[BJT Page 40]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Paṭhamo paṇṇāsako
2. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 2. 1.

Verañja suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā verañjāyaṃ viharati nalerupucimanda mūle atha kho verañjo brāhmaṇo [PTS Page 173] yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca:

Sutaṃ metaṃ bho gotama, na samaṇo gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī"ti tayidaṃ bho gotama, tatheva, nahi bhavaṃ gotamo brāhmaṇe jiṇṇe vuddhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti, tayidaṃ bho gotama na sampannamevāti.

Nāhaṃ taṃ brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yaṃ hi brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhāpi tassa vipateyyāti.

1. Arasarūpo bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ’arasarūpo samaṇo gotamo’ ti. Ye te brāhmaṇa, rūparasā saddarasā gandharasā rasarasā poṭṭhabbarasā te tathāgatassa pahīnā, ucchinnamūlā tālāvatthukatā1. Anabhāvakatā2. Āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammāvadamāno vadeyya arasarūpo samaṇo gotamo’ti. No ca kho yaṃ tvaṃ sandhāya vadesi.

1. Tālavatthukatā katthaci.

2. Anabhāvaṃkatā machasaṃ.

[BJT Page 42]

2. Nibbhogo [PTS Page 174] bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, nibbhogo samaṇo gotamo’ti. Ye te brāhmaṇa, rūpabhogā saddabhogā gandhabhogā rasabhogā poṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā1. Anabhāvakatā2. Āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti, no ca kho yaṃ tvaṃ sandhāya vadesi.

3. Akiriyavādo bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, akiriyavādo samaṇo gotamo’ ti. Ahaṃ hi brāhmaṇa, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti. No ca kho yaṃ tvaṃ sandhāya vadesi.

4. Ucchedavādo bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, ucchedavādo samaṇo gotamo’ ti. Ahaṃ hi brāhmaṇa, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesi.

1. Tālavatthukatā katthaci.

2. Anabhāvakatā machasaṃ.

[BJT Page 44]

5. Jegucchī bhavaṃ gotamoti,

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ’jegucchī samaṇo gotamo’ti, ahaṃ hi brāhmaṇa, jigucchāmi kāyaduccaritena vacīduccaritena manoduccaritena, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ [PTS Page 175] samāpattiyā jigucchāmi, ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, ’jegucchī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesi.

6. Venayiko bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, ’venayiko samaṇo gotamo’ ti. Ahaṃ hi brāhmaṇa, vinayāya dhammaṃ desemi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ’venayiko samaṇo gotamo’ ti, no ca kho yaṃ tvaṃ sandhāya vadesi.

7. Tapassī bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya ’tapassī samaṇo gotamo’ti, tapanīyāhaṃ brāhmaṇa, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ tapassī’ti vadāmi, tathāgatassa kho brāhmaṇa, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ’tapassī samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesi.

[BJT Page 46]

8. Apagabbho bhavaṃ gotamoti.

Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya, ’apagabbho samaṇo gotamo’ti. Yassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, [PTS Page 176] tamahaṃ apagabbhoti vadāmi tathāgatassa kho brāhmaṇa, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena, sammā vadamāno vadeyya ’apagabbho samaṇo gotamo’ ti no ca kho yaṃ tvaṃ sandhāya vadesi.

Seyyathāpi brāhmaṇa, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni, yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāḷetvā sotthinā abhinibbhijjeyya, kinti svāssa vacanīyo jeṭṭho vā kaṇiṭṭho vāti?

Jeṭṭhotissa bho gotama, vacanīyo, so hi tesaṃ jeṭṭho hotī’ti.

Evameva kho ahaṃ brāhmaṇa, avijjāgatāya pajāya aṇḍabhūtāya, pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko’va loke anuttaraṃ sammāsambodhiṃ abhisambuddho, ahaṃ hi brāhmaṇa jeṭṭho seṭṭho lokassa.

Āraddhaṃ kho pana me brāhmaṇa, viriyaṃ1 ahosi asallīnaṃ upaṭṭhitā pati asammuṭṭhā. 2 Passaddho kāyo asāraddho; samāhitaṃ cittaṃ ekaggaṃ. So kho ahaṃ brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi.

Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ [PTS Page 177] jhānaṃ upasampajja viharāmi.

1. Viriyaṃ machasaṃ.

2. Appamuṭaṭhā machasaṃ. Sīmu.

[BJT Page 48]

Pītiyā ca virāgā upekkhako1 ca viharāmi. Sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yaṃ taṃ ariyā ācikkhanti. ’Upekkhako satimā sukhavihārī’ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi.

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ.

So anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo, vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ, tatrāpāsiṃ evannāmo evaṅgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapannoti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayamassa paṭhamā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho me brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, paṭhamā abhinibbhidā ahosi kukkuṭacchāpakasseva aṇḍakosamhā.

