[BJT Page 218]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
2. Dūtiyo paṇṇāsako
2. Anāgāmi vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 2. 2. 1

(Anāgāmiphala suttaṃ)

(Sāvatthinidānaṃ)

11. Cha bhikkhave dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha:

Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhasaccaṃ, 1dappaññataṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo anāgāmiphalaṃ sacchikātuṃ.

Cha bhikkhave dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātuṃ. Katame cha:

Assaddhiyaṃ, ahirikaṃ, anottappaṃ, kosajjaṃ, muṭṭhasaccaṃ, duppaññataṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo anāgāmiphalaṃ sacchikātunti.

6. 2. 2. 2.

(Arahattaphala suttaṃ)

(Sāvatthinadānaṃ)

12. Cha bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ, katame cha:

Thinaṃ, 2 middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ.

Ime kho cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

Cha bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ. Katame cha:

Thinaṃ2 middhaṃ, uddhaccaṃ, kukkuccaṃ, assaddhiyaṃ, pamādaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo arahattaṃ sacchikātunti. [PTS Page 422]

6. 2. 2. 3

(Mitta suttaṃ)

(Sāvatthinidānaṃ)

13. So vata bhikkhave bhikkhū pāpamitto pāpasahāyo pāpasampavaṅko, pāpamitte sevamāno bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno, ābhisamācārikaṃ dhammaṃ paripūressatīti netaṃ ṭhānaṃ vijjati. Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammā paripūressatīti netaṃ ṭhānaṃ vijjati. Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatīti netaṃ ṭhānaṃ vijjati. Sīlāni aparipūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatīti netaṃ ṭhānaṃ vijjati.

1. Muṭṭhassacchaṃ machasaṃ, 2 thinaṃ machasaṃ

[BJT Page 220]

So vata bhikkhave bhikkhū kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko, kalyāṇamitte sevamano bhajamāno payirupāsamāno, tesañca diṭṭhānugatiṃ āpajjamāno, ābhisamācārikaṃ dhammaṃ paripūressatīti ṭhānametaṃ vijjati. Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatīti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatīti ṭhānametaṃ vijjati. Sīlāni paripūretvā kāmarāgaṃ vā rūparāgaṃ vā arūparāgaṃ vā pajahissatīti ṭhānametaṃ vijjati. *

6. 2. 2. 4.

(Saṅgaṇikārāma suttaṃ)

(Sāvatthinidānaṃ)

14. So vata bhikkhave bhikkhū saṅgaṇikārāmo saṅgaṇikārato1 saṅgaṇikārāmataṃ anuyutto, gaṇārāmo gaṇarato gaṇārāmataṃ anuyutto eko paviveke abhiramissatīti netaṃ ṭhānaṃ vijjati. Eko paviveke anabhiramanto [PTS Page 423] cittassa nimittaṃ gaṇahissatīti2 netaṃ ṭhānaṃ vijjati. Cittassa nimittaṃ agaṇhanto sammādiṭṭhiṃ paripūressatiti netaṃ ṭhānaṃ vijjati. Sammādiṭṭiṃ aparipūretvā sammāsamādhiṃ paripūressatīti netaṃ ṭhānaṃ vijjati. Sammāsamādhiṃ aparipūretvā saññojanāni3 pajahissatīti netaṃ ṭhānaṃ vijjati. Saññojanāni appahāya nibbānaṃ sacchikarissatiti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhū na saṅgaṇikārāmo na saṅgaṇikārato na saṅgaṇikārāmataṃ anuyutto, na gaṇārāmo na gaṇarato na gaṇārāmataṃ anuyutto, eko paviveke ahiramissatīti. Ṭhānametaṃ vijjati. Eko paviveke abhiramanto cittassa nimittaṃ gaṇahissatīti2 ṭhānametaṃ vijjati. Cittassa nimittaṃ gaṇhanto sammādiṭṭhiṃ paripūressatīti ṭhānametaṃ vijjati. Sammādiṭṭhiṃ paripūretvā sammāsamādhiṃ paripūressatīti ṭhānametaṃ vijjati. Sammāsamādhiṃ paripūretvā saññojanāni3 pajahissatīti ṭhānametaṃ vijjati. Saññojanāni pahāya nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjatī, ti.

6. 2. 2. 5

(Devatā suttaṃ)

(Sāvatthinidānaṃ)

15. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca:

*Imasmiṃ sutte "ṭhānametaṃ navijjati" "ṭhānametaṃ vijjati" vasena cattāri cattāri kāraṇāni dissanti.

1. Saṅgaṇikarato machasaṃ, 2. Gahessatiti machasaṃ, 3. Saṃyojanānimachasaṃ

[BJT Page. 222]

Chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti. Katame cha.

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā.

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantiti. Idamavoca sā devatā. Samanuñño satthā ahosi.

Atha kho sā devatā samanuñño me satthā, ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [PTS Page 424]

Atha bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca:

Chayime bhante dhammā bhikkhuno aparihānāya saṃvattantī. Katame cha:

Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, sovacassatā, kalyāṇamittatā.

Ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattanti, ti.

