[BJT Page 380]

Suttantapiṭake
Aṅguttaranikāyo
2. Catuttho bhāgo
Sattakanipāto
2. Dutiyo paṇṇāsako
1. Abyākata vaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 2. 1. 1.

(Abyākatavatthu suttaṃ)

(Sāvatthinidānaṃ)

1. Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 068] ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Ko nu kho bhante, hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu. 1

Diṭṭhinirodhā kho bhikkhu, sutavato ariyasāvakassa vicikicchā nūppajjati avyākatavatthusu.

"Hoti tathāgato parammaraṇā"ti, kho bhikkhu, diṭṭhigata metaṃ. "Na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ. "Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu, diṭṭhigatametaṃ "neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhu diṭṭhigatametaṃ.

Assutavā bhikkhū, puthujjano diṭṭhiṃ nappajānāti, diṭṭhisamudayaṃ nappajānāti, diṭṭhinirodhaṃ nappajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ nappajānāti. Tassa sā diṭṭhi pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

Sutavā ca kho bhikkhu, ariyasāvako diṭṭhiṃ pajānāti, diṭṭhisamudayaṃ pajānāti, diṭṭhinirodhaṃ pajānāti, diṭṭhinirodhagāminiṃ paṭipadaṃ pajānāti. Tassa sā diṭṭhi nirujjhati. So parimuccati jātiyā jarāmaraṇe sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmi.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇāti"pi na vyākaroti. "Na hoti tathāgato parammaraṇāti"pi na vyākaroti. "Hoti ca na hoti ca tathāgato parammaraṇāti"pi na vyākaroti. "Neva hoti na na hoti tathāgato parammaraṇāti, pi na vyākaroti. Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchamhati, na kampati, na calati, na vedhati, 3 na santāsaṃ āpajjati avyākatavatthusu.

1. Vatthūsūti machasaṃ 2 jarāya maraṇenamachasaṃ 3. Na calati ūnaṃ machasaṃ

[BJT Page 382]

"Hoti tathāgato parammaraṇā"ti kho bhikkhu, taṇhāgatametaṃ, 1 saññāgatametaṃ, [PTS Page 069 2] maññitametaṃ, 3 papañcitametaṃ, 4 upādānagatametaṃ, 5 vippaṭisāro eso.

"Na hoti tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ, 1, saññāgatametaṃ, 2, maññitametaṃ, 3 papañcitametaṃ, 4, upādānagatametaṃ, 5 vippaṭisāro eso. "Hoti ca na hoti ca tathāgato parammaraṇā"ti kho bhikkhu taṇhāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, upādānagatametaṃ vippaṭisāro eso. "Neva hoti na na hoti tathāgato parammaraṇā"ti kho bhikkhū taṇhāgatametaṃ, 1 saññāgatametaṃ, maññitametaṃ, papañcitametaṃ, 4upādānagatametaṃ vippaṭisāro eso.

Assutavā bhikkhu, puthujjano vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ nappajānāti, vippaṭisāranīrodhaṃ nappajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ nappajānāti. Tassa so vippaṭisāro pavaḍḍhati. So na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

Sutavā bhikkhu, ariyasāvako vippaṭisāraṃ nappajānāti. Vippaṭisāra samudayaṃ pajānāti, vippaṭisāranīrodhaṃ pajānāti, vippaṭisāranirodha gāminiṃ paṭipadaṃ pajānāti. Tassa so vippaṭisāro nirujjhati. So parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ "hoti tathāgato parammaraṇā"tipi na vyākaroti, "na hoti tathāgato parammaraṇā"tipi na vyākaroti, "hoti ca na hoti ca tathāgato parammaraṇā"tipi na vyākaroti, "neva hoti na na hoti tathāgato parammaraṇā"tipi na vyākaroti.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ evaṃ avyākaraṇadhammo hoti avyākatavatthusu.

Evaṃ jānaṃ kho bhikkhu, sutavā ariyasāvako evaṃ passaṃ nacchambhati, na kampatina na calati, na vedhati, na santāsaṃ āpajjati avyākatavatthusu.

[PTS Page 070]

Ayaṃ kho bhikkhu, hetu, ayaṃ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati avyākatavatthusūti.

7. 2. 1. 2

(Purisagati suttaṃ)

(Sāvatthi nidānaṃ)

2. Satta ca bhikkhave6 purisagatiyo desissāmi anupādā ca parinibbānaṃ. Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.

1. Taṇahāgatametaṃ pe machasaṃ 2. Saññāgatametaṃ pemachasaṃ 3. Maññitametaṃpemachasaṃ, sīmu, 4. Papañavītametaṃpe machasaṃ 5. Upādānagatametaṃ pe machasaṃ 6. Satta bhikkhave sīmu.

[BJT Page 384]

Katamā ca bhikkhave, satta purisagatiyo:

(1) Idha bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na ca me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na [PTS Page 071] sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

(2)

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

1. Atthuttaripadaṃmachasaṃ, syā

[BJT Page 386]

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

(3)

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā anupahacca talaṃ nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. [PTS Page 072] na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti.

