[BJT Page 426]
[PTS Page 099]

Suttantapiṭake
Aṅguttaranikāyo
2. Catuttho bhāgo
Sattakanipāto
2. Dutiyo paṇṇāsako
2. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 2. 2. 1

(Hirottappa suttaṃ)

(Sāvatthinidānaṃ)

12. Hirottappe bhikkhave, asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave rukkho sākhāpalāsavipanno, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati1 sīlavipannassa hatūpaniso hoti sammā samādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtaṃ ñāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Hirottappe bhikkhave sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro, indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno, tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati, evameva kho bhikkhave, hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro indriyasaṃvaresati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ, sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi, sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ, yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo, nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassananti.

[PTS Page 100]

7. 2. 2. 2.

(Sattasuriyuggamana suttaṃ)

13. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

1. Sīlesu asati sīmu.

[BJT Page 428]

Aniccā bhikkhave, saṅkhārā, addhuvā bhikkhave, saṅkhārā, anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Sineru bhikkhave, pabbatarājā caturāsīti yojanasahassāni āyāmena, caturāsītiyo janasahassāni vitthārena, caturāsītiyojanasahassāni mahāsamudde ajjhogāḷho caturāsitiyojanasahassāni mahāsamuddā accuggato.

Hoti kho so bhikkhave, samayo yaṃ bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni devo na vassati. Deve kho pana bhikkhave, avassante ye kecime bījagāmabhūtagāmā osadhitiṇavanaspatayo1 te ussussanti visussanti visussanti na bhavanti.

Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave, saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabba saṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena dutiyo suriyo pātubhavati. Dutiyassa bhikkhave, suriyassa pātubhāvā yā tā kunnadiyo2 kussubbhā3 tā ussussanti, visussanti, na bhavanti.

[PTS Page 101]

Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā. Yāvañcidaṃ bhikkhave alameva sabba saṅkhāresu nibbindituṃ alaṃ virajjituṃ. Alaṃ vimuccituṃ.

Hoti kho so bhikkhave samayo yaṃ kadāci karahaci dīghassa addhuno accayena tatiyo suriyo pātubhavati. Tatiyassa bhikkhave suriyassa pātubhāvā yā kāci mahānadiyo seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhū mahī, tā ussussanti visussanti na bhavanti.

Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena catuttho suriyo pātubhavati. Catutthassa bhikkhave, suriyassa pātubhāvā ye te mahāsarā yato imā mahānadiyo sambhavantī4, seyyathīdaṃ: anotattaṃ, sīhapapātaṃ rathakāraṃ, kaṇṇamuṇḍaṃ, kuṇālaṃ, chaddantaṃ mandākinī. 5 Tā ussussanti visussanti. Na bhavanti.

Evaṃ aniccā bhikkhave, saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

1. Osadhītiṇavanappatayo machasaṃ 2. Yā kāci kunnadiyo machasaṃ 3. Kusobbhā machasaṃ 4. Pavattanti machasaṃ 5. Mandākīniyā machasaṃ

[BJT Page 430]

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena pañcamo suriyo pātubhavati. Pañcamassa bhikkhave, suriyassa pātubhāvā yojanasatikānipī mahāsamudde udakāni ogacchanti, dviyojanasatikānipi mahāsamudde udakāni ogacchanti, tiyojana satikānipi mahāsamudde udakāni ogacchanti, catutthayojana satikānipi mahāsamudde udakāni ogacchanti, vvvpaṃcamayojana satikānipi mahā samudde udakāni ogacchanti ṣaḍvvvyojana satikānipi mahā samudde udakāni ogacchanti, sattayojana satikānipi mahāsamudde udakāni ogacchanti, sattatālampi mahāsamudde udakaṃ saṇṭhāti, chatālampi pañcatālampi catutālampi titālampi dvitālampi [PTS Page 102] tālamattampi mahāsamudde udakaṃ saṇṭhāti, sattaporisampi mahāsamudde udakaṃ saṇṭhāti, chaporisamipi mahāsamudde udakaṃ saṇṭhāti, pañcaporisampi mahāsamudde udakaṃ saṇṭhāti, catuporisampi mahāsamudde udakaṃ saṇṭhāti, tiporisampi mahāsamudde udakaṃ saṇṭhāti, dviporisampi mahāsamudde udakaṃ saṇṭhāti, tāla porisampi mahāsamudde udakaṃ saṇṭhāti, aḍḍhaporisamattampi mahāsamudde udakaṃ saṇṭhāti, kaṭīmattampi mahāsamudde udakaṃ saṇṭhāti, jaṇṇukāmattampi mahāsamudde udakaṃ saṇṭhāti, gopphakamattampi mahāsamudda udakaṃ saṇṭhāti.

Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante tattha tattha gopadesu udakāni ṭhitāni honti, evameva kho bhikkhave, tattha tattha gopadamattāni mahāsamudde udakāni ṭhitāni hontī. Pañcamassa bhikkhave, sūriyassa pātubhāvā aṅgulapabbatemanamattampi1 mahā samudde udakaṃ na hoti.

Evaṃ aniccā bhikkhave saṃkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā, yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena chaṭṭho suriyo pātubhavati. Chaṭṭhassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā dhūpāyanti sandhūpāyanti sampadhūpāyanti. Seyyathāpi bhikkhave, kumbhakārapāko ālimpito2 paṭhamaṃ paṭhamaṃ dhūpeti sandhūpeti sampadhūpeti. 3 Evameva kho bhikkhave, chaṭṭhassa suriyassa pātubhāvā ayañca mahāpaṭhavi sineru ca pabbatarājā dhūpāyanti sandhūpāyanti4 sampadhūpāyanti.

Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave saṅkhārā, yāvañcidaṃ bhikkhave, alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Hoti kho so bhikkhave, samayo yaṃ kadāci karahaci dighassa addhuno accayena sattamo suriyo pātubhavati. [PTS Page 103] sattamassa bhikkhave suriyassa pātubhāvā ayañca mahāpaṭhavī sineru ca pabbatarājā ādippanti, pajjalanti, ekajālā bhavanti. Imissā ca bhikkhave, mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ aggi vātena khittā yāva brahmalokāpi gacchanti. 5

1. Aṅgulipabbamattampi machasaṃ 2. Ālepito machasaṃ, 3. Dhūmeti. Sandhūmeti, sampadhūmeti machasaṃ. 4. Dhūmāyati, sādhumāyati, sampadhūmāyati macha: saṃ 5. Gacchatimachasaṃ

[BJT Page 432]

Sinerussa ca bhikkhave, pabbatarājassa jhāyamānassa ḍayhamānassa vinassamānassa mahatā tejokhandhena abhibhūtassa yojanasatikānipi kūṭāni palujjanti, dviyojanasatikānipi kūṭāni palujjanti, tiyojanasatikānipi kūṭāni palujjanti, catuyojanasatikānipi kūṭāni palujjanti, pañcayojanasatikānipi kuṭāni palujjanti.

Imissā ca bhikkhave, mahāpaṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ neva chārikā paññāyati1 na masī seyyathāpi bhikkhave, sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi, evameva kho bhikkhave, imissā ca mahā paṭhaviyā sinerussa ca pabbatarājassa jhāyamānānaṃ ḍayhamānānaṃ neva chārikā paññāyati na masī.

Evaṃ aniccā bhikkhave saṅkhārā, evaṃ addhuvā bhikkhave saṅkhārā, evaṃ anassāsikā bhikkhave, saṅkhārā. Yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.

Tatra bhikkhave, ko mantā, ko saddhātā ayañca mahāpaṭhavi sineru ca pabbatarājā ḍayhissanti, vinassissanti, na bhavissantiti aññatra diṭṭhapadehi.

Bhūtapubbaṃ bhikkhave, sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo. Sunettassa kho pana bhikkhave, [PTS Page 104] satthuno anekāni sāvakasatāni ahesuṃ. Sunetto bhikkhave satthā sāvakānaṃ brahmalokasahavyatāya dhammaṃ deseti. Ye kho pana bhikkhave, sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa sabbena sabbaṃ sāsanaṃ ājāniṃsu, te kāyassa bhedā parammaraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. 2 Ye na sabbena sabbaṃ sāsanaṃ ājānīṃsu. Te kāyassa bhedā parammaraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjiṃsu. 2 Appekacce nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjiṃsu. 2 Appekacce tusitānaṃ devānaṃ sahavyataṃ upapajjiṃsu. Appekacce yāmānaṃ devānaṃ sahavyataṃ upapajjiṃsu. Appekacce tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjiṃsu appekacce cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjiṃsu. Appekacce khattiyamahāsālānaṃ sahavyataṃ upajjiṃsu. Appekacce brāhmaṇamahāsālānaṃ sahavyataṃ upapajjiṃsu. Appekacce gahapatimahāsālānaṃ sahavyataṃ upapajjiṃsu.

Atha kho bhikkhave sunettassa satthuno etadahosi. Na kho panetaṃ patirūpaṃ yohaṃ sāvakānaṃ samasamagatiyo3 assaṃ abhisamparāyaṃ yannūnāhaṃ uttariṃ mettaṃ4 bhāveyyantī. Atha kho bhikkhave, sunetto satthā sattavassāni mettaṃ cittaṃ bhāvesi. Sattavassāni mettaṃ cittaṃ bhāvetvā sattasaṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsi. Saṃvaṭṭamāne sudaṃ [PTS Page 105] bhikkhave, loke ābhassarūpago hoti, vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjati.

1. Paññāyanti sīmu. 2. Uppajjiṃsuṃ sīmu. 3. Samagatiyo katthaci 4. Uttarimettaṃ machasaṃ, syā

[BJT Page 434]

Tatra sudaṃ bhikkhave, brahmā hoti mahābrahmā abhibhū anabhibhūto aññadatthu daso vasavatti. Chattiṃsakkhattuṃ kho pana bhikkhave, sakko ahosi devānamindo. Anekasatakkhattuṃ rājā ahosi cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. Parosahassaṃ kho panassa puttā ahesuṃ surā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.

So hi nāma bhikkhave, sunetto satthā evaṃ dīghāyuko samāno evaṃ ciraṭṭhitiko aparimutto ahosi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Aparimutto dukkhasmāti vadāmi.

Taṃ kissa hetu. Catunnaṃ dhammānaṃ ananubodhā appaṭivedhā. Katamesaṃ catunnaṃ: ariyassa sīlassa ananubodhā appaṭivedhā, ariyassa samādhissa, ariyāya paññāya, ariyāya vimuttiyā ananubodhā appaṭivedhā.

Tayidaṃ bhikkhave ariyaṃ sīlaṃ anubuddhaṃ paṭividdhaṃ, ariyo samādhi anubuddho paṭividdho, ariyā paññā anubuddhā paṭividdhā, 1 ariyā vimuttī anubuddhā2 paṭividdhā, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthidāni punabbhavoti. [PTS Page 106] idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:

77. Sīlaṃ samādhi paññā ca vimutti ca anuttarā,
Anubuddhā ime dhammā gotamena yasassinā.

78. Iti buddho abhiññāya dhammamakkhāsi bhikkhūnaṃ,
Dukkhassantakaro satthā cakkhumā parinibbuto

7. 2. 2. 3

(Nagarūpama suttaṃ)

(Sāvatthinidānaṃ)

14. Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ2 hoti, catunnañca āhārānaṃ nikāmalābhi hoti akicchalābhī akasiralābhī. Idaṃ vuccati bhikkhave rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi.

1. Ariyassasamādhissa ananubodhā appaṭivedhā ariyāya paññāya ananubodhā appavaṭivedhā machasaṃ 2. Anubodhā machasaṃ 3. Suparikkhittaṃ katthaci, parikkhittaṃ aṭṭhakathā, suparikhataṃ sīmu.

[BJT Page 436]

Katamehi sattahi nagaraparikkhārehi suparikkhataṃ hoti:

(1) Idha bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī. Iminā paṭhamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

(2) Punacaparaṃ bhikkhave, rañño paccantime nagare parikhā khatā hoti gambhirā ceva vitthatā ca. Iminā dutiyena nagara parikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

[PTS Page 106]

(3) Punacaparaṃ bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthato ca. Iminā tatiyena nagara parikkhārena sūparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

(4) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākaṃ ceva jevaniyañca. Iminā catutthena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

(5) Punacaparaṃ bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyīkā uggā rājaputtā pakkhandino mahānāgā surā papphālikā. Cammayodhino dāsakaputtā. Iminā pañcamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

(6) Punaca paraṃ bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvi aññātānaṃ nivāretā ñātānaṃ pavesetā. Iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

(7) Punacaparaṃ bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca. Iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.

