[BJT Page 150]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Paṭhamo paṇṇāsako
4. Dānavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 4. 1

Dāna suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimāni [PTS Page 236] bhikkhave dānāni. Katamāni aṭṭha:

Āsajja dānaṃ deti, bhayā dānaṃ deti, adāsi meti dānaṃ deti, dassati meti dānaṃ deti, sāhu dānanti dānaṃ deti, ahaṃ pacāmi ime na pacanti na arahāmi pacanto apacantānaṃ dānaṃ adātunti dānaṃ deti, imaṃ me dānaṃ dadato kalyāṇo kittisaddo abbhuggacchatīti dānaṃ deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti, imāni kho bhikkhave aṭṭha dānānīti.

8. 1. 4. 2

Dutiyadāna suttaṃ

(Sāvatthinidānaṃ)

Saddhā hiriyaṃ kusalañca dānaṃ
Dhammā ete sappurisānuyātā,
Etaṃ hi maggaṃ diviyaṃ vadantī
Etehi gacchati devalokanti.

8. 1. 4. 3

Dānavatthu suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimāni bhikkhave, dānavatthūni, katamāni aṭṭha:

Chandā dānaṃ deti, dosā dānaṃ deti, mohā dānaṃ deti, garahā dānaṃ deti, 1 dinnapubbaṃ katapubbaṃ pitupitāmahegi nārahāmi porāṇaṃ2. Kulavaṃsaṃ hāpetunti dānaṃ deti, imāhaṃ dānaṃ datvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmīti dānaṃ deti, imaṃ me dānaṃ dadato cittaṃ pasīdati attamanataṃ [PTS Page 237] somanassaṃ upajāyatīti dānaṃ deti, cittālaṅkāracittaparikkhāratthaṃ dānaṃ deti. Imāni kho bhikkhave aṭṭha dānavatthūnīti.

1. Bhayā dānaṃ deti sīmu. 2. Porāṇānaṃ sīmu katthaci.

[BJT Page 152]

8. 1. 4. 4

Khettūpama suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ na phātiyeyyāti. Kathaṃ aṭṭhaṅgasamantāgate:

Idha bhikkhave, khettaṃ unnāmaninnāmī ca hoti pāsāṇasakkharillañca hoti. Ūsarañca hoti. Na ca gambhīrasītaṃ hoti. Na āyasampannaṃ hoti, na apāyasampannaṃ hoti, na mātikāsampannaṃ hoti, na mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave khette bījaṃ vuttaṃ na mahapphalaṃ hoti. Na mahassādaṃ. Na phātiyeyyāti.

Evameva kho bhikkhave aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti, na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu:

Idha bhikkhave, samaṇabrāhmaṇā micchādiṭṭhikā honti micchāsaṅkappā micchāvācā micchākammantā micchāājīvā micchāvāyāmā micchāsatino micchāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave samaṇabrāhmaṇesu dānaṃ dinnaṃ na mahapphalaṃ hoti. Na mahānisaṃsaṃ na mahājutikaṃ na mahāvipphāraṃ.

Aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti mahassādaṃ phātiyeyyāti. Kathaṃ aṭṭhaṅgasamannāgate:

Idha bhikkhave, khettaṃ anunnāmaninnāmī ca hoti, apāsāṇasakkharillañca hoti, anusarañca hoti. Gambhīrasītaṃ [PTS Page 238] hoti, āyasampannaṃ hoti, apāyasampannaṃ hoti, mātikāsampannaṃ hoti, mariyādāsampannaṃ hoti, evaṃ aṭṭhaṅgasamannāgate bhikkhave, khette bījaṃ vuttaṃ mahapphalaṃ hoti, mahassādaṃ phātiyeyyāti.

[BJT Page 154]

Evameva kho bhikkhave, aṭṭhaṅgasamannāgatesu samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāraṃ. Kathaṃ aṭṭhaṅgasamannāgatesu: idha bhikkhave, samaṇabrāhmaṇā sammādiṭṭhikā honti sammāsaṅkappā sammāvācā sammākammantā sammāājīvā sammāvāyāmā sammāsatino sammāsamādhino. Evaṃ aṭṭhaṅgasamannāgatesu bhikkhave, samaṇabrāhmaṇesu dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsaṃ mahājutikaṃ mahāvipphāranti.