Idamavoca bhikkhave sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca:

"Imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi: idha bhante bhikkhū attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādi, ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti, ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhāsati1 bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti, ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti, ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī, ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti, ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassātāya ca vaṇṇavādī, ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti, ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādi, ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti, ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhāsati1 bhūtaṃ tacchaṃ kālena.

Imassa kho ahaṃ bhante bhagavatā saṅkhitte bhāsitassa evaṃ vitthārena attha ājānāmi"ti.

1 Bhaṇāti machasaṃ

[BJT Page. 224]

Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.

Idha sāriputta bhikkhu attanā ca satthugāravo [PTS Page 425] hoti, satthugāravatāya ca vaṇṇavādi, ye caññe bhikkhū na satthugāravā, te ca satthugāravatāya samādapeti. Ye caññe bhikkhū satthugāravā, tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca dhammagāravo hoti dhammagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na dhammagāravā te ca dhammagāravatāya samādapeti, ye caññe bhikkhū dhammagāravā tesañca vaṇṇaṃ bhāsati bhūta tacchaṃ kālena. Attanā ca saṅghagāravo hoti saṅghagāravatāya ca vaṇṇavādī, ye caññe bhikkhū na saṅghagāravā te ca saṅghagāravatāya samādapeti, ye caññe bhikkhū saṅghagāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca sikkhāgāravo hoti sikkhāgāravatāya ca vaṇṇavādī, ye caññe bhikkhū na sikkhāgāravā te ca sikkhāgāravatāya samādapeti, ye caññe bhikkhū sikkhāgāravā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena. Attanā ca suvaco hoti sovacassatāya ca vaṇṇavādī, ye caññe bhikkhū na suvacā te ca sovacassatāya samādapeti, ye caññe bhikkhū suvacā tesañca vaṇṇaṃ bhāsati bhūtaṃ taccha kālena. Attanā ca kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī, ye caññe bhikkhū na kalyāṇamittā, te ca kalyāṇamittatāya samādapeti, ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhāsati bhūtaṃ tacchaṃ kālena.

Imassa kho sāriputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

6. 2. 2. 6.

(Samādhisuttaṃ)

(Sāvatthinidānaṃ)

16. So vata bhikkhave bhikkhu na santena samādhinā na paṇītena na paṭippassaddhiladdhena na ekodībhāvādhigatena

Anekavihitaṃ iddhividhaṃ paccanubhavissati: ekopi hutvā bahudhā bhavissati, bahudhāpi hutvā eko bhavissati āvibhāvaṃ, tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānova gacchissati seyyathāpi ākāse, paṭhaviyāpi ummujjanimmujjaṃ karissati seyyathāpi udake, udakepi abhijjamāne gacchissati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissati seyyathāpi pakkhī sakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasissati parimajjissati yāva brahmalokāpi kāyena vasaṃ vattessatīti netaṃ ṭhānaṃ vijjati.

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇissati, dibbe ca mānuse ca ye dūre santike cāti, netaṃ ṭhānaṃ vijjati.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati: sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānissati vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānissati, sadosaṃ vā cittaṃ sadosaṃ cittanti pajānissati. Vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajānissati. Samohaṃ vā cittaṃ samohaṃ cittanti pajānissati. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānissati. Saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānissati.

Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānissati. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānissati. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānissati sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānissati anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānissati samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānissati asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānissati. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissati. Avimuttaṃ3 vā cittaṃ avimuttaṃ cittanti pajānissatīti netaṃ ṭhānaṃ vijjati.

Anekavihitaṃ pubbenivāsaṃ anussarissati4 seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ [PTS Page 426] anekavihitaṃ pubbenivāsaṃ anussarissatīti. Netaṃ ṭhānaṃ vijjati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānissatīti netaṃ ṭhānaṃ vijjati.

Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti netaṃ ṭhānaṃ vijjatīti.

1. Vattissatiti simu. 2 Vimuttaṃvā cittaṃmachasaṃ 3. Vimuttaṃ machasaṃ 4. Anussarati sīmu.

[BJT Page 226]

So vata bhikkhave bhikkhu santena samādhinā paṇītena paṭippassaddhiladdhena ekodibhāvādhigatena

Anekavihitaṃ iddhividhaṃ paccanubhavissati, ekopi hutvā bahudhā bhavissati, bahudhāpi hutvā eko bhavissati, āvibhāvaṃ tirobhāvaṃ, tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchissati, seyyathāpi ākāse, paṭhaviyāpi ummujjanimmujjaṃ karissati seyyathāpi udake, udakepi abhijjamāne gacchissati seyyathāpi paṭhaviyaṃ, ākāsepi pallaṅkena kamissati seyyathāpi pakkhīsakuṇo, imepi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasissati parimajjissati, yāva brahmalokāpi kāyena vasaṃ vattessatīti1 ṭhāna metaṃ vijjati

Dibbāya sotadhātuyā visuddhāya atikkantamānusakāya ubho sadde suṇissati dibbe ca mānuse ca ye dūre santike cāti ṭhānametaṃ vijjati.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānissati sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajanissati, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānissati. Sadosaṃ vā cittaṃ sadosaṃ cittanti pajānissati. Vītadosaṃ vā cittaṃ cittanti pajānissati. Samohaṃ vā cittaṃ samohaṃ cittanti pajānissati. Vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajānissati. Saṅkhittaṃ vācittaṃ saṅkhittaṃ cittanti pajānissati. Vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajānissati. Mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānissati. Amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajānissati. Sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajānissati. Anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānissati. Samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānissati. Asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānissati. Vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānissati, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānissatīti ṭhānametaṃ vijjati.

