[PTS Vol A - 4]
[BJT Vol A - 5]
[PTS Page 150]
[BJT Page 002]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Paṭhamo paṇṇāsako
1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 1. 1

Mettānisaṃsa suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya 1 vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya aṭṭhānisaṃsā pāṭikaṅkhā. Katame aṭṭha:

Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, uttariṃ appaṭivijjhanto brahmalokūpago hoti.

Mettāya bhikkhave cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya 1 vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime aṭṭhānisaṃsā pāṭikaṅkhāti.

1. Yānikathāyamachasaṃ.

[BJT Page 4]

1. Yo ca mettaṃ bhāvayati, appamāṇaṃ patissato1
Tanū2 saṃyojanā honti, passato upadhikkhayaṃ.

2. Ekampi [PTS Page 151] ce pāṇamaduṭṭhacitto, mettāyati kusalī tena hoti,
Sabbeva3 pāṇe manasānukampī, pahūtamariyo pakaroti puññaṃ.

3. Ye sattasaṇḍaṃ paṭhaviṃ jinitvā4, rājīsayo5 yajamānānupariyagā6,
Sassamedhaṃ7 purisamedhaṃ, sammāpāsaṃ vācapeyyaṃ8 niraggaḷaṃ.

4. Mettassa cittassa subhāvitassa,
Kalampi te nānubhavanti soḷasiṃ,
Candappabhā tāragaṇāca sabbe,
Yathā na agghanti kalampi soḷasiṃ.

5. Yo na hanti na ghāteti, na jināti na jāpaye,
Mettaṃ so sabbabhūtānaṃ, veraṃ tassa na kenacīti.

8. 1. 1. 2

Ādibrahmacariyapaññā suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya, paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. Katame aṭṭha.

1. Idha bhikkhave, bhikkhu satthāraṃ upanissāya viharati, aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca, ayaṃ bhikkhave, paṭhamo hetu paṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

1. Paṭissatomachasaṃ.

2. Tanusīmu.

3. Sabbe camachasaṃ.

4. Vijetvāmachasaṃ.

5. Rājisayomachasaṃ.

6. Yajamānā anupariyagāmachasaṃ.

7. Assamedhaṃsīmu.

8. Vājapeyyaṃsyā, sīmu.

[BJT Page 06]

Aṭṭhakanipāto

2. So [PTS Page 152] taṃ satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti. Pemañca gāravo ca, te kālena kālaṃ upasaṅkamitvā paripucchati, paripañhati. Idaṃ bhante kathaṃ? Imassa kvatthoti2? Tassa te āyasmanto avivaṭaṃ ceva vivaranti. Anuttānīkataṃ ca uttānīkaronti. Anekavihitesu3 kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Ayaṃ bhikkhave, dutiyo hetu dutiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

3. So taṃ dhammaṃ sutvā dvayena vūpakāsena sampādeti, kāyavūpakāsena ca cittavūpakāsena ca. Ayaṃ bhikkhave, tatiyo hetu tatiyo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

4. Sīlavā ca hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Ayaṃ bhikkhave, catuttho hetu catuttho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

5. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti. Dhatā4 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ayaṃ bhikkhave, pañcamo hetu pañcamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

6. Āraddhaviriyo [PTS Page 153] viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Ayaṃ bhikkhave, chaṭṭho hetu chaṭṭho paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

1. Viharantomachasaṃ.

2. Ko atthotimachasaṃ.

3. Anekavihitesu camachasaṃ.

4. Dhātāmachasaṃ

[BJT Page 8]

Aṭṭhakanipāto

7. Saṃghagato kho pana anānākathiko hoti, atiracchānakathiko hoti, sāmaṃ vā dhammaṃ bhāsati, paraṃ vā ajjhesati, ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Ayaṃ bhikkhave, sattamo hetu sattamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

8. Pañcasu kho pana upādānakkhandhesu udayabbayānupassī viharati "iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo1, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo1, iti saññā iti saññāya samudayo, iti saññāya atthagamo, iti saṅkhārā, iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, viññāṇassa atthagamo’ti. Ayaṃ bhikkhave, aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati.

Tamenaṃ sabrahmacārī evaṃ sambhāvayanti2: "ayaṃ kho āyasmā satthāraṃ upanissāya viharati, aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca gāravo ca. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

Taṃ kho panāyamāyasmā satthāraṃ upanissāya viharanto aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatthassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañca [PTS Page 154] gāravo ca, te3 kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ? Imassa kvatthoti4?"

