[BJT Page 342]

Suttantapiṭake
Aṅguttaranikāyo
2. Catuttho bhāgo
Sattakanipāto
1. Paṭhamo paṇṇāsako
5. Mahāyaññā vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 1. 5. 1

(Viññāṇaṭṭhiti suttaṃ)

(Sāvatthinidānaṃ)

44. Sattimā bhikkhave viññāṇaṭṭhitiyo. Katamā satta:

1. Santi bhikkhave, sattā nānattakāyā nānattasaññino: seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti.

[PTS Page 040]

2. Santi bhikkhave, sattā nānattakāyā ekattasaññino: seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti.

3. Santi bhikkhave, sattā ekattakāyā nānattasaññino: seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti.

4. Santi bhikkhave, sattā ekattakāyā ekattasaññino: seyyathāpi devā subhakiṇhā. Ayaṃ catutthā viññāṇaṭṭhiti.

5. Santi bhikkhave, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpagā. Ayaṃ pañcamā viññāṇaṭṭhiti.

6. Santi bhikkhave, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhā viññāṇaṭṭhiti.

7. Santi bhikkhave, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpagā. Ayaṃ sattamā viññāṇaṭṭhiti.

Imā kho bhikkhave, satta viññāṇaṭṭhitiyoti.

7. 1. 5. 2

(Samādhiparikkhāra suttaṃ)

(Sāvatthinidānaṃ)

45. Sattime bhikkhave, samādhiparikkhārā. Katame satta:

Sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammā ājīvo, sammāvāyāmo, sammāsati.

Yā kho bhikkhave, imehi sattahaṅgehi cittassekaggatā parikkhatā, ayaṃ vuccati bhikkhave ariyo sammāsamādhi "saupaniso" itipi "saparikkhāro" itipī, ti.

[PTS Page 041]

[BJT Page 344]

7. 1. 5. 3

(Paṭhama aggi suttaṃ)

(Sāvatthinidānaṃ)

46. Sattime bhikkhave, aggī. Katame satta:

Rāgaggi, dosaggi, mohaggi, āhuṇeyyaggi, gahapataggi, dakkhiṇeyyaggi, kaṭṭhaggi. Ime kho bhikkhave, satta aggī, ti.

7. 1. 5. 4

(Mahāyañña suttaṃ)

47. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. *Tena kho pana samayena uggatasarīrassa brāhmaṇassa mahāyañño upakkhaṭo1 hoti. Pañca usabhasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarasatāni thuṇūpanītāni honti yaññatthāya. Pañca vacchatarīsatānī thuṇūpanītāni honti yaññatthāya. Pañca ajasatāni thuṇūpanītāni honti yaññatthāya. Pañca urabhasatāni thuṇūpanītāni honti yaññatthāya.

Atha kho uggatasariro brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca:

Sutaṃ metaṃ bho gotama, aggissa ādānaṃ2 yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.

Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.

Dutiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa,sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Tatiyampi kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: "sutaṃ metaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti. Mayāpi kho etaṃ brāhmaṇa, sutaṃ aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti", tayidaṃ bho [PTS Page 042] gotama, sameti bhoto ceva gotamassa amhākañca yadidaṃ sabbena sabbanti.

* Ayaṃ pāṭho maramma potthake na dissate: 1. Upakkhaṭhomajasaṃ upakaṭṭho aṭṭhakathā 2. Ādhānaṃ syā

[BJT Page 346]

Evaṃ vutte āyasmā ānando uggatasarīraṃ brāhmaṇaṃ etadavoca: na kho brāhmaṇa, tathāgatā evaṃ pucchitabbā: sutammetaṃ bho gotama, aggissa ādānaṃ yūpassa ussāpanaṃ mahapphalaṃ hoti mahānisaṃsanti.

Evañca kho brāhmaṇa, tathāgatā pucchitabbā: ahaṃ hi bhante, aggiṃ ādātukāmo, yūpaṃ ussāpetukāmo. Ovadatu maṃ bhante bhagavā, anusāsatu maṃ bhante bhagavā, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti,

Atha kho uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: ahaṃ hi bho gotama, aggiṃ ādātukāmo, yūpaṃ ussāpetukāmo. Ovadatu maṃ bhavaṃ gotamo, anusāsatu maṃ bhavaṃ gotamo, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti.