Anekavihitaṃ pubbenivāsaṃ anussarissati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, 1 tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato vuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissatīti ṭhānametaṃ vijjati.

Dibbena cakkhunā visuddhena atikkantamānusakena satte passissati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānistīti ṭhānametaṃ vijjati

Āsavānaṃ khayā anāsavaṃ ceto vimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti ṭhānametaṃ vijjatīti.

6. 2. 2. 7

(Sakkhibhabba suttaṃ)

(Sāvatthinidānaṃ)

17. Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo, tatra tatreva sakkhibhabbataṃ pāpuṇītuṃ sati sati āyatane. Katamehi chahi:

[PTS Page 427]

Idha bhikkhave bhikkhu ime hānabhāgiyā dhammāti yathābhūtaṃ nappajānāti, ime ṭhitibhāgiyā dhammāti yathābhūtaṃ nappajānāti, ime visesabhāgiyā dhammāti yathābhūtaṃ nappajānāti, ime nibbedhabhāgiyā dhammāti yathābhūtaṃ nappajānāti" asakkaccakārī ca hoti asappāyakārī ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo tatra tatreva sakkhībhabbataṃ pāpuṇītuṃ sati sati āyatane.

Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇītuṃ sati sati āyatane. Katamehi chahi:

Idha bhikkhave bhikkhu ime hānabhāgiyā dhammāti yathābhūtaṃ pajānāti, ime ṭhitibhāgiyā dhammāti yathābhūtaṃ pajānāti, ime visesabhāgiyā dhammāti yathābhūtaṃ pajānāti, ime nibbedhabhāgiyā dhammāti yathābhūtaṃ pajānāti", sakkaccakārī ca hoti sappāyakārī ca.

Imehi kho bhikkhave chabhi dhammehi samannāgato bhikkhū bhabbo tatra tatreva sakkhibhabbataṃ pāpuṇītuṃ sati sati āyataneti.

1. Vattissatīti sīmu. 2. Vimuttaṃ machasaṃ

[BJT Page 228]

6. 2. 2. 8.

(Bala suttaṃ)

(Sāvatthinidānaṃ)

18. Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo samādhismiṃ balataṃ pāpūṇītuṃ. Katamehi chahi:

Idha bhikkhave bhikkhū na samādhissa samāpattikusalo hoti, na samādhissa ṭhitikusalo hoti, na samādhissa vuṭṭhānakusalo hoti, asakkaccakārī ca hoti, asātaccakārī ca. Asappāyakārī ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo samādhismi. Balataṃ pāpuṇītuṃ.

Chahi bhikkhave dhammehi samannāgato bhikkhu bhabbo samādhismiṃ balataṃ pāpuṇītuṃ, katamehi chahi:

[PTS Page 428]

Idha bhikkhave bhikkhū samādhissa samāpattikusalo hoti, samādhissa ṭhitikusalo hoti, samādhissa vuṭṭhānakusalo hoti, sakkaccakārī ca hoti, sātaccakārī ca, sappāyakārī ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo samādhismiṃ balataṃ pāpuṇītunti.

6. 2. 2. 9.

(Paṭhamajjhāna suttaṃ)

(Sāvatthinidānaṃ)

19. Cha bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ, katame cha:

Kāmacchanda, vyāpādaṃ, thīnamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādīnavo na yathābhūtaṃ sammappaññāya sudiṭṭho hoti, ime kho bhikkhave cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha:

Kāmacchandaṃ, vyāpādaṃ, thīnamiddhaṃ, uddhaccakukkuccaṃ, vicikicchaṃ, kāmesu kho panassa ādinavo yathābhūtaṃ sammappaññāya sudiṭṭho hoti.

Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

[BJT Page 230]

6. 2. 7. 10.

(Dutiya paṭhamajjhāna suttaṃ)

(Sāvatthinidānaṃ)

20. Cha bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame cha:

Kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ vyāpādasaññaṃ, vihiṃsāsaññaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ katame cha:

Kāmavitakkaṃ, vyāpādavitakkaṃ, vihiṃsāvitakkaṃ, kāmasaññaṃ vyāpādasaññaṃ, vihiṃsāsaññaṃ. [PTS Page 429]

Ime kho bhikkhave cha dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti.

Anāgāmī vaggo dutiyo. *

Tassuddānaṃ:

Anāgāmi arahaṃ mittā saṅgaṇikārāmadevatā
Samādhisakkhibhabbaṃ balaṃ tajjhānā apare duveti. 1

*Devatāggo sattamo machasaṃ, sīmu, aṭṭhakathā 1. Anāgāmī arahaṃ ca mitta devatā so vata sakkhi balataṃ jhānaṃ ca apare duvepi cāti sīmu.