[PTS Page 108]

Imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti.

Katamesaṃ catunnaṃ āhārānaṃ nikāmalābhi hoti akicchalābhī akasiralābhī:

(1) Idha bhikkhave rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ santicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya.

1. Jevanikañcasīmu. Machasaṃ.

[BJT Page 438]

(2) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya.

(3) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ tilamāsamuggāparannaṃ sannicītaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātā ya.

(4) Punacaparaṃ bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya.

Imesaṃ kho bhikkhave, catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ imehi sattahi nagaraparikkhārehi suparikkhataṃ hoti, imesaṃ catunnaṃ āhārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, idaṃ vuccati bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccatthikehi paccāmittehi.

Evameva kho bhikkhave, yato ariyasāvako sattahi saddhammehi samannāgato hoti, catunnañca [PTS Page 109] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. Ayaṃ vuccati bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimato.

Katamehi sattahi saddhammehi samannāgato:

(1) Seyyathāpi bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Saddhesiko bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā paṭhamena saddhammena samannāgato hoti.

(2) Seyyathāpi bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. Hiriparikho1 bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā dutiyena saddhammena samannāgato hoti.

1 Hirīparikkho kho machasaṃ.

[BJT Page 440]

(3) Seyyathāpi bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco ceva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako ottappī hoti, ottappati kāyaduccaritena vacīduccaritena manoduccaritena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappaparīyāya patho bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ [PTS Page 110] bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā tatiyena saddhammena samannāgato hoti.

(4) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti, salākaṃ ceva jevaniyañca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇā parisuddhaṃ brahmacariyaṃ abhivadanti, kathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Sutāvudho bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā catutthena saddhammena samannāgate hoti.

(5) Seyyathāpi bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati, seyyathīdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyikā uggā rājaputtā pakkhandino mahānāgā sūrā cammayodhino dāsakaputtā abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Viriyabalakāyo bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā pañcamena saddhammena samannāgato hoti.

(6) Seyyathāpi bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito viyatto medhāvī aññātānaṃ nivaretā ñātānaṃ pavesetā abbhantarānaṃ guttiyā bāhirānaṃ [PTS Page 111] paṭighātāya, evameva kho bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. Sati dovāriko bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃbhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā chaṭṭhena saddhammena samannāgato hoti.

(7) Seyyathāpi bhikkhave, rañño paccantime nagare pākāro hoti ucco ceva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Paññāvāsanalepanasampanno bhikkhave, ariyasāvako akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharati. Iminā sattamena saddhammena samannāgato hoti.

Imehi sattahi dhammehi samannāgato hoti.

[BJT Page 442]

Katamesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī:

(1) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.

(2) Seyyathāpi bhikkhave, rañño paccantime nagare [PTS Page 112] bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya, bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako citakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.

(3) Seyyathāpi bhikkhave rañño paccantime nagare bahuṃ tilamuggamāsāparannaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako pītiyāca virāgā upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācīkkhanti upekkhako satimā sukhavihārīti tatiyaṃjhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.

(4) Seyyathāpi bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsuvihārāya bāhirānaṃ paṭighātāya, evameva kho bhikkhave, ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsuvihārāya, okkamanāya nibbānassa.

Imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.

[PTS Page 113]

Yato ca kho bhikkhave, ariyasāvako imehi sattahi saddhammehi samannāgato hoti, imesaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī

Ayaṃ vuccati bhikkhave, ariyasāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti.

[BJT Page 444]

7. 2. 2. 4

(Dhammaññū suttaṃ)

(Sāvatthinidānaṃ)

15. Sattahi bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti aṃjalikaraneyyo hoti anuttaraṃ puññakkhettaṃ lokassa. Katamehi sattahi:

Idha bhikkhave bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparovaraññū ca.

(1) Kathañca bhikkhave bhikkhū dhammaññū hoti. Idha bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ. No ce bhikkhave, bhikkhū dhammaṃ jāneyya suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ nayidha dhammaññuti vucceyya. Yasmā ca kho bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ, no ce bhikkhave, bhikkhu dhammaṃ jāneyyati suttaṃ geyya veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ nayidha dhammaññuti vucceyya. Yasmā ca kho bhikkhave, bhikkhū dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ, tasmā bhikkhū dhammaññuti vuccati. Iti dhammaññū.

(2) Atthaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho"ti. No ce bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jāneyya" ayaṃ imassa bhāsitassa attho, ayaṃimassa bhāsitassa atthoti" nayidha atthaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū tassa tasseva bhāsitassa atthaṃ jānāti "ayaṃ imassa bhāsitassa attho, [PTS Page 114] ayaṃ imassa bhāsitassa attho"ti. Tasmā atthaññūti vuccati. Iti dhammaññū atthaññū.

(3) Attaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhu attānaṃ jānāti ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. No ce bhikkhave, bhikkhu attānaṃ jāneyya ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhānenāti, nayidha attaññūti

Vucceyya. Yasmā ca kho bhikkhave, bhikkhu attānaṃ jānāti ettakomhī saddhāya sīlena sutena cāgena paññāya paṭibhānenāti. Tasmā attaññūti vuccati. Iti dhammaññū atthaññū attaññū.

(4) Mattaññū ca kataṃ hoti. Idha bhikkhave, bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsana gilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. No ce bhikkhave, bhikkhū mattaṃ jāneyya cīvarapiṇḍātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya. Nayidha mattaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhū mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārānaṃ paṭiggahaṇāya, tasmā mattaññūti vuccati. Iti dhammaññū atthaññū, attaññū mattaññū.

1. Puggala paroparaññū machasaṃ

[BJT Page 446]

(5) Kālaññū ca kathaṃ hoti. Idha bhikkhave, bhikkhū kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti. 1 No ce bhikkhave, bhikkhū kālaṃ jāneyya, ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyāti1 nayidha kālaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhu kālaṃ jānāti: ayaṃ kālo uddesassa, ayaṃ kālo paripucchāya, ayaṃ kālo yogassa, ayaṃ kālo paṭisallānāyā, ti 1 tasmā kālaññuti vuccati. Iti dhammaññu atthaññū attaññū mattaññū kālaññū.

