[BJT Page 252]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
2. Dūtiyo paṇṇāsako
5. Ānisaṃsa vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 2. 5. 1.

(Pātubhāva suttaṃ)

(Sāvatthi nidānaṃ)

42. Channaṃ bhikkhave pātubhāvo dullabho lokasmiṃ. Katamesaṃ channaṃ:

Tathāgatassa arahato sammā sambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, ariyāyatane paccājāti dullabhā1 lokasmiṃ, indriyānaṃ avekallatā dullabhā lokasmiṃ, ajaḷatā anelamūgatā dullabhā lokasmiṃ, kusaladhammacchando2 dullabho lokasmiṃ.

Imesaṃ kho bhikkhave channaṃ pātubhāvo dullabho lokasminti.

6. 2. 5. 2

(Ānisaṃsa suttaṃ)

(Sāvatthi nidānaṃ)

43. Chayime bhikkhave ānisaṃsā sotāpattiphalasacchikiriyāya. Katame cha:

Saddhammaniyato hoti, aparihānadhammo hoti, pariyantakatassa dukkhaṃ na hoti, 3 asādhāraṇena ñāṇena samannāgato hoti, hetucassa sudiṭṭho, hetusamuppannā ca dhammā.

Ime kho bhikkhave cha ānisaṃsā sotāpattiphalasacchikiriyāyā, ti.

6. 2. 5. 3.

(Anicca suttaṃ)

(Sāvatthinidānaṃ)

44. So vata bhikkhave bhikkhu kañci saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato, sammattaniyāmaṃ okkamissatī, ti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati. [PTS Page 442]

So vata bhikkhave bhikkhū sabbasaṅkhāraṃ1 aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti ṭhānametaṃ vijjati. Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati. Sammattaniyāmaṃ okkamamāno sotāpatti phalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānametaṃ vijjatīti.

1. Paccājāto dullabho syā 2. Kusale dhamme chando machasaṃ

3. Pariyattakatassa dukkhaṃ hoti machasaṃ. 4. Sabbasakkhāre machasaṃ

[BJT Page 254]

6. 2. 5. 4

(Dukkha suttaṃ)

(Sāvatthinidānaṃ)

45. So vata bhikkhave bhikkhu kañcisaṅkhāraṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī, ti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhu sabbasaṅkhāraṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti ṭhānametaṃ vijjati. Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati. Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānaṃmetaṃ vijjatīti.

6. 2. 5. 5.

(Anatta suttaṃ)

(Sāvatthinidānaṃ)

46. So vata bhikkhave bhikkhu kañcidhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatī, ti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhu sabbadhammaṃ1 anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti ṭhānametaṃ vijjati. Anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti ṭhānametaṃ vijjati. Sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti ṭhānametaṃ vijjatīti.

6. 2. 10. 6.

(Nibbāna suttaṃ)

(Sāvatthinidānaṃ)

47. So vata bhikkhave bhikkhū nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

So vata bhikkhave bhikkhū nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatī, [PTS Page 443] ti netaṃ ṭhānaṃ vijjati. Anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti netaṃ ṭhānaṃ vijjati. Sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti netaṃ ṭhānaṃ vijjati.

6. 2. 5. 7)

(Anavatthita suttaṃ)

(Sāvatthinidānaṃ)

48. Cha bhikkhave ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetuṃ. Katame cha:

Sabbasaṅkhārā ca me anavaṭṭhitato2 khāyissanti, sabbaloke ca me mano nābhiramissati, sabbalokā ca me mano vuṭṭhahissati. Nibbānapoṇaṃ ca me mānasaṃ bhavissati, saṃyojanā ca me pahāṇaṃ gacchanti3, paramena ca sāmaññena samannāgato bhavissatīti. 4

Ime kho bhikkhave cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā aniccasaññaṃ upaṭṭhāpetunti.