So [PTS Page 178] evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhute kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā, vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayamassa dutiyā vijjā adhigatā hoti, avijjā vihatā, vijjā uppannā, tamo vihato, āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathā taṃ appamattassa atāpino pahitattassa viharato, ayaṃ kho me brāhmaṇa, dutiyā abhinibbhidā ahosi. Kukkuṭacchāpakasseva aṇḍakosamhā.

1. Upekhako katthaci.

[BJT Page 50]

So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ, so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ, dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ.

Ime āsavāti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ [PTS Page 179] āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ. Ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ.

Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, diṭṭhāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Ayaṃ kho me brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā, vijjā uppannā, tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato. Ayaṃ kho me brāhmaṇa, tatiyā abhinibbhidā ahosi kukkuṭaccāpakasseva aṇḍakosambhāti.

Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca: jeṭṭho bhavaṃ gotamo, seṭṭho bhavaṃ gotamo, abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya’ andhakāre vā telapajjotaṃ dhāreyya, ’cakkhumanto rūpāni dakkhintī’ ti, evameva bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

8. 1. 2. 2.

Sīhasenāpati suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti.

[BJT Page 52]

Tena [PTS Page 180] kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi; nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi ’me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.

Atha kho sīho senāpati yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti.

Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi. Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

Atha kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro1 bhagavantaṃ dassanāya, so paṭippassambhi.

Dutiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti.

Dutiyampi kho sīhassa senāpatissa etadahosi: nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi ’me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ [PTS Page 181] sammāsambuddhanti.

Atha kho sīho senāpati yena nigaṇṭho nātaputto tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ etadavoca: icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti.

Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi, samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

1. Gamikābhisaṅkhāro, sīmu.

[BJT Page 54]

Dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya, so paṭippassambhi.

Tatiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti.

Tatiyampi kho sīhassa senāpatissa etadahosi: nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi’ me sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti, dhammassa vaṇṇaṃ bhāsanti, saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hi’me karissanti nigaṇṭhā apalokitā vā anapalokitā vā, yannūnāhaṃ anapalokitāva nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti.

Atha kho sīho senāpati pañcamattehi rathasatehi divādivassa vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Atha kho sīho senāpati yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca:

Sutaṃ me’taṃ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti. Ye te bhante, evamāhaṃsu: akiriyavādo samaṇo gotamo akiriyāya dhammaṃ [PTS Page 182] deseti, tena ca sāvake vinetīti. Kacci te bhante, vuttavādino? Na ca bhagavantaṃ abhūtena abbhācikkhanti,? Dhammassa cānudhammaṃ vyākaronti. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmāhi mayaṃ bhante, bhagavantanti.

1. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

2. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

[BJT Page 56]

3. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.

4. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.

5. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetīti.

6. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti.

7. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.

8. Atthi sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya, assāsako1 samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetīti.

1. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya [PTS Page 183] dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti, tena ca sāvake vinetīti.

2. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti: ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa, anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti.

1. Assāsanto sīmu.

[BJT Page 58]

3. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo, ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti, tena ca sāvake vinetīti.

4. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, jigucchāmi. Kāyaduccaritena vacīduccaritena manoduccaritena, anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti, tena ca sāvake vinetīti.

5. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṃ deseti, tena ca sāvake vinetīti: ahaṃ hi sīha, vinayāya dhammaṃ desemi. Rāgassa dosassa mohassa, anekavihitānaṃ [PTS Page 184] pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo, vinayāya dhammaṃ deseti, tena ca sāvake vinetīti.

6. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī samaṇo gotamo tapassitāya dhammaṃ deseti, tena ca sāvake vinetīti: tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo. Gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetīti.

[BJT Page 60]

7. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā, ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti, tena ca sāvake vinetīti.

8. Katamo ca sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti. Ahaṃ hi sīha, assāsako [PTS Page 185] paramena assāsena, assāsāya ca dhammaṃ desemi, tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assāsako samaṇo gotamo assāsāya dhammaṃ deseti, tena ca sāvake vinetīti.

Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evameva bhante anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhusaṅghaṃ ca. Upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.

Iminā pahaṃ bhante bhagavato bhīyyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti.

[BJT Page 62]

Mamaṃ hi bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: sīho amhākaṃ senāpati sāvakattaṃ upagatoti. Atha ca pana maṃ bhagavā evamāha: anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. Esāhaṃ bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Dīgharattaṃ kho te sīha, nigaṇṭhānāṃ opānabhūtaṃ kulaṃ yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti.

Imināpahaṃ bhante, bhagavato bhīyyosomattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha: dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti.