(6) Parisaññū ca kathaṃ hoti. Idha bhikkhave bhikkhu parisaṃ jānāti: ayaṃ khattiyaparisā, ayaṃ brāhmaṇa parisā, ayaṃ gahapatiparisā, ayaṃ samaṇaparisā, tattha evaṃ upasaṅkamitabbaṃ, evaṃ [PTS Page 115] ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhībhavitabbanti. No ce bhikkhave, bhikkhū parisaṃ jāneyya: ayaṃ khattiyaparisā, ayaṃ brāhmaṇaparisā, ayaṃ gahapati parisā, ayaṃ samaṇaparisā, tattha evaṃ upasaṅkamitabbaṃ, evaṃ ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhībhavitabbanti. Nayidha parisaññūti vucceyya. Yasmā ca kho bhikkhave, bhikkhu parisaṃ jānāti: ayaṃ khattiyaparisā, ayaṃ brāhmaṇaparisā ayaṃ gahapatiparisā, ayaṃ samaṇaparisā, tattha evaṃ upasaṅkamitabbaṃ, evaṃ ṭhātabbaṃ, evaṃ kattabbaṃ, evaṃ nisīditabbaṃ, evaṃ bhāsitabbaṃ, evaṃ tuṇhībhavitabbanti. Tasmā parisañuñūti cuccati. Iti dhammaññū atthaññū attaññū mattaññū kālaññū parisaññū.

(7) Puggalaparovaraññū ca2 kathaṃ hoti. Idha bhikkhave, bhikkhuno dvayena puggalā viditā honti. Dve puggalā: eko ariyānaṃ dassanakāmo, eko ariyānaṃ na dassanakāmo. Yvāyaṃ puggalo ariyānaṃ na dassanakāmo evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo ariyānaṃ dassanakāmo evaṃ so tenaṅgena3 pāsaṃso.

Dve puggalā ariyānaṃ dassanakāmā: eko saddhammaṃ sotukāmo, eko saddhammaṃ na sotukāmo. Yvāyaṃ puggalo saddhammaṃ na sotukāmo, evaṃ so tenaṅgena3 gārayho. Yvāyaṃ puggalo saddhammaṃ sotukāmo, evaṃ so tenaṅgena3 pāsaṃso.

Dve puggalā saddhammaṃ sotukāmā: eko ohitasoto dhammaṃ suṇāti, eko anohitasoto dhammaṃ suṇāti. Yvāyaṃ puggalo anohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena gārayho, yvāyaṃ puggalo [PTS Page 116] ohitasoto dhammaṃ suṇāti, evaṃ so tenaṅgena pāsaṃso.

1. Paṭisallānassāti machasaṃ 2. Puggalaparoparaññūca machasaṃ 3. Tena tena sīmu.

[BJT Page 448]

Dve puggalā ohitasotā dhammaṃ suṇanti: eko sutvā dhammaṃ dhāreti, eko sutvā dhammaṃ na dhāreti. Yvāyaṃ puggalo sutvā dhammaṃ na dhāreti, evaṃ so tenaṅgena1 gārayho, yvāyaṃ puggalo sutvā dhammaṃ dhāreti, evaṃ so tenaṅgena1 pāsaṃso.

Dve puggalā sutvā dhammā dhārenti: eko dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, eko dhatānaṃ dhammānaṃ atthaṃ na upaparikkhati. Yvāyaṃ puggalo dhatānaṃ dhammānaṃ atthaṃ na upaparikkhati, evaṃ so. Tenaṅgena1 gārayho. Yvāyaṃ puggalo dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, evaṃ so tenaṅgena1 pāsaṃso.

Dve puggalā dhatānaṃ dhammānaṃ atthaṃ upaparikkhanti: eko atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, eko na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno. Yvāyaṃ puggalo na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 gārayho. Yvāyaṃ puggalo atthamaññāya dhammaññāya dhammānudhammapaṭipanno, evaṃ so tenaṅgena1 pāsaṃso.

Dve puggalā atthamaññāya dhammamaññāya dhammānudhammapaṭipannā. Eko attahitāya paṭipanno no parahitāya. Eko attahitāya ca paṭipanno parahitāya ca. Yvāyaṃ puggalo attahitāya paṭipanno no parahitāya, evaṃ so tenaṅgena1 gārayho,

Yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca, evaṃ so tenaṅgena1 pāsaṃso.

Evaṃ kho bhikkhave, bhikkhuno dvayena puggalā viditā honti. Evaṃ kho bhikkhave bhikkhū puggalaparovaraññū hoti.

[PTS Page 117]

Imehi kho bhikkhave sattahi saddhammehi samannāgato bhikkhū āhuneyyo hoti pāhuneyyo hoti dakkhiṇeyyo hoti añjalikaraṇīyo hoti anuttaraṃ puññakkhettaṃ lokassāti.

7. 2. 2. 5

(Pāricchattaka suttaṃ)

(Sāvatthinidānaṃ)

16. Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro paṇḍupalāso hoti. Attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: "paṇḍupalāsodāni pāricchattako koviḷāro, na cirasseva dāni sannapalāso2 bhavissatī, ti.

Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sannapalāso hoti, attamanā bhikkhave devā tāvatiṃsā tasmiṃ samaye honti: sannapalāsodāni pāricchattako koviḷāro na cirassevadāni jālakajāto bhavissatī, ti.

1. Tena tena machasaṃ, 2 pannapalāso machasaṃ

[BJT Page 450]

Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro jālakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti jālakajātodāni pāricchattako koviḷāro, na cirassevadāni khārakajāto bhavissatīti.

Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro khārakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti khārakajātodāni pāricchattako koviḷāro na cirassevadāni kuḍumalakajāto1 bhavissatīti.

Yasmiṃ bhikkhave samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kuḍumalakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā tasmiṃ samaye honti kuḍumalakajātodāni pāricchattako koviḷāro, na cirassevadāni [PTS Page 118] kokāsakajāto bhavissatī, ti.

Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro kokāsakajāto hoti, attamanā bhikkhave, devā tāvatiṃsā honti

Kokāsakajātodāni pāricchattako koviḷāro na cirassevadāni sabbapāliphullo3 bhavissatīti.

Yasmiṃ bhikkhave, samaye devānaṃ tāvatiṃsānaṃ pāricchattako koviḷāro sabbapāliphullo hoti, attamanā bhikkhave, devā tāvatiṃsā pāricchattakassa koviḷārassa mūle dibbe cattāro māse pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivārenti. Sabbapāliphullassa bhikkhave, pāricchattakassa koviḷārassa samantā paññāsa yojanāni ābhāya phūṭaṃ hoti, anuvātaṃ yojanasataṃ gandho gacchati. Ayamanubhāvo pāricchattakassa koviḷārassa.

(1) Evameva kho bhikkhave, yasmiṃ samaye ariyasāvako agārasmā anagāriyaṃ pabbajjāya ceteti, paṇḍupalāso bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

(2) Yasmiṃ bhikkhave, samaye ariyasāvako kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito hoti, sannapalāso bhikkhave tasmiṃ samaye ariyasāvako hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

(3) Yasmiṃ bhikkhave, samaye ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃjhānaṃ upasampajja viharati, jālakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

(4) Yasmiṃ bhikkhave samaye ariyasāvako vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃjhānaṃ upasampajja viharati, khārakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tavatiṃsānaṃ pāricchattako koviḷāro.

1. Kuṭumalaka jāto machasaṃ 2. Korakajāto machasaṃ 3. Sabba phālithulelā machasaṃ

[BJT Page 452]

(5) Yasmiṃ bhikkhave, [PTS Page 119] samaye ariyasāvako pītiyā ca virāgāupekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhantī: upekkhako satimā sukhavihārīti, tatiyaṃjhānaṃ upasampajja viharati. Kuḍumalakajāto bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

(6) Yasmiṃ bhikkhave, samaye ariyasāvako sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati, kokāsakajāto bhikkhave ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

(7) Yasmiṃ bhikkhave, samaye ariyasāvako āsavānaṃ khayā ānāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, sabbapāliphullo bhikkhave, ariyasāvako tasmiṃ samaye hoti devānaṃva tāvatiṃsānaṃ pāricchattako koviḷāro.

Tasmiṃ bhikkhave, samaye bhummā devā saddamanussāventi "eso itthannāmo āyasmā itthinnāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamāvā agārasmā anagāriyaṃ pabbajito, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāventi

Eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti cātummahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhi vihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devāsaddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato

Saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī

Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāventi eso itthannāmo āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti

Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddamanussāventi, eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti

Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāventi eso itthannāmo āyasmā itthannāmassa āyasmato saddhivihāriko amukamhā gāmā vā nigamā vā agārasmā anagāriyaṃ pabbajito āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchitvā upasampajja viharatīti.

PTS Page 120]

Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo1 abbhuggacchati. Ayamanubhāvo khīṇāsavassa bhikkhunoti.

7. 2. 2. 6

(Sakkāragarukāra suttaṃ)

(Sāvatthinidānaṃ)

17. Atha kho āyasmato sāriputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: kinnu kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyā, ti.

1. Sādhukārasadedā aṭṭhakathā.

[BJT Page 454]

Atha kho āyasmato sāriputtassa etadahosi: "satthāraṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Dhammaṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya. Appamādaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyya. Paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya, kusalaṃ bhāveyyāti.

Atha kho āyasmato sāriputtassa etadahesi: "ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddha saṅkhatatarā ca. "Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho parisuddho parayodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ, evameva ayaṃ sūvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhattaro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā cāti.

Atha kho [PTS Page 121] āyasmā sāriputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

Idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "kinnu kho bhikkhū sakkatvā garukatvā upanissāya viharanto, akusalaṃ pajaheyya, kusalaṃ bhāveyyā"ti. Tassa mayhaṃ bhante etadahosi:

" Satthāraṃ kho bhikkhū sakkatvā garukatva upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho bhikkhū sakkatvā garukatvā unissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.

Tassa mayhaṃ bhante, etadahosi. "Ime kho me dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti parisuddhasaṅkhatatarā ca. "

Seyyathāpi nāma puriso suvaṇṇanikkhaṃ adhigaccheyya, parisuddhaṃ pariyodātaṃ, tassa evamassa: ayaṃ kho me suvaṇṇanikkho, parisuddho pariyodāto, yannūnāhaṃ imaṃ suvaṇṇanikkhaṃ gantvā kammārānaṃ dasseyyaṃ evamme ayaṃ suvaṇṇanikkho kammāragato parisuddho ceva bhavissati parisuddhasaṅkhatataro cāti, evamme ime dhammā parisuddhā pariyodātā, yannūnāhaṃ ime dhamme gantvā bhagavato āroceyyaṃ, evamme ime dhammā parisuddhā ceva bhavissanti [PTS Page 122] parisuddhasaṅkhatatarā cāti.

[BJT Page 456]

Sādhu sāriputta, satthāraṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, dhammaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, saṅghaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, sikkhaṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, samādhiṃ kho sāriputta bhikkhū sakkatvā garukatvā upanissā viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, appamādaṃ kho sāriputta, bhikkhu sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyya, paṭisanthāraṃ kho sāriputta, bhikkhū sakkatvā garukatvā upanissāya viharanto akusalaṃ pajaheyya kusalaṃ bhāveyyāti.

Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi:

So vata bhante, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari agāravo dhammepi so agāravo.

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjatī. Yo so bhante bhikkhū satthari agāravo dhamme agāravo saṅghepi so agāravo:

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅgho agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe, agāravo sikkhāyapi so agāravo.

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe āravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismimpi so agāravo.

So vata bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 458]

Yo so bhante, bhikkhū satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ [PTS Page 123] agāravo appamādepi so agāravo.

So vata bhante bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so vata bhante, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhammepi so sagāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati, yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo, saṅghepi so sagāravo.

So vata bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.

So vata bhante, [PTS Page 124] bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

[BJT Page 460]

Yo so bhante bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamādepi so sagāravo.

So vata bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so bhante, bhikkhū satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravoti.

Imassa kho ahaṃ bhante, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi. Sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta, imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi.

