[BJT Page 242]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
2. Dūtiyo paṇṇāsako
4. Sītivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 2. 4. 1

(Sītibhāva suttaṃ)

(Sāvatthinidānaṃ)

31. Chahi bhikkhave dhammehi samannāgato bhikkhū abhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katame chahi:

Idha bhikkhave bhikkhū yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ na niggaṇhāti. Yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ na paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ, tasmiṃ samaye cittaṃ na sampahaṃsati, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ na ajjhupekkhati. Hīnādhimuttiko ca hoti sakkāyādhirato ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhū abhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ.

Chahi bhikkhave dhammehi samannāgato bhikkhū bhabbo anuttaraṃ sītibhāvaṃ sacchikātuṃ. Katamehi chahi:

Idha bhikkhave bhikkhū yasmiṃ samaye cittaṃ niggahetabbaṃ, tasmiṃ samaye cittaṃ na niggaṇhāti. Yasmiṃ samaye cittaṃ paggahetabbaṃ, tasmiṃ samaye cittaṃ na paggaṇhāti, yasmiṃ samaye cittaṃ sampahaṃsitabbaṃ, tasmiṃ samaye cittaṃ na sampahaṃsati, yasmiṃ samaye cittaṃ ajjhupekkhitabbaṃ, tasmiṃ samaye cittaṃ na ajjhupekkhati. Paṇītādhimuttiko ca hoti nibbānādhirato ca.

Imehi kho bhikkhave chahi dhammehi samannāgato bhikkhu bhabbo anuttaraṃ sītibhāvaṃ sacchikātunti.

6. 2. 4. 2

(Āvaraṇa suttaṃ)

(Sāvatthinidānaṃ)

32 Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi

[PTS Page 436]

Kammāvaraṇatāya samannāgatā hoti, kilesāvaraṇatāya samannāgato hoti, vipākāvaraṇatāya samannāgato hoti, assaddho ca hoti acchandiko ca duppañño ca.

[BJT Page 244]

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi:

Na kammāvaraṇatāya samannāgato hoti, na kilesāvaraṇatāya samannāgato hoti, na vipākāvaraṇatāya samannāgato hoti, saddho ca hoti, chandiko ca paññavā ca.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

6. 2. 4. 3.

(Voropita suttaṃ)

(Sāvatthinidānaṃ)

33. Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi.

Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti arahaṃ jīvitā voropito hoti, tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, saṅgho bhinno hoti, duppañño hoti jaḷo elamūgo.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi:

[PTS Page 437]

Na mātā jīvitā voropitā hoti, na pitā jīvitā voropito hoti na arahaṃ jīvitā voropito hoti, na tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti, na saṅgho bhinno hoti, paññavā hoti ajaḷo anelamūgo.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti.

[BJT Page 246]

6. 2. 4. 4. (Sussūsati suttaṃ)

(Sāvatthinidānaṃ)

34. Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi

Tathāgatappavedite dhammavinaye desiyamāne na sūssūsati, na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, 1 anatthaṃ gaṇhāti, atthaṃ riñcati, ananulomikāya khantiyā samannāgato hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.

Chahi bhikkhave dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ. Katamehi chahi:

Tathāgatappavedite dhammavinaye desiyamāne sūssūsati, sotaṃ odahati, aññā cittaṃ upaṭṭhapeti, 1 atthaṃ gaṇhāti, anatthaṃ riñcati, anulomikāya khantiyā samannāgato hoti.

Imehi kho bhikkhave chahi dhammehi samannāgato suṇantopi saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti. [PTS Page 438]

6. 2. 4. 5

(Appahāya suttaṃ)

(Sāvatthinidānaṃ)

35. Cha bhikkhave dhamme appahāya abhabbo diṭṭhisampadaṃ sacchikātuṃ. Katame cha:

Sakkāya diṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīya mohaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo diṭṭhisampadaṃ sacchikātuṃ.

Cha bhikkhave dhamme pahāya bhabbo diṭṭhisampadaṃ sacchikātuṃ. Katame cha:

Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagāmaniyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo diṭṭhisampadaṃ sacchikātunti.

1. Upaṭṭhāpeti machasaṃ

[BJT Page 248]

6. 2. 4. 6.

(Pahīṇa suttaṃ)

(Sāvatthinidānaṃ)

36. Chayime bhikkhave dhammā diṭṭhisampannassa puggalassa pahīṇā katame cha:

Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, apāyagamanīyo rāgo, apāyagamanīyo doso, apāyagamanīyo moho.

Ime kho bhikkhave cha dhammā diṭṭhisampannassa puggalassa pahīṇāti.

6. 2. 4. 7.

(Abhabba suttaṃ)

(Sāvatthinidānaṃ)

37. Cha bhikkhave dhamme abhabbo diṭṭhisampanno puggalo uppādetuṃ. Katame cha:

Sakkāyadiṭṭhiṃ, vicikicchaṃ, sīlabbataparāmāsaṃ, apāyagamanīyaṃ rāgaṃ, apāyagamanīyaṃ dosaṃ, apāyagamanīyaṃ mohaṃ.

