[BJT Page 232]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
2. Dūtiyo paṇṇāsako
3. Arahatta vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 2. 3. 1.

(Dukkha suttaṃ)

(Sāvatthi nidānaṃ)

21. Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā. Katamehi chahi:

Kāmavitakkena, vyāpādavitakkena, vihiṃsāvitakkena, kāmasaññāya, vyāpādasaññāya, vihiṃsāsaññāya.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ. Kāyassa bhedā parammaraṇā duggati pāṭikkhā.

Chahi bhikkhave dhammehi samannāgato bhikkhū diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Kāyassa bhedā parammaraṇā sugati pāṭikaṅkhā, katamehi chahi:

Nekkhammavitakkena, avyāpādavitakkena, avihiṃsāvitakkena, nekkhammasaññāya, avyāpādasaññāya, avihiṃsāsaññāya.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ, kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti. [PTS Page 430]

6. 2. 3. 2.

(Arahatta suttaṃ)

(Sāvatthinidānaṃ)

22. Cha bhikkhave dhamme appahāya abhabbo arahattaṃ sacchikātuṃ katame cha:

Mānaṃ, omānaṃ, atimānaṃ, adhimānaṃ, thamhaṃ, atinipātaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.

Cha bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ, katame cha.

Mānaṃ, omānaṃ, atimānaṃ, adhimānaṃ, thamhaṃ, atinipātaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo arahattaṃ sacchikātunti.

[BJT Page 234]

6. 2. 3. 3.

(Uttarīmanussadhamma suttaṃ)

(Sāvatthinidānaṃ)

23. Cha bhikkhave dhamme appahāya abhabbo uttarīmanussadhammā1. Alamariyañāṇadassanavisesaṃ sacchikātuṃ. Katame cha:

Mūṭaṭhasaccaṃ, 2, asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ

Ime kho bhikkhave cha dhamme appahāya abhabbo uttarīmanussadhammā1 alamariyañāṇadassanavisesaṃ sacchikātuṃ

Cha bhikkhave dhamme pahāya bhabbo uttarīmanussadhammā1 alamariya ñāṇādassanavisesaṃ sacchikātuṃ. Katame cha:

Mūṭṭhasaccaṃ, 2 asampajaññaṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ, kuhanaṃ, lapanaṃ

Ime kho bhikkhave cha dhamme pahāya bhabbo uttarīmanussadhammā1 alamariyañāṇadassanavisesaṃ sacchakātunti. [PTS Page 431]

6, 2, 3, 4.

(Sukhasomanassa suttaṃ)

(Sāvatthinidānaṃ)

24 Chahi bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi chahi:

Idha bhikkhave bhikkhū dhammārāmo hoti, bhāvanārāmo hoti, pahānārāmo hoti, pavivekārāmo hoti, avyāpajjhārāmo hoti, nippapañcārāmo hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū diṭṭheva dhammo sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā, ti.

6. 2. 3. 5

(Adhigama suttaṃ)

(Sāvatthinidānaṃ)

25. Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ. Katamehi chahi:

1. Uttarī manussa dhammaṃmachasaṃ. 2. Muṭṭhassaccaṃ machasaṃ

[BJT Page 236]

Idha bhikkhave bhikkhu na āyakusalo hoti, na apāyakusalo hoti, na upāyakusalo hoti, anadhigatānaṃ kusalānaṃ dhammānaṃ adhigamāya na chandaṃ janeti, adhigate kusale dhamme na sārakkhati, 1 sātaccakiriyāya na sampādeti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ.

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattuṃ. Katamehi chahi:

Idha bhikkhave bhikkhū āyakusalo ca hoti, apāyakusalo ca hoti, upāyakusalo ca hoti, anadhigatānaṃ kusalānaṃ [PTS Page 432] dhammānaṃ adhigamāya chandaṃ janeti, adhigate kusale dhamme sārakkhati2, sātaccakiriyāya sampādeti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo anadhigataṃ vā kusalaṃ dhammaṃ adhigantuṃ, adhigataṃ vā kusalaṃ dhammaṃ phātikattunti.

