāni, jāneyyāsi tvaṃ ānanda nayimāni khījāni vuddhi viruḷhiṃ vepullaṃ āpajjassantīti. Evaṃ bhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ eva cetasā veto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa akusalā dhammā antarahitā, kusalā dhammā sammukhītā. Atthi ca khvāssa akusalamūlaṃ asamucchinnaṃ. Tamhā tassa akusalamūlā akusalaṃ pātubhavissati. Evamayaṃ puggalo [PTS Page 406] āyatiṃ parihānadhammo bhavissati, ti evampi ko ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā veto paricca vidito hoti. Evampi kho ānanda tathāgatassa āyatiṃ dhammasamūppādo cetasā ceto paricca vidito hoti.

(3) Idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā" ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "natthi imassa puggalassa vālaggakoṭinittuddanamattopi sukko dhammo. Samannāgatoyaṃ puggalo ekantakāḷakehī akusalehi dhammehi, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatī"ti.

Seyyatāpi ānanda bījāni khaṇaḍāni pūtīni vātātapahatāni sukhette suparikammakatāya bhūmiyā nikkhittāni, jāneyyāsi tvaṃ ānanda, nayimāni bījāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjisantī’ti. Evamhabhante.

[BJT Page 196]

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "natthi imassa puggalassa vālaggakoṭinittuddanamattopi sukko dhammo, samannāgatoyaṃ puggalo ekantakāḷakehi akusalehi dhammehi, kāyassa hedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati"ti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisinadriyañāṇaṃ cetasa ceto paricca viditaṃ hoti. Evamipi kho ānanda tathāgatassa āyatiṃ dhamma samūppādo cetasā ceto paricca vidito hotī, ti.

Evaṃ vutte āyasmā ānando bagavantaṃ etadace: [PTS Page 407] sakkānu kho bhante imesaṃ tiṇṇaṃ puggalānaṃ aparepi tayo puggalā sappaṭibhāgā paññāpetunti. Sakkā ānandāti bhagavā avoca

(4) Idhāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa kusalā dhammā antarahitā akusalā dhammā sammukhībhūtā, atthi ca khvāssa kusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamaya1 puggalo āyatiṃ parihānadhammo bhavissatī, ti.

Seyyāthāpi ānanda aṅgārāni ādittāni sampajjalitāni sajotibhūtāni puthusilāya nikkhittāni, jāneyyāsi tvaṃ ānanda, nayimāni aṅgārāni vuddhi virūḷhiṃ vepullaṃ āpajjissantīti. Evambhante.

Seyyathāpivā panānanda sāyanhasamayaṃ sūriye ogacchante jāneyyāsi tvaṃ ānanda āloko antaradhāyissati andhakāro pātubhavissati, ti. Evambhante.

Seyyathāpi vā panānanda abhido aḍḍharattaṃ1 bhattakālasamaye, jāneyyāsi tvaṃ ānanda āloko antarahito andhakāro pātubhūtoti. Evambhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ eva cetasā ceto paricca jānāmi.: "Imassa ko puggalassa vijjamānā kusalāpi dhammā akusalā, pi dhammāti" tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa kusalā dhammā antarahitā, akusalā dhammā sammukhībhūtā. Atthi ca khavāssa kusalamūlaṃ asamucchinnaṃ, tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ parihānadhammo bhavissati"ti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda [PTS Page 408] tathāgatassa purisindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evamipi kho ānanda tathāgatassa āyatiṃ dhammasamuppādā cetasā ceto paricca vidito hoti.

1. Abhidoseḍḍharattaṃ sīmu.

[BJT Page. 198]

(5) Idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā kusalāpi dhammā"ti. Damenaṃ aparena samayena evaṃ vetasā ceto paricca pajānāmi: "imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā. Atthi ca khvāssa akusalamūlaṃ asamucchinnaṃ. Tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatī"ti.

Seyyathāpi ānanda aṅgārāni ādittāni sampajjalitāni sajotibhūtāni sukkhe tiṇapuñje vā nikkhittāni, jāneyyāsi tvaṃ ānanda imāni aṅgārāni vuddhiṃ virūḷhiṃ vepullaṃ āpajjissantiti. Evambhante.

Seyyathāpi vā panānanda rattiyā paccūsasamayaṃ sūriye uggacchante jāneyyāsi tvaṃ ānanda andhakāro antaradhāyissati āloko pātubhavissatī"ti. Evambhante.