1. Yathāpi khette sampanne pavuttā bījasampadā,
Deve sampādayantamhi hoti dhaññassa sampadā

2. Anīti sampadā hoti virūḷhī bhavati sampadā,
Vepullasampadā hoti phalaṃ ve hoti sampadā.

3. Evaṃ sampannasīlesu dinnā bhojanasampadā,
Sampadānaṃ upaneti sampannaṃ hissa taṃ kataṃ

4. Tasmā sampadamākaṅkhī sampannatthudha puggalo,
Sampannapaññe sevetha evaṃ ijjhanti sampadā.

5. Vijjācaraṇasampanno laddhā cittassa sampadaṃ,
Karoti kammasampadaṃ labhati ca1 atthasampadaṃ.

6. Lokaṃ ñatvā yathābhūtaṃ pappuyya diṭṭhisampadaṃ,
Maggasampadamāgamma yāti sampannamānaso.

7. Odhunitvā [PTS Page 239] malaṃ sabbaṃ patvā nibbāna sampadaṃ,
Muccati sabbadukkhehi sā hoti sabbasampadā.

1. Ce sī. Mu.

[BJT Page 156]

8. 1. 4. 5

Dānūpapatti suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimā bhikkhave dānūpapattiyo katamā aṭṭha:

1. Idha bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. So passati khattiyamahāsāle vā brāhmaṇamahāsāle vā gahapatimahāsāle vā pañcahi kāmaguṇehi samappite samaṅgībhūte paricārayamāne. Tassa evaṃ hoti: aho vatāhaṃ kāyassabhedā parammaraṇā khattiyamahāsālānaṃ vā brahmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa. Ijjhati bhikkhave. Sīlavato cetopaṇidhi visuddhattā.

2. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti taṃ paccāsiṃsati, tassa sutaṃ hoti: cātummahārājikā devā [PTS Page 240] dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne muttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati, kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi, no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

[BJT Page 158]

3. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tāvatiṃsā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

4. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: yāmā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

5. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: tusitā devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

6. Idha pana bhikkhave, ekacco dānaṃ deti, samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: nimmāṇaratī devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi, visuddhattā.

7. Idha pana bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ paccāsiṃsati. Tassa sutaṃ hoti: paranimmitavasavattino devā dīghāyukā vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattā.

8. Idha pana bhikkhave, ekacco dānaṃ deti. Samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ, so yaṃ deti. Taṃ taṃ paccāsiṃsati. Tassa sutaṃ hoti: brahmakāyikā devā dīghāyukā [PTS Page 241] vaṇṇavanto sukhabahulāti. Tassa evaṃ hoti: ahovatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti. So taṃ cittaṃ dahati. Taṃ cittaṃ adhiṭṭhāti. Taṃ cittaṃ bhāveti. Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatrūpapattiyā saṃvattati. Kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Tañca kho sīlavato vadāmi no dussīlassa, ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā. Imā kho bhikkhave, aṭṭhadānūpapattiyoti.

8. 1. 4. 6

Puññakiriyavatthu suttaṃ

(Sāvatthinidānaṃ)

Tīṇimāni bhikkhave, puññakiriyavatthūni, katamāni tīṇi.

Dānamayaṃ puññakiriyavatthu1 sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu.

1. Puññakiriyavatthuṃ [PTS],]

[BJT Page 160]

1. Idha bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu parittaṃ kataṃ hoti bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā manussadobhaggaṃ1 upapajjati.

2. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu mattaso kataṃ hoti, sīlamayaṃ puññakiriyavatthu mattaso kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā manussasobhaggaṃ2 upapajjati.

3. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu [PTS Page 242] adhimattaṃ kataṃ heti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, cattāro mahārājāno dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā3 sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā4 cātummahārājike deve dasahi ṭhānehi adhigaṇhanti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

4. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, sakko devānamindo dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā tāvatiṃse deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

5. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, suyāmo devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, yāme deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

1. Dobhagya machasaṃ 2. Sobhagyaṃ machasaṃ. 3. Katvākatthaci.

[BJT Page 162]

6. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjati. Tatra [PTS Page 243] bhikkhave, santusito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, tusite deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

7. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, sunimmito devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, nimmāṇaratī deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehi rasehi, dibbehi phoṭṭhabbehi.

8. Idha pana bhikkhave, ekaccassa dānamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, sīlamayaṃ puññakiriyavatthu adhimattaṃ kataṃ hoti, bhāvanāmayaṃ puññakiriyavatthu nābhisambhoti. So kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjati. Tatra bhikkhave, vasavattī devaputto dānamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, sīlamayaṃ puññakiriyavatthuṃ atirekaṃ karitvā, paranimmitavasavattī deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā, dibbena vaṇṇena, dibbena sukhena, dibbena yasena, dibbena ādhipateyyena, dibbehi rūpehi, dibbehi saddehi, dibbehi gandhehi, dibbehirasehi, dibbehi phoṭṭhabbehi.

Imāni kho bhikkhave, tīṇi puññakiriyavatthūnīti.

[BJT Page 164]

8. 1. 4. 7

Sappurisadāna suttaṃ

(Sāvatthinidānaṃ)

37. Aṭṭhimāni bhikkhave, sappurisadānāni, katamāni aṭṭha:

Suciṃ [PTS Page 244] deti, paṇītaṃ detī, kālena deti, kappiyaṃ deti, viceyya deti, abhiṇhaṃ deti, dadaṃ cittaṃ pasādeti. Datvā attamano hoti, imāni kho bhikkhave, aṭṭha sappurisadānānīti.

1. Suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
Abhiṇhaṃ dadāti dānaṃ sukhettesu1 brahmacārīsu.

2. Na ca2 vippaṭisārissa cajitvā āmisaṃ bahuṃ,
Evaṃ dinnāni dānāni vaṇṇayanti vipassino.

3. Evaṃ yajitvā medhāvī saddho muttena cetasā,
Abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti.

8. 1. 4. 8

Sappurisa suttaṃ

(Sāvatthinidānaṃ)

Sappuriso bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti, dāsakammakaraporisassa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti. Pubbapetānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya hoti devatānaṃ atthāya hitāya sukhāya hoti, samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

1. Sukhette. [PTS] 2. Neva machasaṃ.

[BJT Page 166]

Seyyathāpi bhikkhave, mahāmegho sabbasassānusampādento bahuno janassa atthāya hitāya sukhāya hoti. Evameva kho bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti. Mātāpitunnaṃ atthāya hitāya sukhāya hoti. Puttadārassa atthāya hitāya sukhāya hoti. Dāsakammakaraporissa atthāya hitāya sukhāya hoti. Mittāmaccānaṃ atthāya hitāya sukhāya hoti, pubbapettānaṃ atthāya hitāya sukhāya hoti, rañño atthāya hitāya sukhāya [PTS Page 245] hoti. Devatānaṃ atthāya hitāya sukhāya hoti. Samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.

1. Bahunnaṃ 1. Vata atthāya sappañño gharamāvasaṃ,
Mātaraṃ pitaraṃ pubbe rattindivamatandito.

2. Pūjeti sahadhammena pubbe katamanussaraṃ,
Anāgāre pabbajite apace2. Brahamacārayo3

3. Niviṭṭhasaddho pūjeti ñatvā dhammedhapesale, 4
Rañño hito devahito ñātīnaṃ sakhinaṃ hito.

4. Sabbesaṃ so hito5 hoti saddhamme suppatiṭṭhito,
Vineyya maccheramalaṃ salokaṃ bhajate sivanti.

8. 1. 4. 9

Puññābhisanda suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Katame aṭṭha:

1. Idha bhikkhave, ariyasāvako buddhaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, paṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

1. Bahunaṃ machasaṃ. 2. Apāpe syā. 3. Brahmacārino syā. 4. Pesalo sī. Mu. 5. Sahito syā [PTS]

[BJT Page 168]

2. Puna ca paraṃ bhikkhave, ariyasāvako dhammaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, dutiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

3. Puna ca paraṃ bhikkhave, ariyasāvako saṃghaṃ saraṇaṃ gato hoti. Ayaṃ bhikkhave, tatiyo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

4. Pañcimāni [PTS Page 246] bhikkhave, dānāni mahādānāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṅkiṇṇāni asaṅkiṇṇapubbāni na saṅkīyanti na saṅkīyissanti appatikuṭṭhāni samaṇehi brāhmaṇehi viññūhi. Katamāni pañca:

Idha bhikkhave, ariyasāvako pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Pāṇātipātā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, paṭhamaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave catuttho puññābhisāndo kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

5. Idha bhikkhave, ariyasāvako adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Adinnādānā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, dutiyaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave pañcamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

6. Idha bhikkhave, ariyasāvako kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Kāmesu micchācārā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Avyāpajjhaṃdeti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, tatiyaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave chaṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

7. Idha bhikkhave, ariyasāvako musāvādaṃ pahāya musāvādā paṭivirato hoti. Musāvādā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, catutthaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave sattamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

8. Idha bhikkhave, ariyasāvako surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti. Surāmerayamajjapamādaṭṭhānā paṭivirato bhikkhave, ariyasāvako aparimāṇānaṃ sattānaṃ abhayaṃ deti. Averaṃ deti. Abyāpajjhaṃ deti. Aparimāṇānaṃ sattānaṃ abhayaṃ datvā averaṃ datvā abyāpajjhaṃ datvā aparimāṇassa abhayassa averassa abyāpajjhassa bhāgī hoti. Imaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ, aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

[BJT Page 170]

Idaṃ bhikkhave, pañcamaṃ dānaṃ mahādānaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṅkiṇṇaṃ asaṅkiṇṇapubbaṃ na saṅkīyati na saṅkīyissati appatikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi. Ayaṃ bhikkhave aṭṭhamo puññābhisando kusalābhisando [PTS Page 247] sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattati.

Imā kho bhikkhave, aṭṭha puññābhisandā kusalābhisandā sukhassāhārā sovaggikā sukhavipākā saggasaṃvattanikā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattantīti.

8. 1. 4. 10

Apāyasaṃvattanika suttaṃ)

(Sāvatthinidānaṃ)

1. Pāṇātipāto bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso pāṇātipātassa vipāko manussabhūtassa appāyukasaṃvattaniko hoti.

2. Adinnādānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso adinnādānassa vipāko manussabhūtassa bhogavyasana saṃvattaniko hoti.

3. Kāmesu micchācāro bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso kāmesu micchācārassa vipāko manussabhūtassa verasapattasaṃvattaniko hoti.

[BJT Page 172]

4. Musāvādo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso1. Musāvādassa vipāko manussabhūtassa abhūtabyākkhānasaṃvattaniko hoti.

5. Pisuṇā bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā, yo sabbalahuso pisuṇāya vācāya vipāko manussabhūtassa mittehi bhedanasaṃvattaniko hoti.

6. Pharusā [PTS Page 248] bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā, yo sabbalahuso pharusāya vācāya vipāko manussabhūtassa amanāpasaddasaṃvattaniko hoti.

7. Samphappalāpo bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuso samphappalāpassa vipāko manussabhūtassa anādeyya vācāsaṃvattaniko hoti.

8. Surāmerayapānaṃ bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ, yo sabbalahuso surāmerayapānassa vipāko manussabhūtassa ummattakasaṃvattaniko hoti.

Dānavaggo catuttho.

Tatruddānaṃ:

Dve dānāni vatthuñca mettaṃ dānūpapattiyo kiriyaṃ devasappurisā abhisando saṃvattati.

1. Sabbalahuko syā.