So vata sāriputta, bhikkhū satthari agāravo dhamme sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

Yo so sāriputta, bhikkhū satthari agāravo dhammepi so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari agāravo dhamme agāravo saṅghepi so agāravo.

So vata sāriputta, bhikkhū satthari agāravo. Dhamme agāravo saṅghe agāravo sikkhāya sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

So vata sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāyapi so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃpi so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde so agāravo.

So vata sāriputta bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo samādhismiṃ agāravo appamāde agāravo paṭisanthāre sagāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme agāravo saṅghe agāravo sikkhāya agāravo, samādhismiṃ agāravo appamāde agāravo paṭisanthārepi so agāravo.

So vata sāriputta, bhikkhū satthari sagāravo dhamme agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari sagāravo dhammepi so sagāravo.

[PTS Page 125]

So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe agāravo bhavissatīti netaṃ ṭhānaṃ vijjati so vata sāriputta bhikkhū satthari sagāravo dhamme sagāravo saṅghepi so sagāravo.

So vata sāriputta, bhikkhū satthari sagāravo. Dhamme sagāravo saṅghe sagāravo sikkhāya agāravo bhavissatīti netaṃ ṭhānaṃ vijjati.

So vata sāriputta, bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāyapi so sagāravo.

Saṅghe sagāravo sikkhāya sagāravo samādhismiṃ agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃpi so sagāravo.

So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde so sagāravo.

So vata sāriputta bhikkhu satthari sagāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo samādhismiṃ sagāravo appamāde sagāravo paṭisanthāre agāravo bhavissatīti netaṃ ṭhānaṃ vijjati. Yo so sāriputta, bhikkhu satthari agāravo dhamme sagāravo saṅghe sagāravo sikkhāya sagāravo, samādhismiṃ sagāravo appamāde sagāravo paṭisanthārepi so sagāravo.

Imassa kho sāriputta, saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.

[BJT Page 462]

7. 2. 2. 7

(Bhāvanānuyutta suttaṃ)

(Sāvatthinidānaṃ)

18. Bhāvanaṃ ananuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyā, ti. Atha khvassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. [PTS Page 126] kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "

Atha kho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathā hi bhikkhave kukkuṭiyā aṇḍāni na sammā adhisayitāni na sammā pariseditāni, na sammā paribhāvitāni, evameva kho bhikkhave bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khavassa neva anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: abhāvitattātissa vacanīyaṃ. Kissa abhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Bhāvanaṃ anuyuttassa bhikkhave, bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: aho vata me anupādāya āsavehi cittaṃ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti. "Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ

Padāletvā sotthinā abhinibbhijjituṃ. Taṃ kissa hetu: tathāhi bhikkhave kukkuṭiyā aṇḍāni sammā adhisayitāni sammā pariseditāni, sammā paribhāvitāni,

[BJT Page 464]

Evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya: [PTS Page 127] aho vata me anupādāya āsavehi cittaṃ vimucceyyāti. Atha khvassa anupādāya āsavehi cittaṃ vimuccati. Taṃ kissa hetu: bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā: catunnaṃ satipaṭṭhānānaṃ, catunnaṃ sammappadhānānaṃ, catunnaṃ iddhipādānaṃ, pañcannaṃ indriyānaṃ, pañcannaṃ balānaṃ, sattannaṃ bojjhaṅgānaṃ, ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, palagaṇḍassa1vā palagaṇḍantevāsikassa2 vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ. 3 No ca khvāssa evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja vāsijaṭassa khīṇaṃ, ettakaṃ hīyyo, ettakaṃ pareti. Atha khvāssa khīṇe khīṇantveva ñāṇaṃ hoti. Evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti: ettakaṃ vā me ajja āsavānaṃ khīṇaṃ, ettakaṃ vā bhiyyo, ettakaṃ vā pareti. Atha khavāssa khīṇe khīṇantveva ñāṇaṃ hoti.

Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya vātātapaparetāni bandhanāni tāni pāvussakena meghena ahippavaṭṭāni appakasireneva paṭippassambhanti putikāni bhavanti, evameva kho bhikkhave, bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saṃyojanāni paṭippassambhanti pūtikānī bhavantīti.

[PTS Page 128]

7. 2. 2. 8

(Aggikkhandhopama suttaṃ)

19. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddhiṃ. Addasā kho bhagavā addhānamaggapaṭipanno aññatarasmiṃ padese mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Disvāna maggā okkamma aññatarasmiṃ rukkhamūle paññattāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi: passatha no tumhe bhikkhave amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtantī. Evaṃ bhante.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyyavā upanipajjeyyavā yaṃ vā khattiyakaññaṃ vā brāhmaṇakaññaṃ vā, gahapati kaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti. Etadeva bhante, caraṃ yaṃ khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Dukkhaṃ hetaṃ bhante, yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vāti.

1. Phalagaṇḍassa machasaṃ. Sīmu. 2. Phalagaṇḍintevavāsikassa machasaṃ sīmu. 3. Dissanteva vāsijaṭe dissanti aṅgulipadāni sīmu.

[BJT Page 466]

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa anto pūtissa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ [PTS Page 129] vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussilo pāpadhammo asucisaṅkassarasamācāro paṭicchanna kammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiññassa antopūti avassuko kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutaluṇahatthapādiṃ āliṅgitvā upanisīdati vā upanipajjati vā taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya, sā chaviṃ jindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahā sālānaṃ vā gahapati mahāsālānaṃ vā abhivādanaṃ sādiyeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso daḷhāya vālarajjuyā, uho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ, dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho chaṅghā veṭhetvā ghaṃseyya, sā chaviṃ chindeyya, chaviṃ chetvā cammaṃ chindeyya, cammaṃ chetvā maṃsaṃ chindeyya, maṃsaṃ chetvā nahāruṃ chindeyya, nahāruṃ chetvā aṭṭhiṃ chindeyya, aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. [PTS Page 130] yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā

Abhivādanaṃ sādiyati. Taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 468]

Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyāti. Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya. Taṃ kissa hetu, tatonidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño

Abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālanaṃ vā añjalikammaṃ sādiyati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya, kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nū kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena [PTS Page 131] sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyya, dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sajotibhūtena kāyaṃ sampaliveṭheyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sajotibhūtena kāyaṃ sampaliveṭheyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yaṃ ca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūtī avassuto kasambujāto yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyya cīvaraṃ paribhuñjati. Taṃ hi tassa bhikkhave, dīgharattaṃ ahitāya hoti dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 470]