Aggiṃ brāhmaṇa, ādento1 yūpaṃ ussāpento pubbeva yaññātīṇī satthāni ussāpeti akusalāni dukkhudrayānī2 dukkhavipākānī. Katamāni tīṇī:

Kāyasatthaṃ, vacīsatthaṃ, manosatthaṃ.

Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā evaṃ cittaṃ uppādeti: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ3 pariyesāmīti duggatimaggaṃ4 pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ [PTS Page 043] ussāpento pubbeva yaññā idaṃ paṭhamaṃ manosatthaṃ ussāpeti akusalaṃ dukkhūdrayaṃ dukkhavipākaṃ.

Puna ca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussāpento pubbeva yaññā evaṃ vācaṃ bhāsati: ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāyāti. So puññaṃ karomīti apuññaṃ karoti. Kusalaṃ karomīti akusalaṃ karoti. Sugatimaggaṃ 3 pariyesāmīti duggatimaggaṃ4 pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā idaṃ dutiyaṃ vacīsatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.

Punaca paraṃ brāhmaṇa, aggiṃ ādento yūpaṃ ussānto pubbeva yaññā sayaṃ paṭhamaṃ samārambhati5 usabhe hantuṃ 6 yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatare hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī hantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati vacchatarī bhantuṃ yaññatthāya. Sayaṃ paṭhamaṃ samārambhati aje hantuṃ yaññatthāya. Sayaṃ paṭhama samārambhati urabbhe hantuṃ yaññatthāyāti.

1. Ādhento syā. 2. Drakkhuddayāti sīmu 3. Sugatiyā maggaṃ machasaṃ 4. Duggatiyā maggaṃ machasaṃ 5. Samārabhati syā, samārabbhati sīmu 6. Haññantu sīmu

[BJT Page 348]

So puññaṃ karomiti apuññaṃ karoti. Kusalaṃ karomiti akusalaṃ karoti. Sugatimaggaṃ pariyesāmīti duggatimaggaṃ pariyesati. Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpentā pubbeva yaññā idaṃ tatiyaṃ kāyasatthaṃ ussāpeti akusalaṃ dukkhudrayaṃ dukkhavipākaṃ.

Aggiṃ brāhmaṇa, ādento yūpaṃ ussāpento pubbeva yaññā imāni tīṇi satthāni ussāpeti akusalāni dukkhudrayāni dukkhavipākāni.

Tayo me brāhmaṇa, aggi pahātabbā parivajjetabbā na sevitabbā. Katame tayo. [PTS Page 044] rāgaggi, dosaggi, mohaggi.

Kasmā cāyaṃ brāhmaṇa, rāgaggī pahātabbo parivajjetabbo na sevitabbo.?

Ratto kho brāhmaṇa, rāgena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ rāgaggi pahātabbo parivajjetabbo na sevitabbo.

Kasmā cāyaṃ brāhmaṇa, dosaggi pahātabbo parivajjetabbo na sevitabbo.?

Duṭṭho kho brāhmaṇa, dosena abhibhūto pariyādinnacitto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ dosaggi pahātabbo parivajjetabbo na sevitabbo.

Kasmā cāyaṃ brāhmaṇa, mohaggi pahātabbo parivajjetabbo na sevitabbo.?

Mūḷho kho brāhmaṇa, mohena abhibhūto pariyādinnacitto kāyena duccarita1 carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Tasmāyaṃ mohaggi pahātabbo parivajjetabbo na sevitabbo.

Ime kho brāhmaṇa, tayo aggī pahātabbā, parivajjetabbā na sevitabbā.

Tayo kho brāhmaṇa, aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā. Katame tayo:

[PTS Page 045]

Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggī.

Katamo ca brāhmaṇa āhuneyyaggī? Idha brāhmaṇa, yassa te honti mātāti vā pitāti vā, ayaṃ vuccati brāhmaṇa āhuneyyaggi. Taṃ kissa hetu: atohayaṃ1 brāhmaṇa, āhuto sambhuto. Tasmāyaṃ āhuneyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.

Katamo ca brāhmaṇa, gahapataggi. Idha brāhmaṇa, yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā. Ayaṃ vuccati brāhmaṇa, gahapataggi. Tasmāyaṃ gahapataggi sakkatvā garukatvā manetvā pūjetvā sammā sukhaṃ parihātabbo.

1 Atoyaṃ sīmu.

[BJT Page 350]

Katamo ca brāhmaṇa, dakkhiṇeyyaggi: idha brāhmaṇa, ye te samaṇabrāhmaṇā madappamādā2 paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti, ekamattānaṃ samenti, ekamattānaṃ parinibbāpenti. Ayaṃ vuccati brāhmaṇa dakkhiṇeyyaggi. Tasmāyaṃ dakkhiṇeyyaggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbo.