Seyyathāpi vā panānandaabhido majjhantike bhattakālasamaye, jāneyyāsi tvaṃ ānanda andhakāro antarahito āloko pātubhūtoti. Evambhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi imassa kho puggalassa vijjāmānā kusalāpi dhammā akusalāpi dhammā"ti, tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa akusalā dhammā antarahitā kusalā dhammā sammukhībhūtā, atthi ca khvāssa akusalamūlaṃ asamucchinnaṃ. Tampi sabbena sabbaṃ samugghātaṃ gacchati. Evamayaṃ puggalo āyatiṃ aparihāna dhammo bhavissatīti. Evampi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

Evampi kho ānanda tathāgatassa purisindriyañāṇaṃ cetasā ceto [PTS Page 409] paricca viditaṃ hoti. Evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

(6) Idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: "imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "natti imassa puggalassa vālaggakoṭinittuddana mattāpi akusalo dhammo. Samannāgatoyaṃ puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme parinibbāyissatī"ti.

Seyyathāpi ānanda aṅgārāni sitāni nibbutāni sukkhe tiṇapuñjevā kaṭṭhapuñje vā nikkhittāni, jāneyyāsi tvaṃ ānanda nayimāni aṅgārāni vuddhiṃ viruḷhiṃ vepullaṃ āpajjissantīti. Evambhante.

Evameva kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā ceto paricca pajānāmi: imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammā"ti. Tamenaṃ aparena samayena evaṃ cetasā ceto paricca pajānāmi: "natti imassa puggalassa vālaggakoṭinittuddanamattopi akusalo dhammo. Samannāgatoyaṃ puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme parinibbāyissati"ti. Empi kho ānanda tathāgatassa purisapuggalo cetasā ceto paricca vidito hoti.

[BJT Page 200]

Evampi kho ānanda tathāgatassa purindriyañāṇaṃ cetasā ceto paricca viditaṃ hoti. Evampi kho ānanda tathāgatassa āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti.

Tatra ānanda ye te purimā tayo puggalā, tesaṃ tiṇṇaṃ puggalānaṃ eko aparihānadhammo, eko parihānadhammo, eko apāyiko nerayiko. Tatra ānanda ye me pacchimā tayo puggalā, imesaṃ tiṇṇaṃ puggalānaṃ eko parihānadhammo, eko aparihānadhammo, eko parinibbānadhammoti. [PTS Page 410]

6. 2. 1. 9

(Nibbedhika suttaṃ)

(Sāvatthi nidānaṃ)

9. Nibbedhikapariyāyaṃ vo bhikkhave dhammariyāyaṃ desissāmi. Taṃ suṇātha, sādhukaṃ manasi karotha. Bhāsissāmiti. Evambhanteti kho te bhikkhū bhagavato paccassosuṃ bhagavā etadavoca:

Katamo ca so bhikkhave nibbedhikapariyāyo dhammapariyāyo

Kāmā bhikkhave veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāminīpaṭipadā veditabbā.

Vedanā bhikkhave veditabbā, vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko veditabbo, vedanānirodho veditabbo, vedanānirodhagāminīpaṭipadā veditabbā.

Saññā bhikkhave veditabbā, saññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminīpaṭipadā veditabbā.

Āsavā bhikkhave veditabbā, āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo, āsavanirodho veditabbo, āsavanirodhagāminīpaṭipadā veditabbā.

Kammaṃ bhikkhave veditabbā, kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā veditabbā, kammānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminīpaṭipadā veditabbā.

[BJT Page. 202]

Dukkhaṃ bhikkhave veditabbā, dukkhassa nidānasambhavo veditabbo, dukkhassa

Vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminīpaṭipadā veditabbā.

(1) "Kāmā bhikkhave veditabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ [PTS Page 411] vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāmanirodho veditabbo, kāmanirodhagāmiṇī paṭipadā veditabbāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttanti.

Pañcime bhikkhave kāmaguṇā: cakkhuviññeyyā rūpā iṭṭhā kantāmanāpā piyarūpā kāmūpasaṃhitā rajaniyā. Sotaviññeyyā saddāiṭṭhā kantāmanāpā piya saddā kāmupasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantāmanāpā piya kandhā kāmūpasaṃhitā rajaniyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarasā kāmupasaṃhitā rajaniyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantāmanāpā piyarūpā kāmupasaṃhitā rajaniyā. Apica kho bhikkhave nete kāmā, kāmaguṇā nāmete ariyassa vinaye vuccanti.