Taṃ kiṃ maññatha bhikkhave, katamannu kho varaṃ: yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi [PTS Page 132] daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyya, yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapatimahāsalānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahā sālānaṃ vā brāhmaṇa mahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mukhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya, mukhampi daheyya, jivhampi daheyya kaṇṭhampi1 daheyya, urampi daheyya, antampi antaguṇampi ādāya adhobhāgā nikkhameyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammato asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujātassa yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sajotibhūtena mukhaṃ vivaritvā tattaṃ lobhagulaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ mūkhe pakkhipeyya, taṃ tassa oṭṭhampi daheyya mukhampi daheyya, jivhampi daheyya, kaṇṭhampi1 daheyya, urampi daheyya antampi antaguṇaṃ ādāya adhobhāgā nikkhameyya. Taṃ kissa hetu: tato nidānaṃ hi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave, dussīlo pāpadhammassato asucisaṃkassamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamannukho varaṃ yaṃ balavā puriso sīse vā gahetvā khandhe vā [PTS Page 133] gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ ahinisīdāpeyya vā ahinipajjāpeyya vā, yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattīyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā ahinipajjeyya vā.

1. Kaṇṇampi machasaṃ.

[BJT Page 472]

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brāhmacārī paṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahā sālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso sīsevā gahetvā khandhe vā gahetvā tattaṃ ayo mañcaṃ vā ayo pīṭhaṃ vā ādittaṃ sampajjalitaṃ sajotibhūtaṃ abhinisīdāpeyya vā abhinipajjeyya vā taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yañca kho so bhikkhave dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto khattīya mahāsālānaṃ vā brāhmaṇamahāsālānaṃ va gahapatimahāsālānaṃvā saddhādeyyaṃ mañcapīṭhaṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

Taṃ kiṃ maññatha bhikkhave, katamaṃ nu kho varaṃ yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya. Yaṃ vā khattiyamahā sālānaṃ [PTS Page 134] vā brāhmaṇamahāsālānaṃ vā, gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyyāti. Etadeva bhante, varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya. Dukkhaṃ hetaṃ bhante, yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya, sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti.

Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave, yathā etadeva tassavaraṃ dussīlassa pāpadhammassa asucisaṃkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacārīpaṭiññassa antopūtissa avassutassa kasambujātassa yaṃ balavā puriso uddhapādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajotibhūtāya, so tattha pheṇuddehakaṃ paccamāno sakimpi tiriyaṃ gaccheyya sakimpi adho gaccheyya, sakimpi tiriyaṃ gaccheyyāti taṃ kissa hetu: tato nidānaṃ hi so bhikkhave, maraṇaṃ vā nigaccheyya, maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yañca kho so bhikkhave, dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brāhmacārī paṭiñño antopūti avassuto kasambujāto

Khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapati mahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhūñjati, taṃ hi tassa bhikkhave, hoti dīgharattaṃ ahitāya dukkhāya. Kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.

[BJT Page 474]

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: yesañca mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ tesaṃ te kārā mahapphalā bhavissanti, mahānisaṃsā. Amhākaṃ cevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave, sikkhitabbaṃ. Attatthaṃ vā bhikkhave, sampassamānena alameva appamādena sampādetuṃ, paratthaṃ vā bhikkhave sampassamānena [PTS Page 135] alameva appamādena sampādetuṃ. Ubhayatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetunti.

Idamavoca bhagavā. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji. Saṭṭhi mattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattīṃsu dukkaraṃ bhagavā, sudukkaraṃ bhagavāti. Saṭṭimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.

7. 2. 2. 9

(Sunettasuttaṃ)

(Sāvatthinidānaṃ)

20. Bhūtapubbaṃ bhikkhave, sunetto nāma satthā ahosi tittha karo kāmesu vītarāgo. Sunettassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Sunetto nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 sunettassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave sunettassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Bhūtapubbaṃ bhikkhave, mūgapakkho nāma satthā ahosi tittha karo kāmesu vītarāgo. Mūgapakkhassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Mūgapakkho nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 mūgapakkhassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave mūgapakkhassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Bhūtapubbaṃ bhikkhave, aranemi nāma satthā ahosi tittha karo kāmesu

Vītarāgo. Aranemissa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Aranemi nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 aranemissa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave aranemissa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Bhūtapubbaṃ bhikkhave, kuddālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Kuddālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Kuddālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 kuddālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave kuddālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Bhūtapubbaṃ bhikkhave, hatthipālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Hatthipālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Hatthipālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 hatthipālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave hatthipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Bhūtapubbaṃ bhikkhave, jotipālo nāma satthā ahosi tittha karo kāmesu vītarāgo. Jotipālassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Jotipālo nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 jotipālassa satthuno brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave jotipālassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Bhūtapubbaṃ bhikkhave, arako nāma satthā ahosi tittha karo kāmesu

Vītarāgo. Arakassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako nāma satthā sāvakānaṃ brahmalokasahavyatāya1 dhammaṃ desesi. Ye kho bhikkhave2 arakassa satthuno [PTS Page 136] brahmalokasahavyatāya1 dhammaṃ desentassa cittāni nappasādesuṃ3, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu. Ye kho pana bhikkhave arakassa satthuno brahmalokasahavyatāya dhammaṃ desentassa cittāni pasādesuṃ, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.

Taṃ kiṃ maññatha bhikkhave, yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyyāti.

Evaṃ bhante.