Ime kho brāhmaṇa, tayo aggi sakkatvā garukatvā mānetvā pūjetvā sammā sukhaṃ parihātabbā.

Ayaṃ kho pana brāhmaṇa, kaṭṭhaggi kālena kālaṃ ujjaletabbo, kālena kālaṃ ajjhupekkhitabbo, kālena kālaṃ nibbāpetabbo, kālena kālaṃ nikkhipitabboti.

Evaṃ vutte uggatasarīro brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, upāsakaṃ maṃ bhavaṃ gotamo dhāretu, ajjatagge [PTS Page 046] pāṇupetaṃ saraṇaṃ gataṃ.

Esāhaṃ bho gotama, pañca usabhasatāni muñcāmi jīvitaṃ vitanomi, 1 pañca vacchatarasatāni muñcāmi jīvitaṃ vitanomi, pañca vacchatarīsatāni muñcāmi jīvitaṃ vitanomi, pañca ajasatāni muñcāmi jīvitaṃ vitanomi, pañca urabbhasatāni muñcāmi jīvitaṃ vitanomi, haritāni ceva tīṇāni khādantu, sītāni ca pānīyāni pivantu, sīto ca tesaṃ vāyo vāyatūti. 2.

7. 1. 5. 5.

(Saṅkhittasattasaññā suttaṃ)

(Sāvatthinidānaṃ)

48. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:

Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.

Imā kho bhikkhave, sattasaññā bhavitā bahulīkatā mahapapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti.

7. 1. 5. 6

(Vitthatasattasaññā suttaṃ)

(Sāvatthinidānaṃ)

49. Sattimā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā. Katamā satta:

Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā anicce dukkhasaññā, dukkhe anattasaññā.

1. Jīvitaṃ demi machasaṃ, 2. Sito ca nesaṃ vāto upavāyataṃ machasaṃ

[BJT Page 352]

Imā kho bhikkhave, satta saññā, bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānā, ti.

(1) Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Asubhasaññā paricitena bhikkhave, bhikkhūno cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ [PTS Page 047] patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā1 vā paṭikkulyatā vā2 saṇṭhāti.

Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā3 aggimhi pakkhīttaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā2 saṇṭhāti.

Sace bhikkhave, bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandati4 appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me asubhasaññā natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti5 itiha tattha sampajāno hoti.

Sace pana bhikkhave bhikkhūno asubhasaññā paricitena cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ patilīyati patikuṭati pativaṭṭati6 na sampasārīyati upekkhā vā paṭikkūlyatā vā2 saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā bhāvitā7 me asubhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti5 itiha tattha sampajāno hoti.

Asubhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭiccavuttaṃ.

(2) Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā [PTS Page 048] hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Maraṇasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati5 na sampasārīyati. Upekkhā vā paṭikkūlyatā vā2 saṇṭhāti.

Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā3 aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Evameva kho bhikkhave bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati. Upekkhā vā1 paṭikkūlyatā vā saṇṭhāti.

1. Upekhāsīmu. 2. Pāṭikulyatāvā machasaṃ 3. Nāhārūdadadulaṃ machasaṃ 4. Anusaṇṭhāti sīmu. 5. Bhāvanābalanti machasaṃ 6. Pativattati machasaṃ

7. Subhāvitā machasaṃ

[BJT Page 354]

Sace bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ anusandati, 1 appaṭikūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me maraṇasaññā, natti me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti"2 itiha tattha sampajāno hoti.

Sace pana bhikkhave, bhikkhuno maraṇasaññā paricitena cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitā me maraṇasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.

Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā [PTS Page 049] hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

(3) Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ.

Āhāre paṭikkūlasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti,

Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā4 aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti,

Sace bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ anusandati, appaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhuno abhāvitā me āhāre paṭikkūlasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti, itiha tattha sampajāno hoti.

Sace pana bhikkhave, bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato rasataṇhāya cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā3 paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave, bhikkhunā "bhāvitā5 me āhāre paṭikkūlasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.

[PTS Page 050]

Āhāre paṭikkūlasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ

1. Anusaṇṭhāti. Sīmu 2. Bhāvanā balantimachasaṃ 3. Upekhāvāsīmu 4. Nahāruda laṃ vā machasaṃ 5subhāvitā machasaṃ

[BJT Page 356]

(4) Sabbaloke anabhiratasaññā bhikkhave, bhāvitā bahulikatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Sabbaloke anabhiratasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lokacittesu cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti.

Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahāru daddulaṃ vā aggimhi pakkhittaṃ patilīyati patikūṭati. Pativaṭṭati na sampasārīyati, evameva kho bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu1 cittaṃ patilīyati patikūṭati pativaṭṭati na sampasārīyati, upekkhā2 vā paṭikkūlyatā vā saṇṭhāti.

Sace pana bhikkhave, bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu1 cittaṃ anusandati, appaṭikkūlyatā3 vā saṇṭhāti. Veditabbametaṃ bhikkhave, bhikkhunā "abhāvitā me sabbaloke anabhiratasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti" itiha tattha sampajāno hoti.

Sace pana bhikkhave, [PTS Page 051] bhikkhuno sabbaloke anabhiratasaññā paricitena cetasā bahulaṃ viharato lokacittesu 1 cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā "bhāvitā me sabbaloke anabhiratasaññā, atthi me pubbonāparaṃ viseso, pattaṃ me bhāvanā phalanti" itiha tattha sampajāno hoti.

Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā mahappalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃtaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

(5) Aniccasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahanisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Aniccasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, upekkhā2 vā paṭikkūlyatā vā saṇṭhāti.

Seyyathāpi bhikkhave, kukkuṭapattaṃ vā nahārudaddulaṃ vā aggimhi pakkhittaṃ patilīyati patikuṭati pativaṭṭati na sampasārīyati, evameva kho bhikkhave bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati, patikuṭati pativaṭṭati na sampasāriyati. Upekkhā vā paṭikkūlyatā vā saṇṭhāti.

1 Loka citresu machasaṃ 2. Upekhā sīmu 3. Appaṭikulyatā machasaṃ

4. Bhāvanābalanti machasaṃ

[BJT Page 358]

Sace bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ anusandati, appaṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā abhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti.

Sace pana bhikkhave, bhikkhuno aniccasaññā paricitena cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ patilīyati [PTS Page 052] patikuṭati pativaṭṭati na sampasārīyati, upekkhā vā paṭikkūlyatā vā saṇṭhāti, veditabbametaṃ bhikkhave bhikkhunā bhāvitā me aniccasaññā, natthi me pubbenāparaṃ viseso,

Atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanā phalanti itiha tattha sampajāno hoti.

Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ

(6) Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vūttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Anicce dukkhasaññāparicitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake.

Sace bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā na paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā abhāvitā me anicce dukkhasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanā phalanti, itiha tattha sampajāno hoti.

Sace pana bhikkhave, bhikkhuno anicce dukkhasaññā paricitena cetasā bahulaṃ viharato ālasye kosajje vissaṭṭhiye pamāde ananuyoge apaccavekkhanāya tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake, veditabbametaṃ bhikkhave, bhikkhunā subhāvitā me anicce dukkhasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti.

[BJT Page 360]

Anicce dukkhasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā [PTS Page 053] hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vuttaṃ

(7) Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ:

Dukkhe anattasaññā paricitena bhikkhave, bhikkhuno cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṃkāramamiṃkāramānāpagataṃ mānasaṃ hoti vidhā samatikkantaṃ santaṃ suvimuttaṃ.

Sace bhikkhave, bhikkhuno dukkhe anattasaññā paricitena cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ na hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ, veditabbametaṃ bhikkhave, bhikkhunā abhāvitā me dukkhe anattasaññā, natthi me pubbenāparaṃ viseso, appattaṃ me bhāvanāphalanti. Itiha tattha sampajāno hoti.

Sace pana bhikkhave, bhikkhuno dukkhe anattasaññā paricitena cetasā bahulaṃ viharato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṃkāramamiṃkāramānāpagataṃ mānasaṃ na hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ, veditabbametaṃ bhikkhave, bhikkhunā subhāvitā me dukkhe anattasaññā, atthi me pubbenāparaṃ viseso, pattaṃ me bhāvanāphalanti. Itiha tattha sampajāno hoti.

Dukkhe anattasaññā bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ

Imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.

[PTS Page 054]

[BJT Page 362]

7. 1. 5. 7

(Methuna suttaṃ)

(Sāvatthi nidānaṃ)

50. Atha kho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jānussoṇi brāhmaṇo bhagavantaṃ etadavoca:

Bhavamipi no samaṇo gotamo brahmacārī paṭijānātīti.