(4)

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na

Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā upahacca talaṃ nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti.

(5)

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na

Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā paritte tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.

[PTS Page 073]

(6)

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā anāhārā nibbāyeyya,

[BJT Page 388]

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkāraparinibbāyī hoti.

(7)

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na

Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī.

Seyyathāpi bhikkhave, divasasantatte ayokapāle haññamāne papaṭikā nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā dhūmampi janetvā tameva mahantaṃ [PTS Page 074] tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā kacchampi1 daheyya, dāyampi daheyya, kacchampi dahitvā dāyampi dahitvā haritantaṃ vā patthantaṃ2vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyeyya,

Evameva kho bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ na sabbena sabbaṃ sacchikataṃ hoti. Tassa na sabbena sabbaṃ mānānusayo pahīno hoti. Na sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Na sabbena sabbaṃ avijjānusayo pahīno hoti. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃ soto hoti akaniṭṭhagāmī.

Imā kho bhikkhave, satta purisagatiyo.

Katamañca bhikkhave, anupādāparinibbānaṃ:

Idha pana bhikkhave, bhikkhu evaṃ paṭipanno hoti: no cassa, no ca me siyā. Na

Bhavissati, na me bhavissati. Yadatthi yaṃ bhūtaṃ taṃ pajahāmīti upekkhaṃ paṭilabhati. So bhave na rajjati. Sambhave na rajjati. Atthuttariṃ padaṃ1 santaṃ sammappaññāya passati. Tañca khvāssa padaṃ sabbena sabbaṃ sacchikataṃ hoti. Tassa sabbena sabbaṃ mānānusayo pahīno hoti. Sabbena sabbaṃ bhavarāgānusayo pahīno hoti. Sabbena sabbaṃ avijjānusayo pahīno hoti. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

Idaṃ vuccati bhikkhave anupādāparinibbānaṃ.

Imā kho bhikkhave, sattapurisagatiyo anupādā ca parinibbānanti.

1. Gacchampi daheyya machasaṃ 2. Pathantaṃ machasaṃ.

[BJT Page: 390]

7. 2. 1. 3.

(Tissabrahma suttaṃ)

3. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ [PTS Page 075] obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavantaṃ etadavoca:

Etā bhante bhikkhuniyo vimuttāti. Aparā devatā bhagavantaṃ etadavoca etā bhante bhikkhuniyo anupādisesā suvimuttāti. Idamavocuṃ tā devatā. Samanuñño satthā ahosi. Atha kho tā devatā samanuñño satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: imaṃ bhikkhave, rattiṃ dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ gijjhakūṭaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave ekā devatā maṃ etadavoca:

Etā bhante, bhikkhuniyo vimuttāti. Aparā devatā maṃ etadavoca: etā bhante, bhikkhūniyo anupādisesā suvimuttāti. Idamavocuṃ bhikkhave, tā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu, ti.

Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahā moggallānassa etadahosi:

Katamesānaṃ kho devānaṃ evaṃ ñāṇaṃ hoti savupādisese vā savupādisesoti, anupādisese vā anupādisesoti.

Tena kho pana samayena tisso nāma bhikkhū adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti. Tatrapi naṃ evaṃ jānanti: "tisso brahmā mahiddhiko mahānubhāvo"ti.

Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi. Addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvāna [PTS Page 076] āyasmantaṃ mahāmoggallānaṃ etadavoca:

[BJT Page 392]

Ehi kho mārisa moggallāna, svāgataṃ mārisa moggallāna, cīrassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahā moggallāno etadavoca:

Katamesānaṃ kho tissa, devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti, anupādisese vā anupādisesoti

Brahmakāyikānaṃ kho mārisa moggallāna, devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Sabbesaṃyeva nu kho1 tissa, brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Na kho mārisa moggallāna, sabbesaṃ brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti. Ye kho te mārisa moggallāna, brahmakāyikā devā brahmena āyunā santuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā, tassa ca uttariṃ2 nissaraṇaṃ yathābhūtaṃ nappajānantī, tesaṃ na evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupadisesoti.

Ye ca kho te mārisa moggallāna, brahmakāyikā devā brahmena āyunā asantuṭṭhā, brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā, tassa cauttariṃ2 nissaraṇaṃ [PTS Page 077] yathābhūtaṃ pajānanti, tesaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Idha mārisa moggallāna bhikkhu ubhatobhāgavimutto hoti tamenaṃ devā1 evaṃ jānanti: ayaṃ kho āyasmā ubhatobhāgavimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā na naṃ dakkhinti devamanussāti evampi kho mārisa moggallāna, tesaṃ devānaṃ evaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

1. Sabbesaññeca kho machasaṃ,

Te uttariṃ machasaṃ

[BJT Page 394]

Idha pana mārisa moggallāna, bhikkhu paññāvimutto hoti tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā paññāvimutto, yāvassa kāyo ṭhassati tāva naṃ dakkhinti devamanussā, kāyassa bhedā, na naṃ dakkhinti devamanussāti. Evampi kho mārisa moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu kāyasakkhī hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu diṭṭhappatto hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu saddhāvimutto hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Idha pana mārisa moggallāna bhikkhu dhammānusārī hoti. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā [PTS Page 078] kāyasakkhi, appeva nāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno, yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti. Evampi kho mārisa moggalāna, tesaṃ devānaṃ ñāṇaṃ hoti saupādisesevā saupādisesoti, anupādisese vā anupādisesoti.

Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyāthāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva brahmaloke antarahito gijjhakūṭe pāturahosi.

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvatako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.

Nahi pana te moggallāna tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ desesīti.

Etassa bhagavā kālo, etassa sugata kālo, yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya, bhagavato sutvā bhikkhū dhāressantīti.

[BJT Page 396]

Tena hi moggallāna suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evambhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi. Bhagavā etadavoca:

Idha moggallāna, bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Tamenaṃ te devā evaṃ jānanti: ayaṃ kho āyasmā sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. Appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 079] sacchikatvā upasampajja vihareyyāti.

Evaṃ kho moggallāna, tesaṃ devānaṃ ñāṇaṃ hoti: saupādisese vā saupādisesoti, anupādisese vā anupādisesoti.

7. 2. 1. 4

(Sīhasenāpati suttaṃ)

4. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho sīho senāpati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho siho senāpati bhagavantaṃ etadavoca:

Sakkā nu kho bhante sandiṭṭhikaṃ dānaphalaṃ paññāpetunti.

Tenhi sīha, taṃyeva tattha1 paṭipucchissāmi. Yathā te khameyya tathā naṃ byākareyyāsi.

(1) Taṃ kiṃ maññasi sīha, idhassu dve purisā2 eko puriso assaddho maccharī kadariyo paribhāsako, eko puriso saddho dānapati anuppadānarato. Taṃ kiṃ maññasi sīha kaṃ nu kho arahanto paṭhamaṃ anukampantā anukampeyyuṃ. Yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṃ arahanto paṭhamaṃ anukampantā anukampessanti. 3 Yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ anukampantā anukampeyyuṃ.

1. Kaññevettha machasaṃ 2. Idha dve purisāmachasaṃ 3. Anukampissanti machasaṃ.

[BJT Page 398]

(2) Taṃ kiṃ maññasi sīha, kaṃ nu kho arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ: yo vā so puriso assaddho macchirī kadariyo paribhāsako, yo vā so [PTS Page 080] puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ taṃ arahanto paṭhamaṃ upasaṅkamantā upasaṅkamissanti yo ca kho so bhante, puriso saddho dānapati anuppadānarato, taṃyeva arahanto paṭhamaṃ upasaṅkamantā upasaṅkameyyuṃ.

(3) Taṃ kiṃ maññasi sīha, kassa nukho arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ: yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānarato? Ti.

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ tassa arahanto paṭhamaṃ patigaṇhantā patigaṇhissanti. Yo ca kho so bhante, pariso saddho dānapati anuppadānarato. Tasseva arahanto paṭhamaṃ patigaṇhantā patigaṇheyyuṃ.

(4) Taṃ kiṃ maññasi sīha, kassa nu kho arahanto paṭhamaṃ dhammaṃ desentā deseyyuṃ, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ tassa1 arahanto paṭhamaṃ dhammaṃ desentā desissanti, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, tasseva arahanto paṭhamaṃ dhammaṃ desentā deseyyuṃ.

(5) Taṃ kiṃ maññasi sīha, kassa nu kho kalyāṇo kittisaddo abbhuggaccheyya yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso assaddho macchari kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako kiṃ tassa1 kalyāṇo kittisaddo abbhuggacchissati, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, tasseva kalyāṇo kitti saddo abbhuggaccheyya.

(6) Taṃ kiṃ maññasi sīha, ko nu kho yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ [PTS Page 081] visārado upasaṅkameyya amaṅkubhūto, yo vā so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

1. Kiṃtaṃ tassa machasaṃ,

[BJT Page 400]

Yo so bhante, puriso assaddho maccharī kadariyo paribhāsako, kiṃ so yaññadeva1 parisaṃ upasaṅkamissati, yadi khattīyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto, yo ca kho so bhante, puriso saddho dānapati anuppadānarato, so yaññadeva parisaṃ upasaṅkameyya yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto.

(7) Taṃ kiṃ maññasi sīha, ko nu kho kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati, yo ca kho so puriso assaddho maccharī kadariyo paribhāsako, yo vā so puriso saddho dānapati anuppadānaratoti?

Yo so bhante puriso assaddho maccharī kadariyo paribhāsako, kiṃ so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati, yo ca kho so bhante, puriso dānapati anuppadānarato, so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya.

Yānimāni bhante, bhagavatā cha sandiṭṭhikāni dānaphalāni akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi.