Tassa te āyasmanto avivaṭaṃ ceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti addhā ayamāyasmā jānaṃ jānāti passaṃ passatīti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

1. Atthaṅgamo machasaṃ

2. Sambhāventi machasaṃ

3. So sīmu.

4. Ko atthe machasaṃ

[BJT Page 10]

8. 1. 1. 2

"Taṃ kho panāyamāyasmā dhammaṃ sutvā dvayena vūpakāsena sampādeti kāyavūpakāsena ca cittavūpakāsena ca: addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

"Sīlavā kho pana ayamāyasmā pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

"Bahussuto kho pana ayamāyasmā sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathā rūpassa dhammā bahussutā honti. Dhatā1 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, addhā ayamāyasmā jānaṃ jānāti, passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

"Āraddhaviriyo kho pana ayamāyasmā viharati. Akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

"Saṃghagato [PTS Page 155] kho pana ayamāyasmā anānākathiko hoti atiracchānakathiko, sāmaṃ vā dhammaṃ bhāsati, paraṃ vā ajjhesati, ariyaṃ vā tuṇhībhāvaṃ nātimaññati. Addhā ayamāyasmā jānaṃ jānāti passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattati.

1. Dhātāmachasaṃ

[BJT Page 12]

(8. 1. 1. 3)

"Pañcasu kho pana ayamāyasmā upādānakkhandhesu udayabbayānupassī viharati; iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā, iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo, iti saññāya atthagamo, iti saṃkhārā, iti saṃkhārānaṃ samudayo, iti saṃkhārānaṃ atthagamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, addhā ayamāyasmā jānaṃ jānāti, passaṃ passatī"ti. Ayampi dhammo piyattāya garuttāya bhāvanāya sāmaññāya ekībhāvāya saṃvattatīti.

Ime kho bhikkhave, aṭṭha hetu aṭṭha paccayā ādibrahmacariyikāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantīti.

8. 1. 1. 3

Paṭhamapiya suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti, amanāpo ca agaru ca abhāvanīyo ca. Katamehi aṭṭhahi:

Idha [PTS Page 156] bhikkhave, bhikkhu appiyapasaṃsī ca hoti. Piyagarahī ca lābhakāmo ca sakkārakāmo ca ahiriko ca anottappī ca pāpiccho ca micchādiṭṭhī ca. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi:

Idha bhikkhave bhikkhu na appiyapasaṃsī ca hoti na piyagarahī ca na lābhakāmo ca na sakkārakāmo ca, hirimā ca hoti ottappī ca appiccho ca sammādiṭṭhī ca. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti, manāpo ca garu ca bhāvanīyo cāti.

[BJT Page 14]

8. 1. 1. 4

Dutiyapiya suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahmacārinaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca katamehi aṭṭhahi:

Idha bhikkhave, bhikkhu lābhakāmo ca hoti. Sakkārakāmo ca anavaññattikāmo ca akālaññū ca amattaññū ca asuci ca bahubhāṇī ca akkosakaparibhāsako ca sabrahmacārīnaṃ.

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.

Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca. Katamehi aṭṭhahi:

Idha bhikkhave bhikkhu na lābhakāmo ca hoti. Na sakkārakāmo ca na anavaññattikāmo ca kālaññū ca mattaññū ca suci ca na bahubhāṇī ca na akkosakaparibhāsako ca sabrahmacārīnaṃ.

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahmacārinaṃ piyo ca hoti. Manāpo ca garu ca bhāvanīyo cāti.

8. 1. 1. 5

Paṭhamalokadhamma suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, loka dhammā lokaṃ anuparivattanti, loko ca aṭṭhalokadhamme anuparivattati. Katame aṭṭha:

Lābho [PTS Page 157] ca alābho ca ayaso ca yaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca, ime kho bhikkhave aṭṭhalokadhammā lokaṃ anuparivattanti, loko ca ime aṭṭhalokadhamme anuparivattatīti.

[BJT Page 16]

Aṭṭhakanipāto

(8. 1. 1. 6)

1. Lābho alābho *ayaso yaso ca
Nindā pasaṃsā ca sukhaṃ ca dukkhaṃ,
Ete aniccā manujesu dhammā
Asassatā viparīnāmadhammā

2. Ete ca ñatvā satimā sumedho
Avekkhatī viparināmadhamme,
Iṭṭhassa dhammā na mathenti cittaṃ
Aniṭṭhato no paṭighātameti.