"Yaṃ hi taṃ brāhmaṇa, sammā vadamāno vadeyya. Akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caratīti, mamevetaṃ brāhmaṇa, sammā vadamāno vadeyya" ahaṃ hi brāhmaṇa, akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carāmīti.

Kimpana bho gotama, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampīti.

(1) Idha brāhmaṇa, ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, api ca kho mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyayassa khaṇḍampi jiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

[PTS Page 055]

(2) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃ dvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Api ca kho mātugāmena saddhiṃ sañjagghati saṅkīḷati saṅkelāyati. So tadassādeti, taṃ nikāmeti tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(3) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, api ca kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati. So tadassādeti, taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(4) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvaya samāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhūṃ upanijjhāyati pekkhati, api ca kho mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā. So tadassādeti. Taṃ nikāmeti. Tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(5) Punaca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpanasambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyatinapi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati napi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā, api ca kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni, tāsi anussarati. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

[BJT Page 364]

(6) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Api ca kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ. So tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjati. Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi chiddampi sabalampi dammāsampi.

Ayaṃ vuccati brāhmaṇa, aparisuddhaṃ brahmacariyaṃ carati saṃyutto methunena saṃyogena, na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmā ti vadāmi.

(7) Puna ca paraṃ brāhmaṇa, idhekacco samaṇo vā brāhmaṇovā sammā brahmacārī paṭijānamāno na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, napi mātugāmassa ucchādanaparimaddananahāpana sambāhanaṃ sādiyati. Napi mātugāmena saddhiṃ sañjagghati saṅkiḷati saṅkelāyati, napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati na pi mātugāmassa saddaṃ suṇāti, tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi yānissa tāni pubbe mātugā mena saddhiṃ hasitalapitakiḷitāni tāni anussarati. Napi passati gahapatiṃ, vāgahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgibhūtaṃ paricāriyamānaṃ api ca kho aññataraṃ devanikāyaṃ paṇīdhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. So kadassādeti, 2 tannikāmeti, tena ca vittiṃ āpajjati.

Idampi kho brāhmaṇa, brahmacariyassa khaṇḍampi jiddampi sabalampi kammāsampi.

Ayaṃ vuccati brāhmaṇa, [PTS Page 056] aparisuddhaṃ brahmacariyaṃ carati, saṃyutto methunena saṃyogena na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

Yāvakīvañcāhaṃ brāhmaṇa imesaṃ sattannaṃ methunasaṃyogānaṃ aññataraññataraṃ3 methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, neva tāvāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ.

Yato ca kho ahaṃ brāhmaṇa, imesaṃ sattannaṃ methunasaṃyogānaṃ na aññataraññataraṃ methunasaṃyogaṃ attani appahīnaṃ samanupassiṃ, athāhaṃ brāhmaṇa, sadevake loke samārake sabrahmake, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho, paccaññāsiṃ.

Ñāṇañca pana me dassanaṃ udapādi: akuppā me cetovimutti, ayamantimā jāti, natthidāni punabbhavoti.

Evaṃ vutte jānussoṇī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya, "cakkhūmanto rūpāni dakkhinti"2ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotama saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

[PTS Page 057]

7. 1. 5. 8.

(Saṃyogavisaṃyoga dhammapariyāya suttaṃ)

(Sāvatthinidānaṃ)

51. Saṃyogavisaṃyogaṃ vo bhikkhave, dhammapariyāyaṃ desissāmi. Taṃ sunātha sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamo ca so bhikkhave saṃyogavisaṃyogo dhammapariyāyo:

Itthi bhikkhave ajjhattaṃ itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha rajjati, tatrābhiramati. Sā tattha rattā tatrābhiratā bahiddhā saṃyogaṃ ākaṅkhati. Yañcassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Itthatte bhikkhave, abhiratā sattā purisesu saṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ nātivattati.

1. Parivārayamānaṃmachasaṃ 2. Taṃ assādeti machasaṃ 3. Aññataraṃ sīmu.

[BJT Page 366]

Puriso bhikkhave, ajjhattaṃ purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha rajjati tatrābhiramati. So tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha rajjati, tatrābhiramati. So tattha ratto tatrābhirato bahiddhā saṃyogaṃ ākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca ākaṅkhati. Purisatte bhikkhave, abhiratā sattā itthisu saṃyogaṃ gatā. [PTS Page 058] evaṃ kho bhikkhave, purise purisattaṃ nātivattati.