66. Saṅkapparāgo purisassa kāmo
Nete kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chandanti.

Katamo ca bhikkhave kāmānaṃ nidānasambhavo: phasso bhikkhave kāmānaṃ nidāna sambhavo.

Katamā ca bhikkhave kāmānaṃ vemattatā: añño bhikkhave kāmo rūpesu, añño kāmo saddesu, añño kāmo gandhesu, añño kāmo rasesu, añño kāmo phoṭṭhabbesu. Ayaṃ vuccati bhikkhave kāmānaṃ vemattatā.

Katamo ca bhikkhave kāmānaṃ vipāko: yaṃ kho bhikkhave kāmayamāno tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati bhikkhave kāmānaṃ vipāko.

Katamo ca bhikkhave kāmanirodho: phassanirodho bhikkhave kāmanirodho.

Ayameva ariyo āṭṭhaṅgiko: maggo kāmanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā [PTS Page 412] sammākammanto sammā ājīvo sammāyāmo sammāsati sammāsamādhi.

Yato ca kho bhikkhave ariyasāvako evaṃ kāme pajānāti, evaṃ kāmānaṃ nidāna sambhavaṃ pajānāti, evaṃ kāmānaṃ vemattataṃ pajānāti, evaṃ kāmānaṃ vipāka pajānāti, evaṃ kāmānaṃ nirodhaṃ1 pājānāti, evaṃ kāmānaṃ nirodhagāminiṃ2 paṭipada pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti kāmanirodhaṃ.

"Kamā bhikkhave vedittabbā, kāmānaṃ nidānasambhavo veditabbo, kāmānaṃ vemattatā veditabbā, kāmānaṃ vipāko veditabbo, kāma nirodho veditabbo, kāmanirodhagāminī paṭipadā veditabbāti iti yattaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

1. Nāma nirodhaṃ machasaṃ 2. Kāma nirodha gāminīṃ machasaṃ, kāmānaṃ nirodhagāmiṇi sīmu.

[BJT Page 204]

(2) "Vedanā bhikkhave veditabbā, vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko viditebbo, vedanānirodho veditabbo, vedanānirodhagāminī paṭipadā veditabbā, "ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ.

Tisso imā bhikkhave vedanā, sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā,

Katamo ca bhikkhave vedanānaṃ nidānasambhavo: phasso bhikkhave vedanānaṃ nidānasambhavo.

Katamā ca bhikkhave vedanānaṃ vemattatā: atthi bhikkhave sāmisā sukhā vedanā, atthi nirāmisā sukhā vedanā, atthi sāmisā dukkhā vedanā atthi nirāmisā dukkhā vedanā, atthi sāmisā adukkhamasukhā vedanā, atthi nirāmisā adukkhamasukhā vedanā, ayaṃ vuccati bhikkhave vedanānaṃ vemattatā.

Katamo ca bhikkhave vedanānaṃ vipāko: yaṃ bhikkhave vediyamāno tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati bhikkhave vedanānaṃ vipāko.

Katamo ca bhikkhave vedanānirodho. Phassanirodho bhikkhave vedanānirodho.

Ayameva ariyo aṭṭhaṅgiko maggo vedanā nirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi

Yato ca kho bhikkhave ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanā nidānasambhavaṃ pajānāti, evaṃ [PTS Page 413] vedanānaṃ vemattataṃ pajānātiṃ, evaṃ vedanānaṃ vipākaṃ pajānāti, evaṃ vedanānaṃ nirodhaṃ1 pājānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti vedanānirodhaṃ.

"Vedanā bhikkhave veditabbā vedanānaṃ nidānasambhavo veditabbo, vedanānaṃ vemattatā veditabbā, vedanānaṃ vipāko veditabbo vedanānirodho veditabbo, vedanānirodhagāmiṇī paṭipadā veditabbāti iti yantaṃ vuttaṃ, idametaṃ paṭicci vuttaṃ.

(3) "Saññā bhikkhave veditabbāsaññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminī paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Chayimā bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammāsaññā.

Katamo ca bhikkhave saññānaṃ nidānasambhavo, phasso bhikkhave saññānaṃ nidānasambhavo.

