[BJT Page 268]

Suttantapiṭake
Aṅguttaranikāyo
Catuttho bhāgo
Chakkanipāto
Paṇṇāsakātireka vaggā
2. Sāmaññavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

6. 2. 1.

(Kāyānupassī suttaṃ)

(Sāvatthi nidānaṃ)

1. Cha bhikkhave dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññūtaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo kāye kāyānupassī viharituṃ. [PTS Page 450]

Cha bhikkhave dhamme pahāya bhabbo kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti.

6. 2. 2.

(Ajjhattakāyānupassī ādi pañcadasa suttānī)

(Sāvattinidānaṃ)

6. 2. 2

Cha bhikkhave dhamme appahāya ajjhattaṃ kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ kāye kāyānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ kāye kāyānupassi viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti.

6. 2. 3

Cha bhikkhave dhamme appahāya abhabbo bahiddhā kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā kāye kāyānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo bahiddhā kāye kāyānupassi viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā kāye kāyānupassī viharitunti.

6. 2. 4. Cha bhikkhave dhamme appahāya abhabbo ajjhattabahiddhā kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā kāye kāyānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā kāye kāyānupassī viharitunti.

6. 2. 5.

Cha bhikkhave dhamme appahāya vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo vedanāsu vedanānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo vedanāsu vedanānupassī viharitunti.

6. 2. 6.

Cha bhikkhave dhamme appahāya ajjhattaṃ vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ vedanāsu vedanānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ vedanāsu vedanānupassī kāyānupassī viharitunti.

6. 2. 7.

Cha bhikkhave dhamme appahāya bahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā vedanāsu vedanānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo bahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā vedanāsu vedanānupassī viharitunti.

6. 2. 8. Cha bhikkhave dhamme appahāya ajjhattabahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā vedanāsu vedanānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā vedanāsu vedanānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā vedanāsu vedanānupassī kāyānupassī viharitunti.

6. 2. 9.

Cha bhikkhave dhamme appahāya abhabbo citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo citte cittānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, hojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo citte cittānupassī viharituntī.

6. 2. 10.

Cha bhikkhave dhamme appahāya ajjhattaṃ citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ citte cittānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ citte cittānupassī viharitunti.

6. 2. 11.

Cha bhikkhave dhamme appahāya bahiddhā citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā citte cittānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo bahiddhā citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā citte cittānupassī kāyānupassī viharitunti.

6. 2. 12.

Cha bhikkhave dhamme appahāya ajjhattabahiddhā citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā citte cittānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā citte cittānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā citte cittānupassī viharitunti.

6. 2. 13.

Cha bhikkhave dhamme appahāya abhabbo dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo dhammesu dhammānupassī viharituṃ.

Cha bhikkhave dhamme pahāya bhabbo dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo dhammesu dhammānupassī viharitunti.

6. 2. 14.

Cha bhikkhave dhamme appahāya abhabbo ajjhattaṃ dhammesu dhammānupassī kāye kāyānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattaṃ dhammesu dhammānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo ajjhattaṃ dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattaṃ dhammesu dhammānupassī kāyānupassī viharitunti.

6. 2. 15.

Cha bhikkhave dhamme appahāya abhabbo bahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo bahiddhā dhammesu dhammānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo bahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo bahiddhā dhammesu dhammānupassī kāyānupassī viharitunti.

6. 2. 16.

Cha bhikkhave dhamme appahāya abhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme appahāya abhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Cha bhikkhave dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha:

Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṃgaṇikārāmataṃ, indriyesu aguttadvārataṃ, bhojane amattaññutaṃ.

Ime kho bhikkhave cha dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharitunti.

[BJT Page 270]

6. 2. 17

(Tapussa suttaṃ)

(Sāvatthinidānaṃ)

Chahi bhikkhave dhammehi samannāgato tapusso. 1 Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

[PTS Page 451]

Buddhe aveccappasādena, dhamme aveccappasādena, saṅgheaveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato tapusso gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

(Bhallikādi visati suttāni)

(Sāvatthinidānaṃ)

6. 2. 18.

Chahi bhikkhave dhammehi samannāgato bhalliko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato bhalliko gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 19

Chahi bhikkhave dhammehi samannāgato sudatto gahapatianāthapiṇḍiko tathāgate niṭṭhaṃgato amataddaso amataṃ

Sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sudatto gahapati anāthapiṇḍiko tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 20

Chahi bhikkhave dhammehi samannāgato citto gahapati macchikāsaṇḍiko tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato citto gahapati macchikāsaṇḍiko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 21.