Evaṃ kho bhikkhave, saṃyogo hoti

Kathañca bhikkhave, visaṃyogo hoti

Itthi bhikkhave, ajjhattaṃ itthindriyaṃ na manasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. Sā tattha na rajjati. Tattha nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. Sā tattha na rajjati, tattha nābhiramati. Sā tattha arattā tatra anabhiratā bahiddhā saṃyogaṃ nākaṅkhati. Yaṃ cassā saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca nākaṅkhati. Itthatte kho bhikkhave, anabhiratā sattā purisesu visaṃyogaṃ gatā. Evaṃ kho bhikkhave, itthi itthattaṃ ativattati.

Puriso bhikkhave, ajjhattaṃ purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ. So tattha na rajjati tatrābhiramati. So tattha ratto tatra anabhirato bahiddhā itthindriyaṃ namanasikaroti itthikuttaṃ itthākappaṃ itthividhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ. So tattha na rajjati, tatranābhiramati. So tattha aratto tatra anabhirato bahiddhā saṃyogaṃ nākaṅkhati. Yañcassa saṃyogapaccayā uppajjati sukhaṃ somanassaṃ, tañca nākaṅkhati. Purisatte bhikkhave, anabhiratā sattā itthisu visaṃyogaṃ gatā. Evaṃ kho bhikkhave, puriso purisattaṃ ativattati.

Evaṃ [PTS Page 059] kho bhikkhave, visaṃyogo hoti,

Ayaṃ kho bhikkhave, saṃyoga visaṃyogo dhammapariyāyoti.

1Nābhirato sīmu.

[BJT Page 368]

7. 1. 5. 9

(Dānamahapphala suttaṃ)

52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggārāya pokkharaṇīyā tire. Atha kho sambahulā campeyyakā upāsakā yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ:

Cirassutā no bhante sāriputta, bhagavato sammukhā dhammikathā. Sādhu mayaṃ bhante, labheyyāma bhagavato santikā dhammiṃ kathaṃ savaṇāyāti.

Tena hāvuso tadahuposathe āgaccheyyātha appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ1 savaṇāyāti. Evaṃ bhanteti kho te campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

Atha kho te campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.

Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

[PTS Page 060] siyā nu kho bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ2na mahānisaṃsaṃ. Siyā pana bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisaṃsanti.

Siyā sāriputta, idhekaccassa tādisaṃ yeva dānaṃ dinnaṃ na mahapphalaṃ2 na mahānisaṃsaṃ. Siyā pana sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ3 mahānisaṃsanti.

Ko nu kho bhante, hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ. Ko pana bhante4 hetu ko paccayo yena idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti?

1. Bhagavatā dhammi kathaṃ syā 2. Na mahapphalaṃ hoti machasaṃ 3. Mahapphalaṃ hotimachasaṃ 4. Ko nukho bhante machasaṃ

[BJT Page 370]

(1) Idha sāriputta, ekacco sāpekho1 dānaṃ deti, paṭibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ.

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti. Evaṃ bhante,

Tatra sāriputta, yvāyaṃ sāpekho1 dānaṃ deti, paṭibaddha citto dānaṃ deti, sannidhipekho dānaṃ deti, imaṃ pecca paribhuñjissāmiti dānaṃ deti. So taṃ [PTS Page 061] dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ.

(2) Idha pana sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmīti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassavā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadīpeyyaṃ.

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūñjissāmiti dānaṃ deti. Api ca kho sāhu dānanti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃiddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ

(3) Idha pana sāriputta, ekaccona heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, naimaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti api ca kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti evaṃ bhante.

Tatra sāriputta, yvāyaṃ na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhūjjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti. Apica kho dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃkulavaṃsaṃ hāpetunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parama maraṇā cātummahā rājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvātaṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ2 āgāmī hoti āgantā itthattaṃ

(4) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti so taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Api ca kho ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ

(5) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi

Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā sathapadipeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi

Pacanto apacantānaṃ adātunti dānaṃ deti. Api ca kho yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedāparammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ

(6) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi

Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:

Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna saṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ upajāyatīti3 dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyā vasathapadīpeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

Tatra sāriputta, yvāyaṃ na sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, na ime pacanti, nārahāmi

Pacanto apacantānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa cāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Api ca kho imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati so taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ āgāmī hoti āgantā itthattaṃ

(7) Idha pana sāriputta ekacco na heva kho sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sānnidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi

Ahaṃ pacāmi, na ime pacanti, nārahāmi pacanto apacantānaṃ adātunti dānaṃ deti napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ:

Aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dāna [PTS Page 062] saṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ dadato cittaṃ pasidati, attamanatā somanassaṃ

Upajāyatīti3 dānaṃ deti. Api ca kho cittālaṃkāraṃ cittaparikkhāranti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā, annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ

Taṃ kiṃ maññasi sāriputta, dadeyya idhekacco evarūpaṃ dānanti, evaṃ bhante.