Sutaṃ me taṃ bhante, samaṇo gotamo evamāha: mayhameva [PTS Page 186] dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ dinnaṃ mahapphalaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayametthakālaṃ jānissāma. Esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi. Dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante, bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ1 kathesi. Seyyathīdaṃ: dāna kathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi.

1. Anupubbiṃkathaṃ machasaṃ anupubbīkathaṃ syā.

[BJT Page 64]

Yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṃ kiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti.

Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca:

Adhivāsetu me bhante, bhagavā svātanāya [PTS Page 187] bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha kho sīho senāpati aññataraṃ purisaṃ āmantesi: gaccha tvaṃ ambho purisa, pavattamaṃsaṃ jānāhīti. Atha kho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi. Kālo bhante, niṭṭhitaṃ bhattanti.

Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭicca kammanti.

1. Rathiyāya rathiyaṃ sīmu.

[BJT Page 66]

Atha kho aññataro puriso yena sīho senāpati tenupasaṅkami, upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi. Yagghe bhante, jāneyyāsi: ete sambahulā nigaṇṭhā vesāliyaṃ rathikāya rathikaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti. Ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ, taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati [PTS Page 188] paṭiccakammanti.

Alaṃ ayyo dīgharattampi te āyasmanto avaṇṇakāmā buddhassa, avaṇṇakāmā dhammassa, avaṇṇakāmā saṅghassa na ca panete āyasmanto jīranti taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā, na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmāti.

Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi. Sampavāresi. Atha kho sīho senāpati bhagavantaṃ bhuttāviṃ onītapattapāṇīṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapekvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.

8. 1. 2. 3.

Ājañña suttaṃ

(Sāvatthi nidānaṃ)

Aṭṭhahi bhikkhave, aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati, katamehi aṭṭhahi:

Idha bhikkhave, rañño bhadro assājānīyo ubhato sujāto hoti mātito ca pitito ca. Yassaṃ disāyaṃ aññepi bhadrā assājāniyā jāyanti tassaṃ disāyaṃ jāto hoti, yaṃ kho panassa bhojanaṃ denti allaṃ vā sukkhaṃ vā, taṃ sakkaccaṃ yeva paribhuñjati avikiranto, jegucchī hoti uccāraṃ vā passāvaṃ vā abhinisīdituṃ vā abhinipajjituṃ vā, sorato hoti [PTS Page 189] sukhasaṃvāso, na aññe asse ubbejetā, yāni kho panassa honti sāṭheyyāni kūṭeyyāni jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ sārathissa āvīkattā hoti.

1. Rathiyā rathiyaṃ simu.

[BJT Page 68]

Tesamassa sārathī abhinimmadanāya vāyamati, vāhī kho pana hoti kāmaññe assā vahantu vā mā vā ahamettha vahissāmīti cittaṃ uppādeti, gacchanto kho pana ujumaggeneva gacchati, thāmavā hoti yāva jīvitamaraṇapariyādānā thāmaṃ upadaṃsetā, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

Evameva kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:

Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ sakkaccaṃyeva paribhuñjati avihaññamāno, jegucachī hoti kāyaduccaritena vacīduccaritena manoduccaritena, jegucchī hoti anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, sorato hoti sukhasaṃvāso, na aññe bhikkhū ubbejetā. Yāni kho panassa honti sāṭheyyāni kūṭeyyāni [PTS Page 190] jimbheyyāni vaṅkeyyāni tāni yathābhūtaṃ āvīkantā hoti satthari vā viññūsu vā sabrahmacārisu, tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati. Sikkhitā kho pana hoti. Kāmaññeva bhikkhū sikkhantu vā mā vā ahamettha sikkhissāmīti cittaṃ uppādeti. Gacchanto kho pana ujumaggeneva gacchati. Tatrāyaṃ ujumaggo seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi, āraddhaviriyo viharati kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ, yantaṃ purisathāmena purisaviriyena purisaparakkamena pattababaṃ, na taṃ apāpūṇitvā viriyassa santhānaṃ bhavissatīti. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 70]

8. 1. 2. 4.

Khaluṅka suttaṃ

(Sāvatthi nidānaṃ)

Aṭṭha ca bhikkhave assakhaluṅke desissāmi aṭṭha ca assadose, aṭṭha ca purisakhaluṅke aṭṭha ca purisadose, taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

1. Katame ca bhikkhave, aṭṭha assakhaluṅkā aṭṭha ca assadosā: idha bhikkhave, ekacco assakhaluṅko ’pehī’ ti vutto viddho samāno codito sārathinā pacchato paṭisakkati1 piṭṭhito [PTS Page 191] rathaṃ paṭivatteti2. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, paṭhamo assadoso.

2. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko ’pehi’ ti vutto viddho samāno codito sārathinā pacchā laṃghati3 kubbaraṃ hanti. Tidaṇḍaṃ bhañjati. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave dutiyo assadoso.

3. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko ’pehi’ ti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā4 rathisaṃ yeva ajjhomaddati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave tatiyo assadoso.

4. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko ’pehī’ti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave catuttho assadoso.

5. Puna ca paraṃ bhikkhave, idhekacco assakhaluṅko ’pehī’ ti vutto viddho samāno codito sārathinā laṅghati purimaṃ kāyaṃ, paggaṇhāti purime pāde. Evarūpopi bhikkhave idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, pañcamo assadoso.

1. Paṭikkamati machasaṃ 2. Pavatteti katthaci 3. Pacchālaṅghipati syā. 4. Ussajitvā sīmu.

[BJT Page 72]

6. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko ’pehi’ ti vutto viddho samāno codito sārathinā anādiyitvā sārathīṃ anādiyitvā patodaṃ1 dantehi2 mukhādhānaṃ vidaṃsitvā3 [PTS Page 192] yena kāmaṃ pakkamati, evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, chaṭṭho assadoso.

7. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko ’pehi’ ti vutto viddho samāno codito sārathinā, neva abhikkamati, no paṭikkamati, tattheva khīlaṭṭhāyī ṭhito hoti. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, sattamo, assadoso.

8. Puna ca paraṃ bhikkhave idhekacco assakhaluṅko ’pehi’ ti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime ca pāde saṃharitvā tattheva cattāro pāde abhinisīdati. Evarūpopi bhikkhave, idhekacco assakhaluṅko hoti. Ayaṃ bhikkhave, aṭṭhamo assadoso. Ime kho bhikkhave, aṭṭha assakhaluṅkā aṭṭha ca assadosā.

1. Katame ca bhikkhave aṭṭha ca purisakhaluṅkā, aṭṭha ca purisadosā: idha bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno na sarāmīti asatiyāva nibbeṭheti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā pacchato paṭisakkati piṭṭhito rathaṃ paṭivatteti. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, paṭhamo purisadoso.

2. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti so bhikkhu bhikkhūhi āpattiyā codiyamāno codakaṃ [PTS Page 193] yeva paṭippharati. Kiṃ nukho tuyhaṃ bālassa abyattassa bhaṇitena tvampi nāma bhaṇitabbaṃ maññasīti. Seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā pacchālaṃghati, kubbaraṃ bhanti, tidaṇḍaṃ bhañjati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave dutiyo purisadoso.

1. Patodalaṭṭhiṃ machasaṃ. 2. Patodadantehi sīmu. 3. Viddhaṃsitā sīmu.

[BJT Page 74]

3. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno codakasseva paccāropeti tvampi khosi itthannāmaṃ āpattiṃ āpanno tvaṃ tāva paṭhamaṃ paṭikarohīti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā rathisāya satthiṃ ussajjitvā rathisaṃ yeva ajjhomaddati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, tatiyo purisadoso.

4. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayaṃ ca pātukaroti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā ummaggaṃ gaṇhāti, ubbaṭumaṃ rathaṃ karoti. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, catuttho purisadoso.

5. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno saṅghamajjhe bāhā vikkhepaṃ bhaṇati. Seyyathāpi so bhikkhave [PTS Page 194] assakhaluṅko pehīti vutto viddho samāno codito sārathinā laṅghati purimaṃ kāyaṃ, paggaṇhāti purime pāde, tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi evarūpopi bhikkhave idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, pañcamo purisadoso.

6. Puna ca paraṃ bhikkhave, bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno anādiyitvā saṅghaṃ anādiyitvā codakaṃ sāpattikova yena kāmaṃ pakkamati. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā anādiyitvā sārathiṃ anādiyitvā patodaṃ dantehi mukhādhānaṃ vidaṃsitvā1 yena kāmaṃ pakkamati. Tathūpamāhaṃ bhikkhave, imaṃ puggalaṃ vadāmi. Eva rūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave chaṭṭho purisadoso.

1. Viddhaṃsitvā sī. Mu.

[BJT Page 76]

7. Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno nevāhaṃ āpannomhi na panāhaṃ āpannomhīti tuṇhibhāvena saṅghaṃ viheseti. Seyyathāpi so bhikkhave, assakhaluṅko pehīti vutto viddho samāno codito sārathinā neva abhikkamati, no paṭikkamati, tattheva khīlaṭṭhāyī ṭhito hoti. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave, idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave, sattamo purisadoso.