Katamā ca bhikkhave saññānaṃ vemattatā: aññā bhikkhave saññā rūpesu, aññā saññā saddesu, aññā saññā gandhesu, aññā saññā rasesu, aññā saññā phoṭṭhabbesu, aññā saññā dhammesu. Ayaṃ vuccati bhikkhave saññānaṃ vemattatā.

1 Vedanānirodhaṃ machasaṃ

[BJT Page. 206]

Katamo ca bhikkhave saññānaṃ vipāko: vohāra cepakkāhaṃ bhikkhave saññaṃ vadāmi. Yathā yathā naṃ sañjānāti, tathā tathā voharati evaṃ saññi ahosinti. Ayaṃ vuccati bhikkhave saññānaṃ vipāko.

Katamo ca bhikkhave saññānirodho: phassanirodho bhikkhave saññānirodho.

Ayameva riyo aṭṭhaṅgiko maggo saññānirodhagāminī paṭipadā seyyathīdaṃ: sammā diṭṭhi sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato ca ko bhikkhave ariyasāvako evaṃ saññaṃ pajākāti, evaṃ saññānaṃ nidānasambhavaṃ pajānāti, evaṃ saññānaṃ [PTS Page 414] vemattataṃ pajānāti, evaṃ sañañonaṃ vipākaṃ pajānāti, evaṃ saññānīrodhaṃ pajānāti, evaṃ saññānirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbodhikaṃ brahmacariyaṃ pajānāti saññānirodhaṃ.

"Saññā bhikkhave veditabbā, saññānaṃ nidānasambhavo veditabbo, saññānaṃ vemattatā veditabbā, saññānaṃ vipāko veditabbo, saññānirodho veditabbo, saññānirodhagāminī paṭipadā veditabbā"ti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

(4) "Āsavā bhikkhave veditabbā āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo, āsavanirodho veditabbo, āsavanirodhagāminī paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Tayo me bhikkhave āsavā: kāmāsavo bhavāsavo avijjāsavo.

Katamo ca bhikkhave āsavānaṃ nidānasambhavo: avijjā bhikkhave āsavānaṃ nidānasambhavo.

Katamā ca bhikkhave āsavānaṃ vemattatā: atthi bhikkhave āsavā nirayagāminiyā, atthi bhikkhave āsavā tiracchānayonigāminiyā, atthi bhikkhave1 āsavā pettivisayagāminiyā, atthi bhikkhave1 āsavā manussalokagāminiyā, atthi bhikkhave1 āsavā devalokagāminiyā, ayaṃ vuccati bhikkhave āsavānaṃ vemattatā.

Katamo ca bhikkhave āsavānaṃ vipāko: yaṃ kho bhikkhave avijjāgato tajjaṃ tajjaṃ attabhāvaṃ abhinibbatteti puññabhāgiyaṃ vā apuññabhāgiyaṃ vā, ayaṃ vuccati bhikkhave āsavānaṃ vipāko.

Katamo ca bhikkhave āsavanirodho. Avijjānirodho bhikkhave āsavanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāmini paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi

Yato ca kho bhikkhave ariyasāvako evaṃ āsave pajānāti, evaṃ āsavanidānasambhavaṃ2 pajānāti, evaṃ āsavānaṃ vemattataṃ pajānāti, (evaṃ evaṃ āsavānaṃ vemattataṃ pajānāti,) evaṃ āsavānaṃ vipākaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ3 paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti āsavanirodhaṃ. [PTS Page 415]

"Āsavā bhikkhave veditabbā āsavānaṃ nidānasambhavo veditabbo, āsavānaṃ vemattatā veditabbā, āsavānaṃ vipāko veditabbo āsavanirodho veditabbo, āsavanirodhagāminī paṭipadā veditabbāti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

1. Bhikkhave marammapotthake natthi 2. Āsavānaṃ nidānasambhavaṃ machasaṃ

3. Āsavānaṃ nirodhagāminiṃ machasaṃ.

[BJT Page. 208]

(5) "Kammaṃ bhikkhave veditabbaṃ kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā vedibbā, kammānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminī paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena vācāya manasā,

Katamo ca bhikkhave kammānaṃ nidānasambhavo: phasso bhikkhave kammānaṃ nidānambhavo.

Katamā ca bhikkhave kammānaṃ vemattatā: atthi bhikkhave kammaṃ nirayavedanīyaṃ, atthi kammaṃ tiracchānayonivedanīyā, atthi kammaṃ pettivisayavedanīyaṃ, atthi kammaṃ manussalokavedanīyaṃ, atthi kammaṃ devalokavedanīyaṃ. Ayaṃ vuccati bhikkhave kammānaṃ vemattatā.