1 Sāpekkhosyā 2 ādhipaccaṃmachasaṃ 3 upapādiyatisīmu.

[BJT Page 372]

Tatra sāriputta, yvāyaṃ na heva sāpekho dānaṃ deti, na paṭibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na imaṃ pecca paribhuñjissāmiti dānaṃ deti. Napi sāhudānanti dānaṃ deti napi dinnapubbaṃ katapubbaṃ pitupitāmahehi, nārahāmi porāṇaṃ kulavaṃsaṃ hāpetunti dānaṃ deti. Napi ahaṃ pacāmi, ime na pacanti, nārahāmi

Pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti. Napi yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathīdaṃ: aṭṭakassa vāmakassa vāmadevassa vessāmittassa yamataggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatīti dānaṃ deti. Napi imaṃ me dānaṃ

Dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatīti dānaṃ deti.

Api ca kho cittālaṃkāraṃ cittaparikkhāranti2 dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. So taṃ [PTS Page 063] kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipateyyaṃ anāgāmī hoti anāgantā itthattaṃ.

Ayaṃ kho sāriputta hetu ayaṃ paccayo, yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ.

Ayaṃ pana sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsanti.

7. 1. 5. 10

(Nandamātu suttaṃ)

53. Evamme sutaṃ: ekaṃ samayaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno dakkhiṇāgirismiṃ cārikaṃ caranti mahatā bhikkhu saṅghena saddhiṃ. Tena kho pana samayena veḷukaṇṭakī nandamātā upāsikā rattiyā paccūsasamayaṃ paccūṭṭhāya pārāyaṇaṃ sarena bhāsati.

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya3 dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyaṇaṃ sarena bhāsantiyā. Sutvā kathāpariyosānaṃ āgamayamāno aṭṭhāsi. Atha kho nandamātā upāsikā pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosi.

Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṃ viditvā abbhanumodi: sādhu bhagini, sādhu bhaginīti.

Ko panesa bhadramukhāti.

Ahaṃ te bhaginī bhātā vessavaṇo mahārājāti.

Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idante hotu ātitheyyanti.

Sādhu bhaginī, etaṃ ceva me [PTS Page 064] hotu ātitheyyaṃ: sve ca sāriputta moggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhusaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Evañca me bhavissati ātitheyyanti.

1. Upajāyātīti machasaṃ, upapādiyatīti sīmu. 2. Cittālaṃkāracitataparikkhāraṃ machasaṃ 3. Uttaradisāya sīmu.

[BJT Page 374]

Atha kho nandamātā upāsikā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpesi. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso yena veḷukaṇṭako tadavasarī.

Atha kho nandamātā upāsikā aññataraṃ purisaṃ āmantesi: ehi tvaṃ ambho purisa, ārāmaṃ gantvā bhikkhūsaṅghassa kālaṃ ārocehi: "kālo bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhatta, nti. Evaṃ ayye, ti kho so puriso nandamātāya upāsikāya paṭissutvā ārāmaṃ gantvā bhikkhūsaṅghassa kālaṃ ārocesi: "kālo bhante, ayyāya nandamātuyā nivesane niṭṭhitaṃ bhattanti, "

Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena nandamātuyā upāsikāya nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññattāsane nisīdi.

Atha kho nandamātā upāsikā sāriputtamoggallānapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatvā santappesi sampavāresi. Atha kho nandamātā upāsikā āyasmantaṃ sāriputtaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nandamātaraṃ upāsikaṃ āyasmā sāriputto etadavoca:

Ko pana te nandamāte, bhikkhusaṅghassa abbhāgamanaṃ ārocesīti.

Idhāhaṃ bhante, rattiyā paccusasamayaṃ paccuṭṭhāya pārāyaṇaṃ sarena bhāsitvā tuṇhī ahosiṃ. Atha kho bhante, vessavaṇo [PTS Page 065] mahārājā mama kathāpariyosānaṃ viditvā abbhanumodi "sādhu bhaginī, sādhu bhaginī, ti.