Chahi bhikkhave dhammehi samannāgato hatthako āḷavako gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato hatthako āḷavako

Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 22

Chahi bhikkhave dhammehi samannāgato mahānāmo sakko gahapati tathāgate

Niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato mahānāmo sakko

Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 23

Chahi bhikkhave dhammehi samannāgato uggo gahapati vesāliko tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato uggo gahapati vesāliko tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 24

Chahi bhikkhave dhammehi samannāgato uggato gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato uggato gahapati

Tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 25

Chahi bhikkhave dhammehi samannāgato sūro ambaṭṭho gahapati tathāgate

Niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sūro ambaṭṭho gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 26

Chahi bhikkhave dhammehi samannāgato jīvako komārabhacco gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato jīvako komārabhacco gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 27

Chahi bhikkhave dhammehi samannāgato nakulapitā gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato nakulapitā

Gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 28

Chahi bhikkhave dhammehi samannāgato tavakaṇṇiko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato tavakaṇṇiko gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 29

Chahi bhikkhave dhammehi samannāgato pūraṇo gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato pūraṇo gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 30

Chahi bhikkhave dhammehi samannāgato isidatto gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi:

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena, ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato isidatto gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 31.

Chahi bhikkhave dhammehi samannāgato sandhāno gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sandhāno gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 32. Chahi bhikkhave dhammehi samannāgato vijayo gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato vijayo gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 33.

Chahi bhikkhave dhammehi samannāgato vajjiyamahito gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato vajjiyamahito gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 34.

Chahi bhikkhave dhammehi samannāgato meṇḍako gahapati tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato meṇḍako gahapati tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 35.

Chahi bhikkhave dhammehi samannāgato vāseṭṭho upāsako tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato vāseṭṭho upāsako tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 36.

Chahi bhikkhave dhammehi samannāgato ariṭṭho upāsako tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato ariṭṭho upāsako tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatīti.

6. 2. 37.

Chahi bhikkhave dhammehi samannāgato sāraggo upāsako tathāgate niṭṭhaṃgato amataddaso amataṃ sacchikatvā irīyati. Katamehi chahi

Buddhe aveccappasādena, dhamme aveccappasādena, saṅghe aveccappasādena, ariyena sīlena, ariyena ñāṇena. Ariyāya vimuttiyā.

Imehi kho bhikkhave chahi dhammehi samannāgato sāraggo4 upāsako tathāgate niṭṭhaṃ gato amataddaso amataṃ sacchikatvā irīyatī.

Sāmañña vaggo.

1Tapasso [PTS] 2. Vicayo gahapati machasaṃ. 3. Vijayamāhiko machasaṃ

4. Sādatto syā.

[BJT Page: 272]

Suttantapiṭake

Aṅguttaranikāyo

Catuttho bhāgo

Chakkanipāto

Paṇṇāsakātireka vaggā

Chakkanipāte rāgādipeyyāla sūttāni.

Namo tassa bhagavato arahato sammāsambuddhassa.

(Sāvatthinidānaṃ)

1. Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā. Katame cha: [PTS Page 452]

Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussatānuttariyaṃ.

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.

(Sāvatthinidānaṃ)

2. Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā. Katame cha:

Buddhānussati, dhammānussati, saṅghānussati, sīlānussati, cāgānussati. Devatānussati.

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.

(Sāvattinidānaṃ)

3. Rāgassa bhikkhave abhiññāya cha dhammā bhāvetabbā. Katame cha:

Aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.

Rāgassa bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.

(Sāvatthinidānaṃ)

4 30

Rāgassa bhikkhave pariññāya (cha dhammā bhāvetabbā pe rāgassa bhikkhave ) parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime cha dhammā bhāvetabbā ’ ti.

31 69

Dosassa ( bhikkhave abhiññāya cha dhammā bhāvetabbā pe dosassa bhikkhave )pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime cha dhammā bhāvetabbā ’ ti.

61 90. Mohassa bhikkhave pe

91 120. Kodhassa bhikkhave pe

121 150. Upanāhassa bhikkhave pe

151 180. Makkhassa bhikkhave pe

181 210. Palāsassa bhikkhave pe

211 240. Issāya bhikkhave pe

241 270. Macchariyassa bhikkhave pe

271 300. Māyāya bhikkhave pe

301 360. Thambhassa bhikkhave pe

361 390. Sārambhassa bhikkhave pe

391 420. Mānassa bhikkhave pe

421 450. Atimānassa bhikkhave pe

451 480. Madassa bhikkhave pe

481 510. Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe cha dhammā bhāvetabbā katame cha: dassanānuttariyaṃ pe anussatānusasariyaṃ pe katame cha: buddhānussati pe katame cha : aniccasaññā pe pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya ime cha dhammā bhāvetabbā ’ ti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgādipeyyālo niṭṭhito
Chakkanipāto samatto.

* Rāgapadato paṭṭhāya pamādapariyanetasu sattarasasu peyyālesu ekamekaṃ abhiññāyādi dasahi padehi yojetvā " cha dhammā bhāvetabbā " ti niddiṭṭha anuttariya anussati saññāhi paccekaṃ ghaṭitāni sabbasuttāni dasādhika pañcasatāni honti.