[BJT Page 494]

Suttantapiṭake
Aṅguttaranikāyo
2. Catuttho bhāgo
Sattakanipāto
2. Dutiyo paṇṇāsako
5 Āhuneyyavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

7. 2. 5. 1

( Cakkhu aniccānupassī suttaṃ)

(Sāvatthinidānaṃ)

1 Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

Idha bhikkhave, ekacco puggalo cakkhūsmiṃ aniccānupassī viharati, aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā [PTS Page 146] sacchikatvā upasampajja viharati. Ayaṃ kho bhikkhave, paṭhamo puggalo āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Punacaparaṃ bhikkhave ekacco puggalo cakkhusmiṃ aniccānupassī viharati, aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. Tassa apubbaṃ acarimaṃ āsavapariyādānañca hoti jīvitapariyādānañca. Ayaṃ bhikkhave, dutiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. Ayaṃ bhikkhave, tatiyo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Ayaṃ bhikkhave, catuttho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṃkhāraparinibbāyī hoti. Ayaṃ bhikkhave, pañcamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṃkhāra parinibbāyī hoti. Ayaṃ bhikkhave, chaṭṭho puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Punacaparaṃ bhikkhave, idhekacco puggalo cakkhusmiṃ aniccānupassī viharati aniccasaññī aniccapaṭisaṃvedī satataṃ samitaṃ abbokkiṇṇaṃ cetasā adhimuccamāno paññāya pariyogāhamāno. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Ayaṃ bhikkhave, sattamo puggalo āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

Ime kho bhikkhave, satta puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.

7. 2. 5. 2

(Cakkhudukkhānupassī suttādinī)

(Sāvatthidānāni)

2. Sattime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame satta:

Idha bhikkhave, ekacco puggalo cakkhūsmiṃ dukkhānupassī viharati, pe

[BJT Page 496]

3. Pe cakkhusmiṃ anattānupassī viharati pe

4. Pe cakkhusmiṃ khayānupassī viharati pe

5. Pe cakkhusmiṃ vayānupassī viharati pe

6. Pe cakkhusmiṃ virāgānupassī viharati pe

7. Pe cakkhusmiṃ nirodhānupassī viharati pe

8. Pe cakkhusmiṃ paṭinissaggānupassī viharati pe

7. 2. 5. 9 - 520.

( Sotaaniccānupassī suttādīni )

(Sāvatthi nidānaṃ)

9 96. Sotasmi pe ghānasmi pe jivhāya pe kāyasmiṃ pe manasmiṃ pe rūpesu pe saddesu pe gandhesu pe rasesu pe [PTS Page 147]

Phoṭṭhabbesu pe dhammesu pe

97 144. Cakkhuviññāṇe pe sotaviññāṇe pe ghānaviññāṇe pe jivhāviññāṇe pe kāyaviññāṇe pe manoviññāṇe pe

145 192. Cakkhusamphasse pe sotasamphasse pe ghānasamphasse pe jivhāsamphasse pe kāyasamphasse pe manosamphasse pe

193 240. Cakkhusamphassajāya vedanāya pe sotasamphassajāya vedanāya pe ghānasamphassajāya vedanāya pe jivhāsamphassajāya vedanāya pe kāyasamphassajāya vedanāya pe manosamphassajāya vedanāya pe

241 288. Rūpasaññāya pe saddasaññāya pe gandhasaññāya pe rasasaññāya pe phoṭṭhabbasaññāya pe dhammasaññāya pe

289 336. Rūpasañcetanāya pe saddasañcetanāya pe gandhasañcetanāya pe rasasañcetanāya pe phoṭṭhabbasañcetanāya pe dhammasañcetanāya pe

337 384. Rūpataṇhāya pe saddataṇhāya pe gandhataṇhāya pe rasataṇhāya pe phoṭṭhabbataṇhāya pe dhammataṇhāya pe

385 432. Rūpavitakke pe saddavitakke pe gandhavitakke pe rasavitakke pe phoṭṭhabbavitakke pe dhammavitakke pe

433 480. Rūpavicāre pe saddavicāre pe gandhavicāre pe rasavicāre pe phoṭṭhabbavicāre pe dhammavicāre pe

[BJT Page 498]

481 520. Rūpakkhandhe pe vedanākkhandhe pe saññākkhandhe pe saṅkhārakkhandhe pe viññāṇakkhandhe aniccānupassī viharati. Pe dukkhānapassī viharati pe anattānupassī viharati pe khayānupassī viharati pe vayānupassī viharati pe virāgānupassī viharati pe nirodhānupassī viharati pe paṭinissaggānupassī viharati.

Āhuneyyavaggo *

* Yathā ’ cakkhusmiṃ aniccānupassī viharati ’ iccādivasena ’ cakkhuṃ ’ nissāya aṭṭhasuttāni honti. Tatheva sotādī catusaṭṭhipadesu ekekaṃ nissāya pi anicca dukkha anatta khaya vaya virāga nirodha paṭinissagga anupassanā vasena aṭṭhaṭṭhasuttāni labbhanti. Tasmā imasmiṃ vagge vīsatyadhika pañcasatasuttāni honti.

[PTS Page 148]

[BJT Page 500]

Rāgādipeyyālasuttāni

1 510.

(Rāgādipeyyāla suttāni )

(Sāvatthinidānaṃ)

1. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta:

Satisambojjhaṅgo upekkhāsambojjhaṅgo.

Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.

2. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta:

Aniccasaññā, anattasaññā, asubhasaññā, ādīnavasaññā, pahānasaññā, virāgasaññā, nirodhasaññā,

Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.

3. Rāgassa bhikkhave abhiññāya sattadhammā bhāvetabbā. Katame satta :

Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā,

Rāgassa bhikkhave abhiññāya ime sattadhammā bhāvetabbā.

4 30. Rāgassa bhikkhave, pariññāya sattadhammā bhāvetabbā pe ( rāgassa bhikkhakave ) parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ’ ti.

31 60. Dosassa bhikkhave abhiññāya sattadhammā bhāvetabbā pe dosassa bhikkhave pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ’ ti.

61 90. Mohassa bhikkhave abhiññāya sattadhammā bhāvetabbā pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ’ ti.

91 120. Kodhassa bhikkhave abhiññāya pe

121 250. Upanāhassa bhikkhave abhiññāya pe

[BJT Page 500]

151 180. Makkhassa bhikkhave abhiññāya pe

181 210. Palāsassa bhikkhave abhiññāya pe

211 240. Issāya bhikkhave abhiññāya pe

241 270. Macchariyassa bhikkhave abhiññāya pe

271 300. Māyāya bhikkhave abhiññāya pe

301 330. Sāṭheyyassa bhikkhave abhiññāya pe

331 360. Thambhassa bhikkhave abhiññāya pe 361 390. Sārambhassa bhikkhave abhiññāya pe

391 420. Mānassa bhikkhave abhiññāya pe

421 450. Atimānassa bhikkhave abhiññāya pe

451 480. Madassa bhikkhave abhiññāya pe

481 510. Pamādassa bhikkhave abhiññāya pe pariññāya pe parikkhayāya pe pahānāya pe khayāya pe vayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime sattadhammā bhāvetabbā ’ ti.

Rāgādipeyyālaṃ niṭṭhitaṃ*

[PTS Page 149]

Sattaka nipāte samatto

* Rāgapadato paṭṭhāya pamādapadapariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasapadehi yojetvā sattadhammā bhāvetabbā ’ ti niddiṭṭhehi tīhi sattabojjhaṅga satta aniccasaññādi satta asubhasaññādī suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhikapañcasatāsi honti.