Ahaṃ bhante, dāyako dānapati. Maṃ arahanto paṭhamaṃ anukampantā anukampanti. Ahaṃ bhante, dāyako dānapati. Maṃ arahanto paṭhamaṃ upasaṅkamantā upasaṅkamanti ahaṃ bhante, dāyako dānapati. Mayhaṃ arahanto paṭhamaṃ patigaṇhantā patigaṇhanti. Ahaṃ bhante, dāyako dānapati. Mayhaṃ arahanto paṭhamaṃ dhammaṃ desentā desentī. Ahaṃ bhante, dāyako dānapati. Mayhaṃ kalyāṇo kitatisaddo abbhuggato: "sīho senāpati dāyako kārako saṅghūpaṭṭhāko, ti. [PTS Page 082] ahaṃ bhante, dāyako dānapati. Yaññadeva parisaṃ upasaṅkamāmi yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamāmi amaṅkubhūto.

Yānīmāni bhante, bhagavatā cha sandiṭṭhikāni dānaphalāni, akkhātāni, nāhaṃ ettha bhagavato saddhāya gacchāmi. Ahampetāni jānāmi.

Yaṃ ca kho maṃ bhante, bhagavā evamāha: "dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatī, ti. Etāhaṃ na jānāmi. Ettha ca panāhaṃ bhagavato saddhāya gacchāmi.

Evametaṃ sīha, evametaṃ sīha, dāyako sīha, dānapati kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjatīti.

1. Yaṃ yadeva parisaṃ machasaṃ

[BJT Page 402]

7. 2. 1. 5.

(Arakkheyya suttaṃ)

(Sāvatthinidānaṃ)

5. Cattārimāni bhikkhave, tathāgatassa arakkheyyāni. Tīhi ca anupavajjo.

Katamāni cattāri tathāgatassa arakkheyyāni:

(1) Parisuddhakāyasamācāro bhikkhave, tathāgato natthi tathāgatassa kāyaduccaritaṃ, yaṃ tathāgato rakkheyya "mā me idaṃ paro aññāsī" ti. (2) Parisuddhavacīsamācāro bhikkhave, tathāgato. Natthi tathāgatassa vacīduccaritaṃ, yaṃ tathāgato rakkheyya "mā me idaṃ paro aññāsī"ti. (3) Parisuddhamanosamācāro bhikkhave, tathāgato. Natthi tathāgatassa manoduccaritaṃ, yaṃ tathāgato rakkheyya "mā me idaṃ paro aññāsī"ti. (4) Parisuddhājivo bhikkhave, tathāgato. Natthi tathāgatassa micchājivo. 1 Yaṃ tathāgato rakkheyya "mā me idaṃ paro aññāsī"ti.

Imāni cattāri tathāgatassa arakkheyyāni

Katamehi tīhi anupavajjo

[PTS Page 083]

(1) Svākkhātadhammo bhikkhave, tathāgato. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi tvaṃ na2 svākkhātadhammo"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ3bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

(2) Supaññattā kho pana me bhikkhave, sāvakānaṃ nibbānagāmiṇīpaṭipadā yathāpaṭipannā mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na supaññattā sāvakānaṃ nibbānagāmiṇī paṭipadā yathā paṭipannā tathāgatasāvakā4 āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave na samanupassāmi. Etampahaṃ3 bhikkhave, nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

1. Cicchāājivo, machasaṃ 2. Itipi te na sīmu. 3. Etamahaṃ machasaṃ 4: tavasāvakā machasaṃ.

[BJT Page 404]

(3) Anekasatā kho pana me bhikkhave, sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī. Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati "itipi te na anekasatā sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī"ti. Nimittametaṃ bhikkhave, na samanupassāmi. Etampahaṃ bhikkhave, [PTS Page 084] nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.

Imehi tīhi anupavajjo.

Imāni kho bhikkhave, cattāri tathāgatassa arakkheyyāni. Imehi tīhi anupavajjoti.

7. 2. 1. 6.

(Kimbila suttaṃ)

6. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kimbilāyaṃ viharati veḷuvane. 1 Atha kho āyasmā kimbilo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimbilo bhagavantaṃ etadavoca:

"Ko nu kho bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī"ti.

Idha kimbila, tathāgate parinibbute bhikkhū bhikkhūniyo upāsakā upāsikāyo satthari agāravā viharantī appatissā, dhamme agāravā viharantī appatissā, saṅghe agāravā viharantī appatissā, sikkhāya agāravā viharanti appatissā, samādhismiṃ agāravā viharanti appatissā, appamāde agāravā viharantī appatissā, paṭisanthāre agāravā viharanti appatissā.

Ayaṃ kho kimbila hetu ayaṃ paccayo yena tathāgate parinibbūte saddhammo na ciraṭṭhitiko hotīti.

Ko pana bhante, hetu, ko paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko, hotī, ti.

1. Niculavane machasaṃ

[BJT Page 406]

Idha kimbila tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, samādhismiṃ sagāravā viharanti sappatissā, appamāde sagāravā viharanti sappatissā, paṭisanthāre sagāravā viharanti sappatissā.

Ayaṃ kho kimbila hetu, ayaṃ paccayo yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī, ti.