6. 2. 3. 6

(Mahantatta suttaṃ)

(Sāvatthinidānaṃ)

26. Chahi bhikkhave dhammehi samannāgato bhikkhū na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti dhammesu. Katamehi chahi:

Idha bhikkhave bhikkhū ālokabahulo ca hoti, yogabahulo ca hoti, vedabahulo ca hoti, asantuṭṭhibahulo ca hoti, anikkhittadhuro ca kusalesu dhammesu, uttariñca3 patāreti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu na cirasseva mahantattaṃ vepullattaṃ pāpuṇāti dhammesū, ti.

6. 2. 3. 7

(Paṭhamaniraya suttaṃ)

(Sāvatthinidānaṃ)

27. Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi:

Pāṇātipāti hoti, adinnādāyī hoti, kāmesu micchācārī hoti, musāvādi hoti, pāpiccho ca, micchādiṭṭhī ca.

1. Na ārakkhati machasaṃ 2 ārakkhati machasaṃ 3. Uttarīca machasaṃ

[BJT Page 238]

Imehi kho bhikkhave chahi dhammahi samannāgato yathābhataṃ nikkhitto evaṃ niraye.

Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi chahi:

Pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musāvādā paṭivirato hoti, appiccho ca sammādiṭṭhī ca

Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. [PTS Page 433]

6. 2. 3. 8

(Dutiyaniraya suttaṃ)

(Sāvatthi nidānaṃ)

28. Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi chahi:

Musāvādi hoti, pisuṇāvāco hoti, pharusāvāco hoti, samphappalāpī hoti luddho ca pagabbho ca.

Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye, ti.

Chahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, katamehi chahi:

Musāvādā paṭivirato hoti pisuṇāvācā paṭivirato hoti, pharusāvācā paṭivirato hoti, samphappalāpā paṭivirato hoti, aluddho ca appagabbho ca.

Imehi kho bhikkhave chahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge, ti.

6. 2. 3. 9

(Aggadhamma suttaṃ)

(Sāvatthi nidānaṃ)

29. Chahi bhikkhave dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Katamehi chahi

Idha bhikkhave bhikkhu assaddho hoti, ahiriko hoti, anottāpī1 hoti, kusīto hoti, duppañño hoti, kāye ca jīvite ca sāpekho hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu abhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ.

1 Anottappi machasaṃ

[BJT Page 240]

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo aggaṃ dhammaṃ arahattaṃ sacchikātuṃ. Kamehi chahi:

[PTS Page 434]

Idha bhikkhave bhikkhū saddho hoti, hirimā hoti, ottāpī1 hoti, āraddhaviriyo hoti, paññavā hoti, kāye ca jīvite ca anapekho2 hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū bhabbo aggaṃ dhammaṃ arahattaṃ1 sacchikātunti.

6. 2. 3. 10

(Ratatidivasa suttaṃ)

(Sāvatthinidānaṃ)

30. Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati, hāniyeva pāṭikaṅkhā kusalesu dhammesu novuddhi. Katamehi chahi:

Idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, assaddho hoti, dussīlo hoti, kusīto hoti, mūṭṭhassati hoti, duppañño hoti.

Imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā rattīvā divaso vā āgacchati, hāniyeva pāṭikaṅkhā, kusalesu dhammesu no vuddhi.

Chahi bhikkhave dhammehi samannāgatassa bhikkhuno yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni. Katamehi chahi:

Idha bhikkhave bhikkhu na mahiccho hoti na vighāta vā santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, saddho, hoti, sīlavā hoti, āraddhaviriyo hoti, satimā hoti, paññavā hoti.

Imehi kho bhikkhave chahi dhammehi samannāgatassa bhikkhuno yā rattī vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānī, ti.

Arahattavaggo tatiyo*

Tassuddānaṃ:

[PTS Page 435]

Dukkhaṃ arahattaṃ uttariñca sukhaṃ adhigamena ca
Mahantattaṃ dvayanīraye aggadhammañca rattiyo, ti1.

1. Ontappīmachasaṃ 2. Anapekkho machasaṃ

*Arahattavaggo aṭṭhamo pāḷi, aṭṭhakathā, machasaṃ
1Dukkhaṃ arahattaṃ uttarī ca sukhaṃ adhigamena ca
Mahantattaṃ dvayaṃ niraye aggadhammañca rattiyo, ti machasaṃ