Ko paneso bhadramukhāti ahaṃ te bhagini, bhātā vessavaṇo mahārājā.

Sādhu bhadramukha, tena hi yo me ayaṃ dhammapariyāyo bhaṇito, idaṃ te hotu ātitheyyanti. Sādhu bhagini, etañceva me hotu ātitheyyaṃ: sve ca sāriputtamoggallānapamukho bhikkhusaṅgho akatapātarāso veḷukaṇṭakaṃ āgamissati. Tañca bhikkhūsaṅghaṃ parivisitvā mama dakkhiṇaṃ ādiseyyāsi. Etañca me bhavissati ātitheyyanti. Yadidaṃ bhante, dāne puññaṃ hi taṃ1 vessavaṇassa mahārājassa sukhāya hotuti.

(1) Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma vessavaṇena mahārājena evaṃ mahiddhikena evaṃ mahesakkhena devaputtena sammukhā sallapissatīti.

(2) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññepi acchariyo abbhuto dhammo:

Idha me bhante nando nāma2 eko puttako piyo manāpo. Taṃ rājāno kismiñcideva pakaraṇe okkassa paggayha jīvitā voropesuṃ. Tasmiṃ kho panāhaṃ bhante, dārake gahite vā gayhamāne vā baddhe vā vajjhamāne vā hate vā haññamāne vā nābhijānāmi cittassa aññathattanti.

1 Puññaṃ puññamahīti machasaṃ, puññamahaṃ [PTS] Puññamahitaṃ syā 2. Nandako nāmasīmu.

[BJT Page 376]

Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti.

(3) Na kho me [PTS Page 066] bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Idha me bhante, sāmiko kālakato assa aññataraṃ yakkhayoniṃ upapanno. 1 So me teneva purimena attabhāvena uddasseti. Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa aññathattanti.

Acchariyaṃ nandamāte, abbhūtaṃ nandamāte, yatra hi nāma cittuppādampi parisodhessatīti.

(4) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Yatohaṃ bhante, sāmikassa daharasseva daharā ānītā, nābhijānāmi sāmikaṃ manasāpi aticaritā, kuto pana kāyenāti.

Acchariyaṃ nandamāte, abbhutaṃ nandamāte, yatra hi nāma cittuppādamattampi parisodhessatīti.

(5) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Yadāhaṃ bhante, upāsikā paṭidesitā, nābhijānāmi kiñci sikkhāpadaṃ sañcicca vītikkamitāti.

Acchariyaṃ nandamāte, abbhutaṃ nandamāteti.

(6) Na kho me bhante, esova acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Idhāhaṃ bhante, yāvadeva2 ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vicekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ3 pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi. Pītiyā ca virāgā upekkhakā ca viharāmi, satā ca sampajānā sukhañca [PTS Page 067] kāyena paṭisaṃvedemi. Yaṃ taṃ ariyā ācikkhantī upekkhako satimā sukhavihāriti tatiyaṃ jhanaṃ upasampajja viharāmi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.

1. Yakkhayoniyaṃ uppanno sīmu. 2. Yāvade machasaṃ 3 vivekajaṃ machasaṃ.

[BJT Page 378]

Acchariyaṃ nandamāne abbhutaṃ nandamāteti.

(7) Na kho me bhante esova1 acchariyo abbhuto dhammo. Atthi me aññopi acchariyo abbhuto dhammo:

Yānīmāni bhante, bhagavatā desitāni pañcorambhāgiyāni saññojanāni, nāhaṃ tesaṃ kiñci attani appahīnaṃ samanupassāmi.

Acchariyaṃ nandamāte, abbhutaṃ nandamāteti.

Atha kho āyasmā sāriputto nandamātaraṃ upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmiti.

Nandamātusuttaṃ dasamaṃ

Mahāyaññavaggo2pañcamo.

Tassuddānaṃ:

Ṭhiti parikkhāramaggi3 yaññaṃ saññā parā duve4
Methunā saṃyogo dānaṃ5 nandamātena te dasā, ti.

Paṭhamo paṇṇāsako niṭṭhito. 6

1. Eseva machasaṃ, 2. Mahāpuññavaggo [PTS] 3. Cittaparikkhāraṃ dve aggisīmu
Aggisaññāaparā duve sīmu 4. Aggisaññā ca dve parāmachasaṃ
5. Methunā ca saṃyogo annaṃ sīmu, 6. Paṇṇasako samanto machasaṃ.