Puna ca paraṃ bhikkhave bhikkhū bhikkhuṃ āpattiyā codenti. So bhikkhu bhikkhūhi āpattiyā codiyamāno evamāha; [PTS Page 195] kiṃ nukho tumhe āyasmanto atibāḷhaṃ mayi byāvaṭā, idānāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti, so sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha: idāni kho tumhe āyasmanto attamanā hothā’ti, seyyathāpi so bhikkhave assakhaluṅko pehīti vutto viddho samāno codito sārathinā purime ca pāde saṃharitvā pacchime va pāde saṃharitvā tattheva cattāro pāde abhinisīdati. Tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. Evarūpopi bhikkhave idhekacco purisakhaluṅko hoti. Ayaṃ bhikkhave aṭṭhamo purisadoso. Ime kho bhikkhave aṭṭha purisakhaluṅkā aṭṭha ca purisadosāti.

8. 1. 2. 5.

Mala suttaṃ

(Sāvatthi nidānaṃ)

Aṭṭhimāni bhikkhave malāni katamāni aṭṭha.

Asajjhāya malā bhikkhave mantā, anuṭṭhānamalā bhikkhave gharā, malaṃ bhikkhave vaṇṇassa kosajjaṃ, pamādo bhikkhave rakkhato malaṃ. Malaṃ bhikkhave itthiyā duccaritaṃ. Maccheraṃ bhikkhave dadato malaṃ. Malā bhikkhave pāpakā akusalā dhammā asmiṃ loke parambhi ca. Tato bhikkhave malā malataraṃ avijjā paramaṃ malaṃ. Imāni kho bhikkhave aṭṭha malānīti.

[BJT Page 78]

1. Asajjhāya malā mantā anuṭṭhānamalā gharā,
Malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ

2. Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ,
Malā ve pāpakā dhammā asmiṃ loke parambhi ca
Tato malā malataraṃ avijjā paramaṃ malanti.

8. 1. 2. 6

Dūteyya suttaṃ

(Sāvatthi nidānaṃ)

Aṭṭhahi [PTS Page 196] bhikkhave dhammehi samannāgato bhikkhu dūteyyaṃ gantumarahati. Katamehi aṭṭhahi:

Idha bhikkhave bhikkhu sotā ca hoti sāvetā ca, uggahetā ca dhāretā ca, viññātā ca viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu duteyyaṃ gantumarahati.

Aṭṭhahi bhikkhave dhammehi samannāgato sāriputto duteyyaṃ gantumarahati. Katamehi aṭṭhahi:

Idha bhikkhave sāriputto sotā ca hoti sāvetā ca, uggahetā ca, dhāretā ca, viññātā ca, viññāpetā ca, kusalo ca sahitāsahitassa, no ca kalahakārako. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato sāriputto duteyyaṃ gantumarahatīti.

1. Yo ve na vedhati1 patvā parisaṃ uggavādiniṃ2.
Na ca hāpeti vacanaṃ na ca chādeti sāsanaṃ,

2. Asandiddhañca bhaṇati pucchito na ca kuppati,
Sa ve tādisako bhikkhu duteyyaṃ gantumarahatīti.

1. Byathati machasaṃ, syā. 2. Uggavādinaṃ sīmu.

[BJT Page 80]

8. 1. 2. 7

Purisabandhana suttaṃ

(Sāvatthi nidānaṃ)

Aṭṭhahi bhikkhave ākārehi itthi purisaṃ bandhati, katamehi aṭṭhahi: rūpena bhikkhave, itthi purisaṃ bandhati, hasitena bhikkhave itthi purisaṃ bandhati, bhaṇitena bhikkhave itthi purisaṃ bandhati. Gītena bhikkhave itthi purisaṃ bandhati. . [PTS Page 197] ruṇṇena1. Bhikkhave itthi purisaṃ bandhati, ākappena bhikkhave itthi purisaṃ

Bandhati. Vanabhaṅgena bhikkhave, itthī purisaṃ bandhati. Phassena bhikkhave itthi purisaṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi itthi purisaṃ bandhati. Te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3*

8. 1. 2. 8.

Itthibandhana suttaṃ

(Sāvatthi nidānaṃ)

Aṭṭhahi bhikkhave ākārehi puriso itthiṃ bandhati, katamehi aṭṭhahi:

Rūpena bhikkhave puriso itthiṃ bandhati, hasitena bhikkhave puriso itthiṃ bandhati. Bhaṇitena bhikkhave puriso itthiṃ bandhati. Gītena bhikkhave puriso itthiṃ bandhati. Ruṇṇena1 bhikkhave puriso itthiṃ bandhati. Ākappena bhikkhave puriso itthiṃ bandhati. Vanabhaṅgena bhikkhave, puriso itthiṃ bandhati. Phassena bhikkhave puriso itthiṃ bandhati. Imehi kho bhikkhave aṭṭhahi ākārehi puriso itthiṃ bandhati, te bhikkhave sattā subaddhā ye2 phassena baddhāti. 3*

1. Roṇṇena sīmu. 2. Subandhā sīmu. Syā. 3. Bandhā sīmu syā. *Machasaṃ, potthake imāni dve suttāni aññathā dissanti.

[BJT Page 82]

8. 1. 2. 9

Pahārāda suttaṃ

Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati naḷeru pucimanda mūle. Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho pahārādaṃ asurindaṃ bhagavā etadavoca: api pana pahārāda, [PTS Page 198] asurā mahāsamudde abhiramantīti.