[PTS Page 085]

7. 2. 1. 7

(Sattadhamma suttaṃ)

(Sāvatthinidānaṃ)

7. Sattahi bhikkhave, dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Katamehi sattahi:

Idha bhikkhave, bhikkhū saddho hoti. Sīlavā hoti. Bahussuto hoti paṭisallīno hoti. Āraddhaviriyo hoti. Satimā hoti. Paññavā hoti.

Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.

7. 1. 2. 8

(Pacalāyana suttaṃ)

8. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakalāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno magadhesu kallavālamuttagāme1 pacalāyamāno nisinno hoti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena āyasmantaṃ mahāmoggallānaṃ magadhesu kallavālamuttagāme pacalāyamānaṃ nisinnaṃ. Disvā seyyathāpi nāma balavā puriso sammiñjitaṃ2 vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva bhaggesu suṃsumāragire bhesakalāvane migadāye antarahito magadhesu kallavālamuttagāme āyasmato mahāmoggallānassa pamukhe pāturahosi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ mahāmoggallānaṃ etadavoca.

1. Kallavālaputtagāme machasaṃ 2. Samañjitaṃ machasaṃ.

[BJT Page 408]

Pacalāyasi no tvaṃ moggallāna, pacalāyasi no tvaṃ moggallānāti. Evaṃ bhanteti.

(1) Tasmātiha tvaṃ moggallāna yathā saññino1 te viharato taṃ middhaṃ okkamati, taṃ saññaṃ mā manasākāsi. [PTS Page 086 2] taṃ saññaṃ mā bahulamakāsi. 3 Ṭhānaṃ kho panetaṃ moggallāna vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

(2) No ce te evaṃ viharato taṃ middhaṃ pahīyetha. Tato tvaṃ moggallāna yathā sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkeyyāsi, anūvicāreyyāsi, manasānupekkheyyāsi. 4 Ṭhānaṃ kho panetaṃ vijjati, yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

(3) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ kareyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

(4) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, ubho kaṇṇasotāni āviñjeyyāsi5 pāṇinā gattāni anumajjeyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

(5) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, uṭṭhāyāsanā udakena akkhīni anumajjitvā6 disā anuvilokeyyāsi. Nakkhattāni tārakarūpāni ullokeyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

(6) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, ālokasaññaṃ manasikareyyāsi, divāsaññaṃ adhiṭṭheyyāsi. Yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena7 cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveyyāsi. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

[PTS Page 087]

(7) No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna, pacchāpuresaññi caṅkamaṃ adhiṭṭheyyāsi antogatehi indriyehi abahigatena mānasena. Ṭhānaṃ kho panetaṃ vijjati yaṃ te evaṃ viharato taṃ middhaṃ pahīyetha.

No ce te evaṃ viharato taṃ middhaṃ pahīyetha, tato tvaṃ moggallāna dakkhiṇena passena sīhaseyyaṃ kappeyyāsi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Paṭibuddheneva8 te moggallāna, khippaṃyeva paccuṭṭhātabbaṃ: na seyyasukhaṃ na phassasukhaṃ na middhasukhaṃ anuyutto viharissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ.

1. Saññissa machasaṃ, 2 manasikareyyāsi syā 3. Taṃsaññaṃmābahulaṃkareyyāsi syā. 4. Anupekkheyyāsi machasaṃ. 5. Āviñcheyyāsi machasaṃ. 6. Apanijitvā aṭṭhakathāyaṃ, parimajjitvā machasaṃ, syā. 7. Vivaṭṭena syā. 8. Paṭibuddhenaca machasaṃ.

[BJT Page 410]

Tasmātiha moggallāna evaṃ sikkhitabbaṃ: na uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamissāmiti. Evaṃ hi te moggallāna, sikkhitabbaṃ.

Sace moggallāna, bhikkhū uccāsoṇḍaṃ paggahetvā kulāni upasaṅkamati, santi hi moggallāna, kulesu kiccakaraṇīyānī yena1 manussā āgataṃ bhikkhūṃ na manasikaronti. Tatra bhikkhussa evaṃ hoti: kosudāni2 maṃ imasmiṃ kule paribhindi. Virattarūpādāni me manussāti. 3 Itissa alābhena maṅkubhāvo. Maṅkubhūtassa uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā.

Tasmātiha moggallāna, evaṃ sikkhitabbaṃ: na viggāhikakathaṃ kathessāmiti.

Evaṃ hi te moggallāna, sikkhitabbaṃ. Viggāhikāya moggallāna kathāya sati kathābāhullaṃ pāṭikaṅkhaṃ. Kathābāhulle sati uddhaccaṃ. Uddhatassa asaṃvaro. Asaṃvutassa ārā cittaṃ samādhimhā.

Nāhaṃ moggallāna, sabbeheva saṃsaggaṃ vaṇṇayāmi. [PTS Page 088] na panāhaṃ moggallāna sabbeheva saṃsaggaṃ na vaṇṇayāmi. Sagahaṭṭhapabbajitehi kho ahaṃ moggallāna saṃsaggaṃ na vaṇṇayāmi. Yāni ca kho tāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni, tathārūpehi senāsanehi saṃsaggaṃ vaṇṇayāmīti.

Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ etadavoca: kittāvatā nu kho bhante, bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti?

Idha moggallāna, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti. Evaṃ cetaṃ moggallāna, bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti.

So sabbaṃ dhammaṃ abhijānāti. So sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vediyati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānu passī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissāggānupassī viharanto na ca kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaṃyeva parinibbāyati. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.

1. Yehi machasaṃ 2. Kosunāmaidāni machasaṃ 3. Cirattarūpādāni me mayi manussā machasaṃ

[BJT Page 412]

Ettāvatā kho moggallāna, bhikkhū saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno. Seṭṭho devamanussānanti.

7. 2. 1. 9

(Māpuññabhāyi suttaṃ)

(Sāvatthinidānaṃ)

9. Mā bhikkhave, puññānaṃ bhāyittha. Sukhassetaṃ [PTS Page 089] bhikkhave, adhivacanaṃ yadidaṃ puññanti. 1. Abhijānāmi kho panāhaṃ bhikkhave, dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ manāpaṃ vipākaṃ paccanubhūtaṃ. Sattavassāni mettaṃ cittaṃ2 bhāvesiṃ. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe3 nayimaṃ lokaṃ punarāgamāsiṃ. Saṃvaṭṭamānassudāhaṃ4 bhikkhave, loke ābhassarūpago homi. Vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi. Tatra sudaṃ bhikkhave, (sattakkhattuṃ) brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavattī. Chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo. Anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthāvariyappatto sattaratanasamannāgato. Tassa mayhaṃ bhikkhave, imāni sattaratanānī ahesuṃ. Seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ. Parosahassaṃ kho pana me bhikkhave, puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā. Sohaṃ imaṃ paṭhaviṃ 5 sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasinti. 6

41. Passa puññānaṃ vipākaṃ kusalānaṃ sukhesino7
Mettaṃ cittaṃ vībhāvetvā sattavassāni bhikkhave,
Satta saṃvaṭṭa vivaṭṭakappe nayimaṃ lokaṃ punāgamaṃ.

[PTS Page 090]

42. Saṃvaṭṭamāne lokambhi homi ābhassarūpago,
Vivaṭṭamāne lokambhi suññaṃ brahmūpago8 ahuṃ.

43. Sattakkhattuṃ mahābrahmā vasavatti tadā ahuṃ.
Chattiṃsakkhattuṃ devindo devarajjamakārayiṃ

44. Cakkavatti ahuṃ rājā jambudīpassa issaro
Muddhāvasitto khattiyo manussādhipatī ahuṃ.

45. Adaṇḍena asatthena vijeyya paṭhaviṃ imaṃ
Asāhasena dhammena samena anusāsiyaṃ. 9

46. Dhammena rajjaṃ kāretvā asmiṃ paṭhavimaṇḍale10
Mahaddhane mahābhoge aḍḍhe ajāyisaṃ11 kule

1. Puññānanti machasaṃ 2. Mettacittaṃ syā. 3. Sattasaṃvaṭṭakappe sīmu

4. Saṃvaṭṭamānesudāhaṃ syā. 5. So imaṃ paṭhaviṃ sīmu. 6. Ajjhāvasati sīmu. 7. Sukhesinaṃ sīmu. 8. Suññabrahamūpago machasaṃ, syā. 9. Manusāsitaṃ machasaṃ, syā manusāsiṃ [PTS] Manusāsiyaṃ katthaci. 10. Puthavimaṇḍalesīmu. 11 Ajāyihaṃmachasaṃ

[BJT Page 414]

47. Sabbakāmehi sampanno ratanehi ca sattahi,
Buddhā saṅgāhakā loke tehi etaṃ1 sudesitaṃ.

48. Esa2 hetumahantassa pathavyo3 yena vuccati.
Pahūtavittūpakaraṇo rājā homi4 patāpavā

49. Iddhimā yasavā homi jambusaṇḍassa issaro.
Ko sutvā nappasīdeyya api kaṇhābhijātiyo.

[PTS Page 091]

50. Tasmā hi atthakāmena5 mahattamabhikaṅkhatā6
Saddhammo garukātabbo saraṃ buddhāna sāsanaṃ.

7. 2. 1. 10

(Sattabhariyā suttaṃ)

10. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. * Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena anāthapiṇḍikassa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

Tena kho pana samayena anāthapiṇḍikassa gahapatissa nivesane manussā uccāsaddā mahāsaddā honti. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Kinnu te gahapati nivesane manussā uccāsaddā mahāsaddā, kevaṭṭā maññe macchavilopeti? Ayaṃ bhante, sujātā gharasuṇhā aḍḍhā aḍḍhakulā ānītā. Sā neva sassuṃ ādiyati. Na sasuraṃ ādiyati. Na sāmikaṃ ādiyati. Bhagavantampi na sakkaroti, na garukaroti na māneti, na pūjetīti.