1. Brahmaloka sahabyatāya machasaṃ. 2. Ye kho pana bhikkhave machasaṃ,

3. Na pasādesuṃ sīmu.

[BJT Page 476]

Yo kho bhikkhave, ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya, bahuṃ so apuññaṃ pasaveyya yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati, ayaṃ tato bahutaraṃ apuññaṃ pasavati. Taṃ kissahetu: nāhaṃ bhikkhave, itobahiddhā evarūpiṃ khantiṃ vadāmi, yathā amhaṃ sabrahmacārisu. 1.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ: natveva amhaṃ sabrahmacārīsu2 cittāni paduṭṭhāni bhavissantīti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

7. 2. 2. 10 (Arakasuttaṃ)

(Sāvatthinidānaṃ)

21. Bhūtapubbaṃ bhikkhave, arako nāma satthā ahosi, titthakaro kāmesu vītarāgo: arakassa kho pana bhikkhave, satthuno anekāni sāvakasatāni ahesuṃ. Arako satthā sāvakānaṃ evaṃ dhammaṃ deseti: appakaṃ brāhmaṇā, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāya3 boddhabbaṃ4 [PTS Page 137] kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.

Seyyathāpi brāhmaṇā, tiṇagge ussāvabindu suriye uggacchante khippameva paṭivigacchati na ciraṭṭhitikaṃ hoti, evameva kho brāhmaṇā, ussāvabinadupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.

Seyyathāpi brāhmaṇā, thullaphusitake deve vassante udakabubbūḷaṃ khippameva paṭivigacchati na ciraṭṭhitikaṃ hoti, evameva kho brāhmaṇā, udakabubbūḷupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. 4 Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.

Seyyathāpi brāhmaṇā, udake daṇḍarāji khīppaṃ yeva paṭivigacchati, na ciraṭṭhitikā hoti, evameva kho brāhmaṇā, udake daṇḍa rājūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya boddhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ.: Natthi jātassa amaraṇaṃ.

Seyyathāpi brāhmaṇā, nadī pabbateyyā dūraṅgamā sīghasotā hārahārīnī natthi so khaṇo vā layo vā muhutto vā yaṃ sātharati, atha kho sā gacchateva vattateva sandateva, evameva kho brāhmaṇā, nadīpabbateyyupamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.

1. Yathā maṃ sabrahmarīsuṃ machasaṃ. 2. Nano sabrahmarisu machasaṃ 3. Mantāyaṃ machasaṃ 4. Bodhabbaṃ sīmu.

[BJT Page 478]

Seyyathāpi brāhmaṇā, balavā puriso jivhagge kheḷapiṇḍaṃ saññuhitvā appakasireneva vameyya, evameva kho brāhmaṇā khelapiṇḍūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. 4 Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ

Seyyathāpi brāhmaṇā, divasasaṃtatte [PTS Page 138] ayokaṭāhe maṃsapesī pakkhittā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti, evameva kho brāhmaṇā, maṃsapesūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ, mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇaṃ.

Seyyathāpi brāhmaṇā, gāvī vajjhā āghātanaṃ nīyamānā yaññadeva pādaṃ uddharati santikeva hoti vadhassa santikeva maraṇassa, evameva kho brāhmaṇa, gāvī vajjhūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya boddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇanti.

Tena kho pana bhikkhave samayena manussānaṃ saṭṭhivassasahassāni āyuppamāṇaṃ ahosi. Pañcavassasatikā kumārikā alampateyyā ahosi. Tena kho pana bhikkhave, samayena manussānaṃ chaḷeva ābādhā ahesuṃ: sītaṃ, uṇhaṃ, jigacchā, pipāsā, uccāro, passāvo. So hi nāma bhikkhave, arako satthā evaṃ dīghāyukesu manussesu evaṃ ciraṭṭitikesu evaṃ appābādhesu sāvakānaṃ evaṃ dhammaṃ desessati:

"Appakaṃ brāhmaṇā, jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya khoddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇa"nti.

Etarahi kho taṃ bhikkhave, sammā vadamāno vadeyya appakaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahūpāyāsaṃ mantāya khoddhabbaṃ. Kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ. Natthi jātassa amaraṇanti. Etarahi kho bhikkhave, yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhīyyo vā.

Vassasataṃ kho pana bhikkhave, jīvanto tīṇīyeva utusatāni jīvati: utusataṃ hemantānaṃ, utusataṃ gimhānaṃ, utusataṃ vassānaṃ. Tīṇi kho pana bhikkhave, utusatāni jīvanto dvādasayeva māsasatāni jīvati: cattāri māsasatāni [PTS Page 139] hemantānaṃ, cattāri māsasatāni gimhānaṃ, cattāri māsasatāni vassānaṃ. Dvādasaṃ kho, pana bhikkhave, māsasatāni jīvanto catuvīsatiṃ eva addhamāsasatāni jīvati: aṭṭhaddha māsasatāni hemantānaṃ aṭṭhaddhamāsasatāni gimhānaṃ, aṭṭhaddhamāsasatāni vassānaṃ.

1. Yaṃ sā avattatimachasaṃ maratisyā.

[BJT Page 480]

Catuvisatiṃ kho pana bhikkhave, aṭṭhaddhamāsasatāni jīvanto chattiṃsaṃyeva ratti sahassāni jīvati: dvādasa rattisahassāni hemantānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni gimhānaṃ, dvādasarattisahassāni vassānaṃ. Chattiṃsaṃ kho pana bhikkhave, ratti sahassāni jīvanto dvesattatiṃ eva bhattasahassāni bhuñjati: catuvīsati bhattasahassāni hemantānaṃ, catuvīsati bhattasahassāni gimhānaṃ, catuvīsati bhattasahassāni vassānaṃ saddhiṃ mātuthaññāya, saddhiṃ bhattantarāya. 1 Tatirame bhattantarāyā: kupitopi2 bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñajati, vyādhitopi bhattaṃ na bhūñjati, uposathikopi bhattaṃ na bhūñjati, alābhakenapi bhattaṃ na bhuñjati.

Iti kho bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhātaṃ, āyuppamāṇampi saṅkhātaṃ, utupi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā.

Yaṃ bhikkhave satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni bhikkhave, rukkhamūlāni, etāni suññāgārāni. Jhāyatha bhikkhave, māpamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanīti.

[PTS Page 140]

Mahāvaggo dutiyo.

Tassuddānaṃ:

Hirīsuriya3 nāgaraṃ upamā dhammaññupāricchattakaṃ
Sakkacchaṃ bhāvanaṃ aggi sunettaarakena te dasāti.

1. Bhattantarāyena machasaṃ. 2. Kapimiddhopi machasaṃ 3. Hirisūriyaṃ upamā dhammaññupārichattakaṃ sakkaccaṃ bhāvanāaggi sutettaarakenacāti machasaṃ