Abhiramanti bhante, asurā mahāsamuddeti:

Kati pana pahārāda, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramantīti.

Aṭṭha bhante, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha?:

1. Mahāsamuddo bhante, anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Yampi bhante, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto, ayaṃ bhante, mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

2. Puna ca paraṃ bhante, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhante, mahā samuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhante, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

3. Puna ca paraṃ bhante, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudade mataṃ kuṇapaṃ taṃ khippaṃyeva1 tīraṃ vāheti, thalaṃ ussādeti2 yampi bhante, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti, thalaṃ ussādeti2 ayaṃ bhante, mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

1. Khippameva machasaṃ 2. Ussāreti machasaṃ.

[BJT Page 84]

4. Puna ca paraṃ bhante, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhū, mahī, tā mahā samuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva [PTS Page 199] saṅkhaṃ gacchanti. Yampi bhante, yā kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhu mahī tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayaṃ bhante mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

5. Puna ca paraṃ bhante, yā ca1 loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, yampi bhante, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, ayaṃ bhante, mahāsamudde pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahā samudde abhiramanti.

6. Puna ca paraṃ bhante, mahāsamuddo ekaraso loṇaraso, yampi bhante, mahāsamuddo ekaraso loṇaraso, ayaṃ bhante, mahā samudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

7. Puna ca paraṃ bhante, mahāsamuddo bahuratano anekaratano2 tatiramāni ratanāni, seyyathīdaṃ: muttā. Maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ. Rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, yampi bhante, mahā samuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, ayaṃ bhante, mahāsamudde [PTS Page 200] sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

8. Puna ca paraṃ bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā3 asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.

1. Yā kāci. [P. T. S. .] Bahutaratano machasaṃ. 3. Timiṅgalo timirapiṅgalomachasaṃ.

[BJT Page 86]

Yampi bhante, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timi, timiṅgalā timirapiṅgalā, asurā, nāgā, gandhabbā. Santi mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā, ayaṃ bhante, mahā samudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Ime kho bhante, mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramantīti.

Api pana bhante, bhikkhū imasmiṃ dhammavinaye abhiramantīti?

Abhiramanti pahārāda, bhikkhū imasmiṃ dhammavinayeti.

Kati pana bhante, imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti,?

Aṭṭha pahārāda imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. Katame aṭṭha:

1. Seyyathāpi pahārāda mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. [PTS Page 201] evameva kho pahārāda imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā. Na āyatakeneva aññā paṭivedho. Yampi pahārāda, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ pahārāda, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

2. Seyyathāpi pahārāda, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Yampi pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi nātikkamanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

[BJT Page 88]

3. Seyyathāpi pahārāda mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva1. Tiraṃ vāheti, thalaṃ ussādeti2 evameva kho pahārāda, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño. Antopūti avassuto kasambujāto. Na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva3 sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. 4 Atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi pahārāda yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na [PTS Page 202] tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno4 atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ pahārāda imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

4. Seyyathāpi pahārāda, yākāci mahā nadiyo, seyyathīdaṃ: gaṅgā yamunā aciravatī sarabhu mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti evameva kho pahārāda, cattārome vaṇṇā, khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni. ’Samaṇā sakyaputtiyā’ tveva saṅkhaṃ gacchanti, yampi pahārāda cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, ’samaṇā sakyaputtiyā’ tveva saṅkhaṃ gacchanti. Ayaṃ pahārāda, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

1. Khippameva machasaṃ 2. Ussāreti machasaṃ. 3. Khippameva naṃ machasaṃ. 4. Sannisinno machasaṃ.

[BJT Page 90]

5. Seyyathāpi pahārāda, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho pahārāda, bahu cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi pahārāda, bahū cepi bhikkhū anūpādisesāya nibbānadhātuyā [PTS Page 203] parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ pahārāda, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

6. Seyyathāpi pahārāda, mahāsamuddo ekaraso loṇaraso, evameva kho pahārāda, ayaṃ dhammavinayo ekaraso vimuttiraso, yampi pahārāda, ayaṃ dhammavinayo ekaraso vimuttiraso, ayaṃ pahārāda imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

7. Seyyathāpi pahārāda, mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaṃ, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. Evameva kho pahārāda, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ, cattāro satipaṭṭhānā, cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi pahārāda, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ pahārāda, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

8. Seyyathāpi pahārāda mahā samuddo mahataṃ bhūtānaṃ āvāso, tatirame bhūtā: timi timiṅgalā timirapiṅgalā [PTS Page 204] asurā nāgā gandhabbā, santi mahā samudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.