3. Tassānurodhā athavā virodhā
Vidhūpitā atthagatā na santi,
Padañca ñatvā virajaṃ asokaṃ
Sammappajānāti bhavassa pāragūti.

8. 1. 1. 6

Dutiyalokadhamma suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, lokadhammā lokaṃ anuparivattanti, loko ca aṭṭha lokadhamme anuparivattati. Katame aṭṭha:

Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhaṃ ca dukkhaṃ ca, ime kho bhikkhave, aṭṭhalokadhammā lokaṃ anuparivattanti. Loko ca ime aṭṭhalokadhamme anuparivattati.

Assutavato bhikkhave, puthujjanassa uppajjati lābhopi alābhopi yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi.

Sutavatopi kho bhikkhave, ariyasāvakassa uppajjati lābhopi alābhopi, yasopi ayasopi nindāpi pasaṃsāpi sukhampi dukkhampi.

Tatra bhikkhave, ko viseso [PTS Page 158] ko adhippayāso1 kiṃ nānākaraṇaṃ2 sutavato ariyasāvakassa assutavatā puthujjanenāti:

Bhagavammūlakā no bhante dhammā, bhagavantettikā, bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

1. Adhippāyo [PTS] sīmu. Machasaṃ

Adhippāyasosyā.

2. Nānā kāraṇaṃsīmu.

*Yasāyasocamachasaṃ

[BJT Page 18]

Aṭṭhakanipāto

Tena hi bhikkhave, suṇātha sādhukaṃ manasi karotha, bhāsissāmīti.

Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

3 Assutavato bhikkhave, puthujjanassa uppajjati lābho, so na iti paṭisañcikkhati: uppanno kho me ayaṃ lābho, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati alābho, so na iti paṭisañcikkhati: uppanno kho me ayaṃ alābho, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati yaso, so na iti paṭisañcikkhati: uppanno kho me ayaṃ yaso, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati ayaso, so na iti paṭisañcikkhati: uppanno kho me ayaṃ ayaso, so ca kho anicco dukkho viparināmadhammoti, yathābhūtaṃ nappajānāti. Uppajjati nindā so na iti paṭisañcikkhati: uppannā kho me ayaṃ nindā, sā ca kho aniccā dukkhā viparināmadhammāti, yathābhūtaṃ nappajānāti. Uppajjati pasaṃsā so na itipaṭisañcikkhati: uppannā kho me ayaṃ pasaṃsā, sā ca kho aniccā dukkhā viparināmadhammāti, yathābhūtaṃ nappajānāti. Uppajjati sukhaṃ, so na iti paṭisañcikkhati: uppannaṃ kho me idaṃ sukhaṃ, taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti, yathābhūtaṃ nappajānāti. Uppajjati dukkhaṃ, so na itipaṭisañcikkhati uppannaṃ kho me idaṃ dukkhaṃ, taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti. Yathābhūtaṃ nappajānāti.

Tassa lābhopi cittaṃ pariyādāya tiṭṭhati, alobho pi cittaṃ pariyādāya tiṭṭhati, yasopi cittaṃ pariyādāya tiṭṭhati, ayasopi cittaṃ pariyādāya tiṭṭhati, nindā pi cittaṃ pariyādāya tiṭṭhati, pasaṃsāpi cittaṃ pariyādāya tiṭṭhati. Sukhampi cittaṃ pariyādāya tiṭṭhati, dukkhampi cittaṃ pariyādāya tiṭṭhati. So uppantaṃ lābhaṃ anurujjhati alābhe paṭivirujjhati. Uppantaṃ yasaṃ anurujjhati ayase paṭivirujjhati uppannaṃ pasaṃsaṃ anurujjhati nindāya paṭivirujjhati. Uppannaṃ sukhaṃ anurujjhati. Dukkhe paṭivirujjhati so evaṃ anurodhavirodhasamāpanno na parimuccati, jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, na parimuccati dukkhasmāti vadāmi.