1. Sabbadhamme machasaṃ. 2. Anavatthitā machasaṃ 3. Gacchissanti machasaṃ

4. Bhavissāmiti machasaṃ.

[BJT Page 256]

(Ukkhittāsika suttaṃ)

(Sāvatthinidānaṃ)

49. Cha bhikkhave ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetuṃ. Katame cha.

Sabbasaṅkhāresu ca me nibbidasaññā1 paccupaṭṭhitā bhavissati seyyathāpi ukkhittāsike vadhake. Sabbalokā ca me mano vuṭṭhahissati. Nibbāne ca santadassāvī bhavissāmi. Anusayā ca me samugghātaṃ1 gacchanti. 5Kiccakārī ca bhavissāmi. Satthā ca me pariciṇṇo bhavissati mettāvatāyātī. [PTS Page 444]

Ime kho bhikkhave cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā dukkhasaññaṃ upaṭṭhāpetunti.

6. 2. 5. 9

(Atammaya suttaṃ)

(Sāvatthinidānaṃ)

50. Cha bhikkhave ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu2 anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetuṃ katame cha:

Sabbaloke ca atammayo bhavissāmi. Ahaṅkārā3 ca me uparujjhissanti. Mamaṅkārā4ca me uparujjhissanti. Asādhāraṇena ca ñāṇena samannāgato bhavissāmi. Hetuca me sudiṭṭho bhavissati, hetusamuppannā ca dhammā.

Ime kho bhikkhave cha ānisaṃse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṃ karitvā anattasaññaṃ upaṭṭhāpetunti.

6. 2. 5. 10.

(Bhava suttaṃ)

(Sāvatthi nidānaṃ)

51. Tayo me bhikkhave bhavā pahātabbā. Tīsu sikkhāsu sikkhitabbaṃ. Katame tayo bhavā pahātabbā:

Kāmabhavo, rūpabhavo, arūpabhavo, ime tayo bhavā pahātabbā. Katamāsu tīsu sikkhāsu sikkhitabbaṃ:

Adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāya, imāsu tisu sikkhāsu sikkhitabbaṃ.

1. Nibbānasaññā sīmu 2. Sabbadhammesū machasaṃ 3. Abhiṅkārākatthaci

4. Mamiṅkārā katthaci.

[BJT Page: 258]

Yato ca kho bhikkhave bhikkhuno ime tayo bhavā pahīnā honti, imāsu ca tīsu sikkhāsu sikkhitasikkho hoti, ayaṃ vuccati bhikkhave bhikkhū acchecchi taṇhaṃ, vāvattayī1 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti. [PTS Page 445]

6. 2. 5. 11

(Taṇhā suttaṃ)

(Sāvatthinidānaṃ)

52. Tisso imā bhikkhave taṇhā pahātabbā, tayo ca mānā.

Katamā tisso tanhā pahātabbā:

Kāmataṇhā, bhavataṇhā, vibhavataṇhā, imā tisso taṇhā pahātabbā.

Katame tayo mānā pahātabbā:

Māno, omāno, atimāno. Ime tayo mānā pahātabbā,

Yato ca kho bhikkhave bhikkhuno imā tisso taṇhā pahīnā honti, ime ca tayo mānā, ayaṃ vuccati bhikkhave bhikkhū acchecchi taṇhaṃ, vāvattayī saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassāti.

Ānisaṃsa vaggo pañcamo. *

Tassuddānaṃ:
Pātubhāvo ānisaṃso anicca dukkha anattato
Nibbānaṃ anavatthi ukkhittāsi atammayo
Bhavā taṇhāyekā dasāti. (Machasaṃ. )
Dutiyo paṇṇāsako samatto

1. Vivattayīmachasaṃ, sīmu,
* Ānisaṃsavaggo dasamo pāḷi, aṭṭhakathā, machasaṃ,
Paṇṇasakāsaṅgahito vaggo sīmu,
Pātubhāvo ānisaṃso aniccaṃ dukkhaṃ anattato
Nibbānaṃ tayo anodhisaṃvuttā bhavataṇhāya te dasāni sīmu.