Evameva kho pahārāda, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: sotāpanto, sotāpatti phalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmi phalasacchikiriyāya paṭipanno, anāgāmī, anāgāmi phalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno. Yampi pahārāda, ayaṃ dhammavinaye mahataṃ bhūtānaṃ āvāso, tatirame bhūtā, sotāpanno, sotāpatti phalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmi phalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno, ayaṃ pahārāda imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Ime kho pahārāda, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.

8. 1. 2. 10.

Uposatha suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅghaparivuto nisinno hoti. Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

Abhikkantā bhante ratti nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi. Dutiyampi [PTS Page 205] kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca:

[BJT Page 94]

Abhikkantā bhante, ratti nikkhanto majjhimo yāmo, ciranisinno bhikkhusaṅgho, uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti, dutiyampi kho bhagavā tuṇhī ahosi, tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: "abhikkantā bhante, ratti, nikkhanto pacchimo yāmo uddhastaṃ aruṇaṃ nandimukhī ratti, ciranisinno bhikkhusaṅgho uddisatu bhante, bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. Atha kho āyasmato moggallānassa etadahosi: kaṃ nu kho bhagavā puggalaṃ sandhāya evamāha: ’aparisuddhā ānanda parisā’ ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi.

Addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asuciṃ saṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacārīpaṭiññaṃ antopūtiṃ avassutaṃ kasambujātaṃ majjhe bhikkhusaṅghassa nisinnaṃ, disvāna uṭṭhāyāsanā yena so puggalo tenupasaṅkami. Upasaṅkamitvā taṃ puggalaṃ etadavoca: uṭṭhehi āvuso1 diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti.

Evaṃ vutte so puggalo tuṇhī ahosi. Dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: uṭṭhehi āvuso1 diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti. Dutiyampi kho so puggalo tuṇhī ahosi. Tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca: [PTS Page 206] uṭṭhehi āvuso, diṭṭhosi bhagavatā, natthi te bhikkhūhi saddhiṃ saṃvāsoti, tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahā moggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca:

1. Uṭṭhehāvuso machasaṃ.

[BJT Page 96]

Nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti.

Acchariyaṃ moggallāna, abbhutaṃ moggallāna, yāva bāhā gahaṇāpi nāma so moghapuriso āgamessatīti1 atha kho bhagavā bhikkhū āmantesi, tumhevadāni bhikkhave, uposathaṃ, 2 kareyyātha. Pātimokkhaṃ uddiseyyātha. Nadānāhaṃ bhikkhave, ajjatagge uposathaṃ karissāmi. Pātimokkhaṃ uddisissāmi. Aṭṭhānametaṃ bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya3 uposathaṃ kareyya pātimokkhaṃ uddiseyya.

Aṭṭhime bhikkhave, mahāsamudde acchariyā abbhutā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha:

1. Mahāsamuddo bhikkhave, anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Yampi bhikkhave, mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto, ayaṃ bhikkhave, mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

2. Puna ca paraṃ bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati. Yampi bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhikkhave, mahāsamudde dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

3. Puna ca paraṃ bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃyeva1 tīraṃ vāheti, thalaṃ ussādeti2. Yampi bhikkhave, mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ yeva tīraṃ vāheti, thalaṃ ussādeti2 ayaṃ bhikkhave, mahāsamudde tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

4. Puna ca paraṃ bhikkhave, yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī. Sarabhū, mahī, tā mahā samuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Yampi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ gaṅgā, yamunā, aciravatī, sarabhu, mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti. Ayaṃ bhikkhave mahāsamudde catuttho acchariyo abbhuto dhammo, yaṃ disvā disvā asurā mahāsamudde abhiramanti.

5. Puna ca paraṃ bhikkhave, yā ca1 loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, yampi bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, ayaṃ bhikkhave, mahāsamudde pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahā samudde abhiramanti.

6. Puna ca paraṃ bhikkhave, mahāsamuddo ekaraso loṇaraso, yampi bhikkhave, mahāsamuddo ekaraso loṇaraso, ayaṃ bhikkhave, mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

7. Puna ca paraṃ bhikkhave, mahāsamuddo bahuratano anekaratano tatiramāni ratanāni, seyyathīdaṃ: muttā. Maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ. Rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, yampi bhikkhave, mahā samuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṃ muttā, maṇi, veḷuriyo, saṅkho, silā, pavāḷaṃ, rajataṃ, jātarūpaṃ, lohitaṅko, masāragallaṃ, ayaṃ bhikkhave, mahāsamudde sattamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

8. Puna ca paraṃ bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā. 4., [PTS Page 207] asurā, nāgā, gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā.