4. Sutavato ca kho bhikkhave, ariyasāvakassa uppajjati lābho. So iti paṭisañcikkhati; uppanto kho me ayaṃ lābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati alābho. So iti paṭisañcikkhati uppanto kho me ayaṃ alābho so ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati yaso. [PTS Page 159] so iti paṭisañcikkhati uppanto kho me ayaṃ yaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati ayaso. So iti paṭisañcikkhati uppanno kho me ayaṃ ayaso. So ca kho anicco dukkho viparināmadhammoti yathābhūtaṃ pajānāti. Uppajjati nindā. So iti paṭisañcikkhati uppantā kho me ayaṃ nindā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati pasaṃsā. So iti paṭisañcikkhati uppantā kho me ayaṃ pasaṃsā. Sā ca kho aniccā dukkhā viparināmadhammāti yathābhūtaṃ pajānāti. Uppajjati sukhaṃ. So iti paṭisañcikkhati uppantaṃ kho me idaṃ sukhaṃ. Taṃ ca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Uppajjati dukkhaṃ. So iti paṭisañcikkhati:

[BJT Page 20]

Uppannaṃ kho me idaṃ dukkhaṃ. Tañca kho aniccaṃ dukkhaṃ viparināmadhammanti yathābhūtaṃ pajānāti. Tassa lābho’pi cittaṃ na pariyādāya tiṭṭhati, alobho’pi cittaṃ na pariyādāya tiṭṭhati, yaso’pi cittaṃ na pariyādāya tiṭṭhati, ayaso’pi cittaṃ na pariyādāya tiṭṭhati, nindā’pi cittaṃ na pariyādāya tiṭṭhati, pasaṃsā’pi cittaṃ na pariyādāya tiṭṭhati, sukhampi cittaṃ na pariyādāya tiṭṭhati, dukkhampi cittaṃ na pariyādāya tiṭṭhati. So uppannaṃ lābhaṃ nānurujjhati, alābhe nappaṭivirujjhati. Uppannaṃ yasaṃ nānurujjhati, ayase nappaṭivirujjhati. Uppannaṃ pasaṃsaṃ nānurujjhati, nindāya nappaṭivirujjhati. Uppannaṃ sukhaṃ nānurujjhati, dukkhe nappaṭivirujjhati. So evaṃ anurodhavirodhavippahīno parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi.

Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso1 idaṃ nānākaraṇaṃ2 sutavato ariyasāvakassa assutavatā puthujjanenāti.

1. Lābho alābho ayaso yaso ca
Nindā pasaṃsā ca sukhañca3 dukkhaṃ,
Ete aniccā manujesu dhammā
Asassatā viparīnāmadhammā.

2. Ete ca ñatvā satimā sumedho
Avekkhati viparīnāmadhamme
Iṭṭhassa dhammā na mathenti cittaṃ
Aniṭṭhato no paṭighātameti.

3. Tassānurodhā [PTS Page 160] athavā virodhā
Vidhūpitā atthagatā na santi,
Padañca ñatvā virajaṃ asokaṃ
Sammappajānāti bhavassapāragūti.

8. 1. 1. 7

Devadattavipatti suttaṃ

Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:

1. Adhippāyaso syā.

2. Nānākāraṇaṃ sīmu.

3. Sukhaṃ dukkhaṃca machasaṃ

[BJT Page 22]

Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti, aṭṭhahi bhikkhave, asaddhammehi abhibhuto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi.

Lābhena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Alābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Ayasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Asakkārena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Imehi kho bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho, atekiccho.

Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ [PTS Page 161] asakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, yaṃ hissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.

Yaṃ hissa bhikkhave uppannaṃ alābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ yasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ ayasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ sakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ asakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā. Uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpicchataṃ anabhibhuyya viharato uppajjeyyu āsavā vighātapariḷāhā. Uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsāvā vighātapariḷāhā. Uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti.

[BJT Page 24]

Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya, tasmātiha bhikkhave evaṃ sikkhitabbaṃ: uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evaṃ hi vo bhikkhave, sikkhitabbanti.

8. 1. 1. 8

Uttara suttaṃ

Ekaṃ [PTS Page 162] samayaṃ āyasmā uttaro mahisavatthusmiṃ viharati saṅkheyyake pabbate dhavajālikāyaṃ1. Tatra kho āyasmā uttaro bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū āyasmato uttarassa paccassosuṃ. Āyasmā uttaro etadavoca:

Sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotīti.

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenacideva karaṇīyena. Assosi kho vessavaṇo mahārājā āyasmato uttarassa mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ desentassa, ’sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī’ti.