Katamo ca bhikkhave kammānaṃ vipāko: tividhāhaṃ bhikkhave kammānaṃ vipākaṃ vadāmi: diṭṭhevā dhamme, upajje vā, apare vā pariyāye. Ayaṃ vuccati bhikkhave kammānaṃ vipāko.

Katamo ca bhikkhave kammanirodho: phassanirodho bhikkhave kammanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo kammanirodhagāmini paṭipadā. Seyyathī*daṃ: sammādiṭṭhi sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājī sammāvāyāmo sammāsati sammāsamādhi.

Yato ca kho bhikkhave ariyasāvako evaṃ kammaṃ pajānāti, evaṃ kammāna nidānasambhavaṃ pajānāti, evaṃ kammānaṃ vemattataṃ pajānāti, evaṃ kammānaṃ vipākaṃ pajānāti, evaṃ kammanirodhaṃ pajānāti, evaṃ kammanirodhagāmini paṭipadaṃ pajānāti. So imaṃ nibbodhikaṃ brahmacariyaṃ pajānāti kammanirodhaṃ.

"Kammaṃ bhikkhave veditabbaṃ [PTS Page416] kammānaṃ nidānasambhavo veditabbo, kammānaṃ vemattatā vedibbāvvv, kamvvvramānaṃ vipāko veditabbo, kammanirodho veditabbo, kammanirodhagāminī paṭipadā veditabbā"ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

(6) "Dukkhaṃ bhikkhave veditabbaṃ, dukvvvssa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhassa nirodho1 veditabbo, dukkhassa nirodhagāminī2 paṭipadā veditabbā"ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ

Jātipi dukkhā jarāpi dukkhā vyādhipi dukkho maraṇampi dukkhaṃ soka paridevadukkhadomanassupayāsāpi dukkhā yampicchaṃ na labhati tampi dukkhaṃ, saṅkhittena pañcupādānakkhandhā dukkhā.

Katamo ca bhikkhave dukkhassa nidānasambhamo: taṇhā bhikkhave dukkhassa nidānasambhavo:

Katamā va bhikkhave dukkhassa vemattatā: atthi bhikkhave dukkhaṃ adhimattaṃ, atthi parittaṃ, atthi dandhavirāhī3 atthi khippavirāgī. Ayaṃ vuccati bhikkhave dukkhassa vemattatā.

1. Dukkhanirodho machasaṃ 2. Dukkhanirodhagāmini machasaṃ 3. Dandhavirāgaṃ katthaci. 4. Khippaviragaṃ katthaci.

[BJT Page. 210]

Katamo ca bhikkhave dukkhassa vipāko: idha bhikkhave ekacco yena dukkhena ahibhūto pariyādinnacitto socati, kilamati, paridecati, urattāḷiṃ kandati, sammohaṃāpajjati. Yena vā pana dukkhena abhibhūto pariyādinna citto bahiddhā pariyeṭṭhiṃ ājjati "ko ekapadaṃ dipadaṃ pajānāti imassa dukkhassa nirodhāyā"ti. Sammohavepakkaṃ vāhaṃ bhikve dukkhaṃ vadāmi pariyeṭṭhivepakkaṃ vā.

Katamo ca bhikkhave dukkhanirodho: taṇhānirodho bhikkhave dukkhanirodho.

Ayameva ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhi.

Yato ca kho bhikkhave ariyasāvako evaṃ dukkhaṃ pajānāti, [PTS Page 417] evaṃ dukkhassa nidāna

Sambhavaṃ pajānāti, evaṃ dukkhassa vemattataṃ pajānāti, evaṃ dukkhassa vipākaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so imaṃ nibbedhikaṃ brahmacariyaṃ pajānāti dukkhanirodhaṃ.

"Dukkhaṃ bhikkhave veditabbaṃ, dukkhassa nidānasambhavo veditabbo, dukkhassa vemattatā veditabbā, dukkhassa vipāko veditabbo, dukkhanirodho veditabbo, dukkhanirodhagāminī paṭipadā veditabbāti" iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

Ayaṃ so kho bhikkhave nibbedhikapariyāyo dhammapariyāyoti.

6. 2. 1. 10.