Yampi bhikkhave, mahāsamuddo mahataṃ bhūtānaṃ āvāso. Tatirame bhūtā: timī timiṅgalā timirapiṅgalā, asurā, nāgā, gandhabbā. Santi5 mahā samudde yojanasatikāpi attabhāvā, dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi attabhāvā, ayaṃ bhikkhave, mahā samudde aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.

Ime kho bhikkhave, mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā disvā6 asurā mahāsamudde abhiramanti.

1. Āgamissatīti sīmu. 2. Bhikkhave ito paraṃ uposathaṃ vū 3. Uposathaṃ kareyya machasaṃ ūnaṃ. 4. Timi timiṅgalo timirapiṅgalo machasaṃ. 5. Vasanti mahāsamudde machasaṃ 6. Yaṃ disvā disvā machasaṃ.

[BJT Page 98]

Evameva kho bhikkhave, aṭṭha imasmiṃ dhammavinaye acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti,

Katame aṭṭha:

1. Seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Evameva kho bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā. Na āyatakeneva aññāpaṭivedho. Yampi bhikkhave, imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṃ bhikkhave, imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

2. Seyyathāpi bhikkhave, mahāsamuddo ṭhitadhammo velaṃ nātivattati, evameva kho bhikkhave, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Yampi bhikkhave, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetūpi nātikkamanti. Ayaṃ bhikkhave, imasmiṃ dhammavinaye dutiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

3. Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati. Yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaññeva1. Tīraṃ vāheti, thalaṃ ussādeti. Evameva kho bhikkhave, yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño. Antopūti avassuto kasambujāto. Na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva. Sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. Atha kho so ārakāva saṅghamhā saṅgho ca tena. Yampi bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṃvasati. Atha kho naṃ khippaññeva sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno. Atha kho so ārakāva saṅghamhā saṅgho ca tena. Ayaṃ bhikkhave imasmiṃ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

4. Seyyathāpi bhikkhave, yā kāci mahā nadiyo, seyyathīdaṃ: gaṅgā, yamunā, aciravatī, sarabhu, mahī, tā mahāsamuddaṃ patvā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṃ gacchanti evameva kho bhikkhave, cattārome vaṇṇā, khattiyā, brāhmaṇā, vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni. "Samaṇā sakyaputtiyā’tveva saṅkhaṃ gacchanti, yampi bhikkhave, cattārome vaṇṇā khattiyā, brāhmaṇā, vessā, suddā. Te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni, ’samaṇā sakyaputtiyātveva saṅkhaṃ gacchanti. Ayaṃ bhikkhave, imasmiṃ dhammavinaye catuttho acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

5. Seyyathāpi bhikkhave, yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave, bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti. Na tena nibbāna dhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Yampi bhikkhave, bahū cepi bhikkhū anūpādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. Ayaṃ bhikkhave, imasmiṃ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

6. Seyyathāpi bhikkhave, mahāsamuddo ekaraso loṇaraso, evameva kho bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso, yampi bhikkhave, ayaṃ dhammavinayo ekaraso vimuttiraso, ayaṃ bhikkhave imasmiṃ dhammavinaye chaṭṭho acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

7. Seyyathāpi bhikkhave, mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaṃ, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. Evameva kho bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni: seyyathīdaṃ, cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi bhikkhave, ayaṃ dhammavinayo bahuratano anekaratano, tatiramāni ratanāni seyyathīdaṃ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṃ bhikkhave, imasmiṃ dhammavinaye sattamo acchariyo abbhuto dhammo, yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

8. Seyyathāpi bhikkhave mahā samuddo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: 1 "timi timiṅgalā timirapiṅgalā asurā nāgā gandhabbā, 2 santi mahā samudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā, tiyojanasatikāpi attabhāvā, catuyojanasatikāpi attabhāvā, pañcayojanasatikāpi [PTS Page 208] attabhāvā.

Evameva kho bhikkhave, ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatirame bhūtā: sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmi phalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno, yampi bhikkhave, ayaṃ dhammavinaye mahataṃ bhūtānaṃ āvāso, tatirame bhūtā sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmi phalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno, ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhuto dhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.

Ime kho bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti.

Mahāvaggo dutiyo.

Tatruddānaṃ

Verañjosīho ājaññā khaluṅkena malāni ca
Dūteyyaṃ dve ca bandhanā pahārādo uposathoti,

1. Timi timiṅgalo timirapiṅgalo machasaṃ

2. Vasanti machasaṃ.