Atha kho vessavaṇo mahārājā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ1 antarahito devesu tāvatiṃsesu pāturahosi.

1. Vaṭṭhajālikāyasyā. Vaṭhajālikāyaṃ machasaṃ.

2. Samiñjitaṃ machasaṃ

[BJT Page 26]

Atha kho vessavaṇo mahārājā yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca, ’yagghe mārisa, jāneyyāsi, eso āyasmā uttaro mahisavatthusmiṃ saṅkheyyake pabbate dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti: sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti’ti.

Atha kho sakko devānamindo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva devesu tāvatiṃsesu antarahito mahisavatthusmiṃ saṅkheyyake [PTS Page 163] pabbate dhavajālikāyaṃ āyasmato uttarassa pamukhe1. Pāturahosi: atha kho sakko devānamindo yenāyasmā uttaro tenupasaṅkami, upasaṅkamitvā āyasmantaṃ uttaraṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo āyasmantaṃ uttaraṃ etadavoca:

Saccaṃ kira bhante, āyasmā uttaro bhikkhūnaṃ evaṃ dhammaṃ desesi: sādhāvuso bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti. Sādhāvuso bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhāvuso bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotī’ti.?

Evaṃ devānamindāti.

Kiṃ panidaṃ2. Bhante, āyasmato uttarassa sakaṃ paṭibhānaṃ, udāhu tassa bhagavato vacanaṃ arahato sammāsambuddhassāti?

Tena hi devānaminda, upamaṃ te karissāmi, upamāyapi idhekacce3 viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi devānaminda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi, tato mahājanakāyo dhaññaṃ āhareyya kājehipi piṭakehipi ucchaṅgehipi [PTS Page 164] añjalīhipi. Yo nu kho devānaminda taṃ mahājanakāyaṃ upasaṅkamitvā evaṃ puccheyya: kuto imaṃ dhaññaṃ āharathāti? Kathaṃ taṃ vyākaramāno4. Nu kho devānaminda, so mahājanakāyo sammā vyākaramāno vyākareyyāti?

1. Sammukhe machasaṃ

2. Kiṃ pana syā.

3. Upamāya midhekacce machasaṃ

4. Kathaṃ vyākaramāno machasaṃ.

[BJT Page 28]

Amumhā dhaññarāsimhā āharāmāti kho bhante, so mahājanakāyo sammā vyākaramāno vyākareyyāti.

Evameva kho devānaminda, yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa, tato upādāyupādāya mayañcaññe ca bhaṇāmāti.

Acchariyaṃ bhante, abbhutaṃ bhante, yāva subhāsitamidaṃ1. Bhante, āyasmatā uttarena yaṃ kiñci subhāsitaṃ sabbaṃ taṃ tassa bhagavato vacanaṃ arahato sammāsambuddhassa, tato upādāyupādāya mayañcaññe ca bhaṇāmāti,

Ekamidaṃ bhante, uttara, samayaṃ bhagavā rājagahe viharati gijjhakuṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi:

Sādhu bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti, sādhu bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hotīti.

Aṭṭhahi bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto apāyiko nerayiko kappaṭṭho atekiccho. Katamehi aṭṭhahi:

Lābhena2 bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Alābhena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Ayasena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Asakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpamittatāya [PTS Page 165] bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Sādhu bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

1. Yāva subhasitaṃ cidaṃ machasaṃ.

2. Lābhena hi machasaṃ.

[BJT Page 30]

Kiñca bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

Yaṃ hissa bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya viharato evaṃ sa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave, uppannaṃ alābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ alābhaṃ abhibhuyya viharato evaṃ sa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave, uppannaṃ yasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ yasaṃ abhibhuyya viharato evaṃ sa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave uppannaṃ ayasaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷābhā na honti. Yaṃ hisasa bhikkhave, uppannaṃ sakkāraṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa bhikkhave, uppannaṃ pāpicchataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā visātapariḷāhā, uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷābhā na honti. Uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Idaṃ kho bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ [PTS Page 166] lābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ alābhaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ yasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ ayasaṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ asakkāraṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya vihareyya. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ yasaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ ayasaṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ sakkāraṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ asakkāraṃ abhibhuyya abhibhuyya viharissāma. Uppannaṃ pāpicchataṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

Ettāvatā bhante uttara, manussesu catasso parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo. Nāyaṃ dhammapariyāyo kismiñci patiṭṭhito1. Uggaṇhātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ pariyāpuṇātu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ dhāretu bhante, āyasmā uttaro imaṃ dhammapariyāyaṃ, atthasaṃhito ayaṃ bhante, dhammapariyāyo ādibrahmacariyakoti.