Ime kho bhikkhave cha dhamme abhabbo diṭṭhisampanno puggalo uppādetunti.

6. 2. 4. 8

(Abhabbaṭṭhāna suttaṃ)

(Sāvatthi nidānaṃ)

38. Chayimānī bhikkhave abhabbaṭṭhānāni, katamāni cha: [PTS Page 439]

Abhabbo diṭṭhisampanno puggalo satthari agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo dhamme agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo saṅghe agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo sikkhāya agāravo viharituṃ appatisso, abhabbo diṭṭhisampanno puggalo anāgamanīyaṃ vatthuṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo aṭṭhamaṃ bhavaṃ nibbattetuṃ.

Imānī kho bhikkhave cha abhabbaṭṭhānānīti.

6. 2. 4. 9.

(Dutiya abhabbaṭṭhāna suttaṃ)

Sāvatthinidānaṃ)

39. Chayimānī bhikkhave abhabbaṭṭhānānī. Katamāni cha:

Abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagantuṃ, abhabbo diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagantuṃ, abhabbo diṭṭhisampanno puggalo kañci dhammaṃ attato upagantuṃ, abhabbo diṭṭhisampanno puggalo ānantariyakammaṃ kātuṃ, abhabbo diṭṭhisampanno puggalo kotūhalamaṅgalena suddhiṃ paccāgantuṃ, abhabbo diṭṭhisampanno puggalo ito bahiddhā dakkhiṇeyyaṃ gavesituṃ.

Imāni kho bhikkhave cha abhabbaṭṭhānānīti.

[BJT Page 250]

6. 2. 4. 10

(Tatiya abhabbaṭṭhāna suttaṃ)

(Sāvatthinidānaṃ)

40. Chayimāni bhikkhave abhabbaṭṭhānāni. Katamānī cha:

Abhabbo diṭṭhisampanno puggalo mātaraṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo pītaraṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo arahantaṃ jīvitā voropetuṃ, abhabbo diṭṭhisampanno puggalo tathāgatassa duṭṭhena cittena lohitaṃ uppādetuṃ, abhabbo diṭṭhisampanno puggalo saṅghaṃ bhindituṃ, abhabbo diṭṭhisampanno puggalo aññaṃ satthāraṃ uddisituṃ,

Imāni kho bhikkhave cha abhabbaṭṭhānānīti. [PTS Page 440]

6. 2. 4. 11

(Catuttha abhabbaṭṭhāna suttaṃ*)

(Sāvatthi nidānaṃ)

41. Chayimāni bhikkhave abhabbaṭṭhānāni. Katamāni cha:

Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo paraṃkataṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkārañca aparaṃkārañca adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Taṃ kissa hetu:

Tathā hissa bhikkhave diṭṭhisampannassa puggalassa hetu ca sudiṭṭho. Hetusamuppannā ca dhammā.

Imāni kho bhikkhave cha abhabbaṭṭhānānīti. Abhabbaṭṭhāna suttaṃ*)

(Sāvatthinidānaṃ)

41. Chayimāni bhikkhave abhabbaṭṭhānāni. Katamānī cha:

Abhabbo diṭṭhisampanno puggalo sayaṃkataṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo paraṃkataṃ sukhadukkhaṃ paccāgatantuṃ. Abhabbo diṭṭhisampanno puggalo sayaṃkatañca paraṃkatañca sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkāraṃ adhicca samuppannaṃ sukhadukkhaṃ paccāgantuṃ. Abhabbo diṭṭhisampanno puggalo aparaṃkāraṃ adhiccasamuppannaṃ sukhadukkhaṃ paccāgantu. Abhabbo diṭṭhisampanno puggalo asayaṃkārañca aparaṃkārañca adhiccasamuppannaṃ sukhadukkhaṃ paccāgantuṃ. Taṃ kissa hetu:

Tathā bhissa bhikkhave diṭṭhisampannassa puggalassa hetu ca sudiṭṭho. Hetusamuppannā ca dhammā.

Imāni kho bhikkhave cha abhabbaṭṭhānānī’ti.

Sītivaggo catuttho. 1

Tassuddānaṃ:

Sītibhāvaṃ āvaraṇaṃ voropitā sūsūsati
Appahāya pahīṇa, bhabbo tiṭhānā caturopicāti.

* Aṭṭhakathāyaṃ pana idaṃ dasamasuttavasena dissate

1 Sitivaggo navamo pāḷi, aṭṭhakathā, machasaṃ.

1. Sītibhabbo āvaraṇatā sussūsā pavuccati
Pahātabbaṃ pahīṇā me uppādetabbaṃ satthari
Kañcisaṃkhāraṃ mātari sayaṃkatena vaggoti. [PTS Page 441] sī mu.