Atha kho bhagavā sujātaṃ gharasuṇhaṃ āmantesi ehi sujāteti. Evambhanteti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sujātaṃ gharasuṇhaṃ bhagavā [PTS Page 092] etadavoca:

Satta kho imā sujāte, purisassa bhariyāyo. Katamā satta:

Vadhakasamā, corisamā, ayyasamā, mātusamā, bhaginisamā, sakhīsamā, dāsīsamā, imā kho sujāte, satta purisassa bhariyāyo

Tāsaṃ tvaṃ katamāti.

Na kho ahaṃ bhante, imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.

1. Tehenaṃ katthaciṃ 2. Eso machasaṃ, 3. Puthaveyyā sīmu 4. Hoti machasaṃ 5. Attakāmena sīmu. 6. Mahatthamabhikaṅkhatā sīmu. *Ayaṃ pāṭho marammapotthake nadissate.

[BJT Page 416]

Sādhu me bhante, bhagavā tathā dhammaṃ desetu, yathā ahaṃ imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.

Tena hi sujāte, sūṇāhi, sādhukaṃ manasikarohi, bhāsissāmiti. Evaṃ bhanteti kho sujātā gharasuṇhā bhagavato paccassosi. Bhagavā etadavoca:

51. Paduṭṭhacittā ahitānukampinī
Aññesu rattā atimaññate patiṃ,
Dhanena kītassa vadhāya ussukā,
Yā evarūpā purisassa bhariyā
Vadhakā ca bhariyāti ca sā pavuccati

52. Yaṃ itthiyā vindati sāmiko dhanaṃ
Sippaṃ vaṇijjañca kasiṃ adhiṭṭhahaṃ,
Appampi tasmā1 apahātumicchati,
Yā evarūpā purisassa bhariyā
Cori ca bhariyāti ca sā pavuccati.

53. Akammakāmā alasā mahagghasā
Pharusā caṇḍī ca duruttavādinī,
Uṭṭhāyakānaṃ abhibhuyya vattati,
Yā evarūpā purisassa bhariyā
Ayyā ca bhariyāti ca sā pavuccati.

[PTS Page 093]

54. Yā sabbadā hoti hitānukampinī
Mātāva puttaṃ anurakkhate patiṃ,
Tato dhanaṃ sambhatamassa rakkhati,
Yā evarūpā purisassa bhariyā
Mātā ca bhariyāti ca sā pavuccati.

55. Yathāpi jeṭṭhe2 bhaginī kaniṭṭhā
Sagāravā hoti sakamhi sāmike,
Hirimanā3 bhattuvasānuvattīnī,
Yā evarūpā purisassa bhariyā
Bhagini ca bhariyāti ca sā pavuccati.

56. Yā cīdha disvāna patiṃ pamodati
Sakhī sakhāraṃva cirassamāgataṃ,
Koleyyakā sīlavatī patibbatā,
Yā eva rūpā purisassa bhariyā
Sakhī ca bhariyāti ca sā pavuccati.

57. Akkuddhasantā4 vadhadaṇḍatajjitā,
Aduṭṭhacittā patino titikkhati,
Akkodhanā bhattuvasānuvattīnī,
Yā evarūpā purisassa bhariyā
Dāsī ca bhariyāti ca sā pavuccati.

1. Appampi tassa machasaṃ, appampissa katthaci. 2. Jeṭṭhā sīmū. 3. Hirīmatāsīmu. 4. Akkuṭṭhasantā jātaka aṭṭhakathā.

[BJT Page 418]

58. Yā cīdha bhariyā vadhakāti vuccati,
Cori ca ayyāti ca yā pavuccati,
Dussīlarūpā pharusā anādarā
Kāyassa bhedā nirayaṃ vajanti tā.

59. Yā cīdha mātā bhaginī sakhī ca
Dāsī ca bhariyāti ca yā pavuccati,
Sīle ṭhitattā cirarattasaṃvutā
Kāyassa bhedā sugatiṃ vajanti tā.

Imā kho sujāte satta purisassa bhariyāyo. Tāsaṃ tvaṃ katamāti? [PTS Page 094] ajjatagge maṃ bhante, bhagavā dāsi samaṃ sāmikassa bhariyaṃ dhāretūti.

7. 2. 1. 11

(Kodhana suttaṃ)

(Sāvatthinidānaṃ)

11. Sattime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta:

(1) Idha bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dubbaṇṇo assāti. Taṃ kissa hetu: na bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so hoti sunahāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

(2) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ dukkhaṃ sayeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sukhaseyyāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Kiñcāpi so pallaṅke seti goṇakatthate paṭikatthate paṭalikatthate kādalimigapavarapaccattharaṇe sauttaracchade ubhato lohitakūpadhāne, atha kho so dukkhaṃyeva seti kodhābhibhūto. Ayaṃ bhikkhave dutiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

[BJT Page 420]