1. Upaṭṭhito machasaṃ.

[BJT Page 32]

8. 1. 1. 9

Nanda suttaṃ

(Sāvatthinidānaṃ)

Kulaputto’ ti bhikkhave, nandaṃ sammāvadamāno vadeyya: balavāti bhikkhave, nandaṃ sammā vadamāno vadeyya; pāsādikoti bhikkhave, nandaṃ sammā vadamāno vadeyya; tibbarāgoti bhikkhave, nandaṃ sammāvadamāno vadeyya.

Kimaññatra bhikkhave, nando indriyesu guttadvāro bhojanesu mattaññū jāgariyaṃ anuyutto satisampajaññena samannāgato. Yehi

Nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ:

Tatiradaṃ bhikkhave, nandassa indriyesu guttadvāratāya hoti: sace [PTS Page 167] bhikkhave, nandassa puratthimā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando puratthimaṃ disaṃ āloketi, ’evaṃ me puratthimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa pacchimā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando pacchimaṃ disaṃ āloketi, ’evaṃ me pacchimaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uttarā disā āloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uttaraṃ disaṃ āloketi, ’evaṃ me uttaraṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa dakkhiṇā disā āloketabbā hoti, sabbaṃ cetasā samannāharitvā nando dakkhiṇaṃ disaṃ āloketi, ’evaṃ me dakkhiṇaṃ disaṃ ālokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa uddhaṃ ulloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando uddhaṃ ulloketi, ’evaṃ me uddhaṃ ullokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa adho oloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando adho oloketi, ’evaṃ me adho olokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ ti, itiha tattha sampajāno hoti. Sace bhikkhave, nandassa anudisā anuviloketabbā hoti. Sabbaṃ cetasā samannāharitvā nando anudisaṃ anuviloketi, ’evaṃ me anudisaṃ anuvilokayato na abhijjhā domanassā pāpakā akusalā dhammā anvāssavissantī’ ti, itiha tattha sampajāno, idaṃ kho bhikkhave, nandassa indriyesu guttadvāratāya hoti.

Tatiradaṃ bhikkhave, nandassa bhojane mattaññutāya hoti: idha bhikkhave nando paṭisaṅkhāyoniso āhāraṃ āhāreti: neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cāti. Idaṃ kho bhikkhave, nandassa bhojane mattaññutāya hoti.

[BJT Page 34]

Tatiradaṃ bhikkhave, nandassa jāgariyānuyogasmiṃ hoti. Idha [PTS Page 168] bhikkhave, nando divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti. Pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Idaṃ kho bhikkhave, nandassa jāgariyānuyogasmiṃ hoti.

Tatiradaṃ bhikkhave, nandassa satisampajaññasmiṃ hoti: idha bhikkhave, nandassa viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhāhanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, idaṃ kho bhikkhave, nandassa satisampajaññasmiṃ hoti.

Kimaññatra bhikkhave, nando indriyesu guttadvāro bhojane mattaññū jāgariyaṃ anuyutto satisampajaññena samannagato yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.

8. 1. 1. 10

Kāraṇḍava suttaṃ

Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ1. Paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti. Atha kho bhagavā bhikkhu āmantesi. Niddhamathetaṃ [PTS Page 169] bhikkhave puggalaṃ, niddhamathetaṃ bhikkhave, puggalaṃ, apaneyyeso bhikkhave puggalo. Kiṃ vo paraputto viheṭhīyati. 2.

Idha bhikkhave, ekaccassa puggalassa tādisaṃ yeva hoti. Abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṃghāṭipatta cīvaradhāraṇaṃ. Seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti, yato ca khvāssa bhikkhū āpattiṃ passanti tamenaṃ evaṃ jānanti. Samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇaḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.