(Sīhanāda suttaṃ)

(Sāvatti nidānaṃ)

10. Chayimāni bhikkhave tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭipānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavanteti. Katamāni cha:

(1) Idha bhikkhave tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ he ti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, pariyāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(2) Puna ca paraṃ bhikkhave tathāgato atītānāgatapaccuppannānaṃ kammasamādānāna1 ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti, idimpi bhikkhave tathāgatassa tathāgatabala hoti, yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakvvvtaṃ pavatteti.

[BJT Page 212]

(3) Puna ca paraṃ bhikkhave tathāgato [PTS Page 418] jhānavimokkhasamādhisamāpattinaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi bhikkhave tathāgato jhānavimokkhasamādhiyamāpattinaṃ saṅkilesaṃ vodānaṃ vuṭṭhāna yathābhūtaṃ pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(4) Puna ca paraṃ bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo tissopi jātiyo vatassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsami jātiyo paññāsamipi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekampi jātiṃ, dvepi jātiyo tissopi jātiyo vatassopi jātiyo

Pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsami jātiyo paññāsamipi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ

Evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇaṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Yampi bhikkhave tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, yyethidaṃ: ekampi jātiṃ dvepi jātiyo iti sākāraṃ sauddesaṃ anekavihitaṃ pubbe nivāsaṃ anussarati, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsahaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(5) Puna ca paraṃ bhikkhave tathāgato dibbena cakkhūnā visuddhena atikkantamānusakena satate passati cavamāne, uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti. Yampi bhikkhave tathāgato dibbena cakkhūnā visuddhena atikkantamānusakena satate passati cavamāne, uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti, idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

(6) Puḍa ca paraṃ bhikkhave tathāgato āsavānaṃ khayā anāsavaṃ vetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme yaṃ abhiññā sacchikatvā upasampajja viharati yampi bhikkhave tathāgato āsavānaṃ khayā anāsavaṃ vetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme yaṃ abhiññā sacchikatvā upasampajja viharati. Idampi bhikkhave tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sihanādaṃ nadati, brahmacakkaṃ pavatteti. [PTS Page 419]

Imāni kho bhikkhave cha tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.

Tatra ce bhikkhave pare tathāgataṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

[BJT Page 214]

Tatra ce bhikkhave pare tathāgataṃ atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

Tatra ce bhikkhave pare tathāgataṃ jhānavimokkhasamādhisamāpattinaṃ saṅkilesā vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

Tatra ce bhikkhave pare tathāgataṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena viditaṃ, tathā tathā [PTS Page 420] tesaṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho vyākaroti.

Tatra ce bhikkhave pare tathāgataṃ sattānaṃ cutupapātaṃ yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa sattānaṃ cūtupapapātaṃ yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato sattānaṃ cutupapātaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭho byākaroti.

Tatra ce bhikkhave pare tathāgataṃ āsavānaṃ khayā yathābhūtaṃ ñāṇena upasaṅkamitvā pañhaṃ pucchanti, yathā yathā bhikkhave tathāgatassa āsavānaṃ khayā yathābhūtaṃ ñāṇaṃ viditaṃ, tathā tathā tesaṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ ñāṇena pañhaṃ puṭṭo byākaroti.

Tatra bhikkhave yamidaṃ ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi, no asamāhitassa.

[BJT Page. 216]

Yampidaṃ atitānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa.

Yampidaṃ jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa,

Yampidaṃ pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa, tassa.

Yampidaṃ sattānaṃ cutupapātaṃ yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhitassa, tassa.

. 3

Yampidaṃ āsavānaṃ khayā yathābhūtaṃ ñāṇaṃ, tampi samāhitassa vadāmi. No asamāhi tassa.

Iti kho bhikkhave samādhi maggo, asamādhi kummaggoti.

Mahāvaggo paṭhamo. [PTS Page 421 *]

Tassuddānaṃ:

Soṇo majjuṇaṃ chaḷābhijātiyo āsavā dārukammahatthimajjhaṃ
Passa cittaparāyanaṃ udakaṃ nibbedhikasīhanādena vaggoti sīmu.
Soṇo phagguṇobhijāti āsavā dāruhatthi ca
Majajhe ñāṇaṃ nibbedhikaṃ sīhanādoti te dasāti machasaṃ

* Mahāvaggo chaṭṭho pāḷiyaṃñca, aṭṭhakathāyañca, machasaṃ potthake ca dissate.