(3) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na pacurattho assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa pacuratthatāya [PTS Page 095] nandatī. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Anatthampi gahetvā attho me gahitoti maññati. Atthampi gahetvā anattho me gahitoti maññati. Tassime dhammā aññamaññaṃ vipaccanīkā gahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti kodhābhibhūtassa. Ayaṃ kho bhikkhave, tatiyo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

(4) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na bhogavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa bhogavatāya nandati. Kodhanassa bhikkhave, purisapuggalassa kodhābhibhūtassa kodhaparetassa yepissa te honti bhogā uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, tepirājāno rājakosaṃ pavesenti kodhābhibhūtassa. Ayaṃ bhikkhave, catuttho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

(5) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na yasavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa yasavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yopissa so hoti yaso appamādādhigato tamhāpi dhaṃsati kodhābhibhūto. Ayaṃ bhikkhave, pañcamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

(6) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ na mittavā assāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa mittavatāya nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhūto kodhapareto. Yepissa te honti mittāmaccā ñātisālohitā, tepi ārakā taṃ parivajjentī kodhābhibhūtaṃ. Ayaṃ bhikkhave,

Chaṭṭho dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

[PTS Page 096]

(7) Punacaparaṃ bhikkhave, sapatto sapattassa evaṃ icchati: aho vatāyaṃ kāyassa bhedā parammaraṇa apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na bhikkhave, sapatto sapattassa sugatigamanena nandati. Kodhanoyaṃ bhikkhave, purisapuggalo kodhābhibhuto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā so vācāya duccharitaṃ caritvā so manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Kodhābhi bhūto. Ayaṃ bhikkhave, sattamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.

[BJT Page 422]

Ime kho bhikkhave, satta dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti.

60. Kodhano dubbaṇṇo hoti atho dukkhampi seti so
Atho atthaṃ gahetvāna anatthaṃ adhipajjati. 1

61. Tato kāyena vācāya vadhaṃ2 katvāna kodhano,
Kodhābhibhūto puriso dhanajāniṃ nigacchati,

62. Kodhasammadasammatto āyasakayyaṃ nigacchati
Ñātimittā suhajjā ca parivajjenti kodhanaṃ.

63. Anatthajanano kodho kodho cittappakopano,
Bhayamantarato jātaṃ taṃ jano nāvabujjhati.

64. Kuddho atthaṃ na jānāti kūddho dhammaṃ na passati,
Andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.

[PTS Page 097] 65. Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ,
Pacchā so vigate kodhe aggidaḍḍhova tappati.

66. Dummaṅkuyaṃ sadasseti dhūmaggi viya pāvako3
Yato patāyatī kodho yena kujjhanti mānavā.

67. Nāssa hiri na ottappaṃ na vāco hoti gāravo,
Kodhena abhibhūtassa na dīpaṃ hoti kiñcanaṃ.

68. Tapanīyāni kammāni yāni dhammehi ārakā,
Tāni ārocayissāmi taṃ suṇātha yathā tathaṃ:

69. Kuddhohi pitaraṃ hanti kuddho hanti samātaraṃ,
Kuddho hi brahmaṇaṃ hanti hanti kuddho puthujjanaṃ.

70. Yāya mātu bhato poso imaṃ lokaṃ avekkhati,
Tampi pāṇadadiṃ santiṃ hanti kuddho puthujjano.

71. Attūpamāya4 te sattā attā hi paramaṃ5 piyo,
Hanti kuddho puthuttānaṃ nānārūpesu mucchito,

72. Asinā hantī attānaṃ visaṃ khādanti mucchitā,
Rajjuyā6 bajjha mīyanti pabbatāmapi kandare.

[PTS Page 098] 73. Bhūtabhaccāni kammāni attamāraṇīyānī ca,
Karontā nāvabujjhanti kodhajāto parābhavo

74. Itā, yaṃ kodharūpena maccupāso guhāsayo7
Taṃ damena samucchinde paññā viriyena diṭṭhiyā.

1. Adhigacchati sīmu. Paṭipajjati machasaṃ, syā. 2. Vaṇaṃ [PTS] 3. Dummaṅkuyaṃ padasseti dhūmaṃ dhūmiva pāvako, machasaṃ 4. Attūpamāhi machasaṃ 5. Paramo machasaṃ 6. Rajjubaddhā sīmu. 7. Guhāsamo sīmu.

[BJT Page 424]

75. Ekametaṃ akusalaṃ samucchindetha paṇḍito,
Tatheva dhamme sikkhetha mā no dummaṅkuyaṃ ahu.

76. Vītakodhā anāyāsā vītamohā anussukā,
Dantā kodhaṃ pahatvāna parinibbanti anāsavāti.

Abyākata vaggo niṭṭhito.

Tassuddānaṃ:

Abyākato purisagati tissasīhārakkheyya1 kimbilo
Sattapacalāyana māpuñña bhariyākodhanekādasā, ti. 2

1. Sīharakkhitapañcamaṃ sīmu, machasaṃ 2. Tatra vata maṃ kimbilo satta bhariyāya kodhanā sīmu. Kimilaṃ satta pacalā mettā bhariyā kodhekādasāti machasaṃ