1. Aññenāññaṃ syā.

2. Kiṃ vo tena paraputtena visodhitena machasaṃ.

Kiṃ vo paraputto viheṭheti [PTS]

[BJT Page 36]

Seyyathāpi bhikkhave, sampanne yavakaraṇe yavadūsī jāyetha, yavapalāpo yavakāraṇḍavo. Tassa tādisaṃyeva mūlaṃ hoti. Seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva nālaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, tādisaṃyeva pattaṃ hoti seyyathāpi aññesaṃ bhaddakānaṃ yavānaṃ, yāvassa sīsaṃ na nibbattati, yato ca khvāssa1. Sīsaṃ nibbattati. Tamenaṃ evaṃ jātanti: yavadūsī cāyaṃ yavapalāpo yavakāraṇḍavoti. Tamenaṃ iti viditvā samūlaṃ uppāṭetvā bahiddhā yavakaraṇassa chaḍḍhenti. Taṃ kissa hetu: mā aññe bhadrake yave dūsesīti.

Evameva kho bhikkhave idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. Seyyathāpi aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti. Yato ca khvāssa bhikkhū āpattiṃ passanti. Tamenaṃ evaṃ jānanti: samaṇadusī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhadrake bhikkhū dūsesīti.

Seyyathāpi bhikkhave, mahato dhaññarāsissa pūyamānassa2. Tattha yāni dhaññāni daḷhāni sāravannāni tāni ekamantaṃ puñjaṃ hoti, yāni pana tāni dhaññāni dubbalāni palāpāni tāni vāto ekamantaṃ apakassati. Tamenaṃ sāmikā (apa) sammajjaniṃ gahetvā bhiyyo somattāya apasammajjanti. Taṃ kissa hetu: mā aññe bhadrake dhaññe dūsesīti.

Evameva kho bhikkhave, idhekaccassa puggalassa tādisaṃyeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ. Seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti; [PTS Page 171] samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti, taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.

1. Yāvāssa sīmu.

2. Vuyhamānassa sīmu. Phusayamānassa machasaṃ. Phussayamānassa syā.

[BJT Page 38]

Seyyathāpi bhikkhave puriso udapānapaṇāliyā atthiko tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya, so taṃ tadeva1 rukkhaṃ kuṭhāripāsena ākoṭeti. Tattha yāni tāni rukkhāni daḷhāni sāravantāni kuṭhāripāsena ākoṭitāni kakkhalaṃ paṭinadanti, yāni tāni rukkhāni antopūtīni avassutāni kasambujātāni tāni kuṭhāripāsena ākoṭitāni daddaraṃ paṭinadanti. Tamenaṃ mūle chindati, mūle chetvā agge chindati, agge chetvā anto suvisodhitaṃ visodheti, anto suvisodhitaṃ visodhetvā udapānapaṇāliyaṃ yojeti.

Evameva kho bhikkhave idhekaccassa puggalassa tādisaṃ yeva hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ, seyyathāpi nāma aññesaṃ bhaddakānaṃ bhikkhūnaṃ yāvassa bhikkhū āpattiṃ na passanti. Yato ca khvāssa bhikkhū āpattiṃ passanti, tamenaṃ evaṃ jānanti: samaṇadūsī cāyaṃ samaṇapalāpo samaṇakāraṇḍavoti. Tamenaṃ iti viditvā bahiddhā nāsenti. Taṃ kissa hetu: mā aññe bhaddake bhikkhū dūsesīti.

1. Saṃvāsā [PTS Page 172] yaṃ2. Vijānātha, pāpiccho kodhano iti,
Makkhī thambhī palāsī ca issukī maccharī saṭho.

2. Santavāco janavati, samaṇo viya bhāsati,
Raho karoti kaṭanaṃ3. Pāpadiṭṭhi anādaro.

3. Saṃsappī ca musāvādī, taṃ viditvā yathātathaṃ,
Sabbe samaggā hutvāna, abhinibbajjayātha, 4. Naṃ.

4. Kāraṇḍavaṃ niddhamatha, kasambuñcāpakassatha 5.
Tato palāpe vāhetha, assamaṇe samaṇamānine.

5. Niddhamitvāna pāpicche, pāpakācāragocare,
Suddhāsuddhehi saṃvāsaṃ, kappayavho patissatā
Tato samaggā nipakā, dukkhassantaṃ karissathāti.

Mettāvaggo paṭhamo.

Tatruddānaṃ

Mettā paññā ca dve piyā, dve lokā dve vipattiyo,
Devadatto ca uttaro, nando kāraṇḍavena cāti.

1. Yaṃyadeva machasaṃ
2. Saṃvāsāya sīmu.
3. Karaṇaṃ machasaṃ.
4. Abhinibijjayetha katthaci.
5. Kasambuñcāpakaḍḍhatha katthaci.