[BJT Page 174]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Paṭhamo paṇṇāsako
5. Uposathavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 1. 5. 1

Saṅkhitta aṭṭhaṅguposatha suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Aṭṭhaṅgasamannāgato bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.

Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:

1. Idha [PTS Page 249] bhikkhave, ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmī. Imināpahaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.

2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.

1. Imināpaṅgenapahaṃ machasaṃ.

[BJT Page 176]

3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.

4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī [PTS Page 250] saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.

5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.

6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.

7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.

[BJT Page 178]

8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, [PTS Page 251] uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.

Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.

8. 1. 5. 2

Vitthata aṭṭhaṅguposatha suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhaṅgasamannāgato bhikkhave, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahavipphāro:

1. Idha bhikkhave, ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imipanāhaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.

2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnadāyī dinnapāṭikaṅkhī athenena sucibhutena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.

3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.

4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.

5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.

6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.

7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.

[BJT Page 180]

8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.

Evaṃ upavuttho kho bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.

[PTS Page 252]

Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro:

Seyyathāpi bhikkhave, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yānimāni bhikkhave, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

[BJT Page 182]

Yaṃ bhikkhave mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ [PTS Page 253] āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bhikkhave, mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni kho bhikkhave, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bhikkhave, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīṇaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ [PTS Page 254] uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

[BJT Page 184]

Yāni bhikkhave, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.

1. Pāṇaṃ na hāne na ca dinnamādiye
Musā na bhāse na ca majjapo siyā
Abrahmacariyā virameyya methunā
Rattiṃ na bhuñjeyya vikālabhojanaṃ.

2. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ ca sayetha santhate
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.

3. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disāvirocanā.

4. Etasmiṃ [PTS Page 255] yaṃ vijjati antare dhanaṃ
Muttā maṇi veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati
Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā ca sabbe.

5. Tasmāhi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudāyāni
Aninditā saggamupenti ṭhānanti.

[BJT Page 186]

8. 1. 5. 3

Visākhūposatha suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:

Aṭṭhaṅgasamannāgato kho visākhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.

Kathaṃ upavuttho ca visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:

1. Idha visākhe, ariyasāvako iti paṭisañcīkkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmī. Imipanāhaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.

2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. [PTS Page 256] uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.

3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.

4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.

5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.

6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.

7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.

8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasatthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.

Evaṃ upavuttho kho visākhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.

Kīva mahapphalo hoti, kīva mahānisaṃso kīva mahājutiko kīva mahāvipphāro:

[BJT Page 188]

Seyyathāpi visākhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu:

Kapaṇaṃ visākhe, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. Yāni visākhe, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ visākhe, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyya. [PTS Page 257] idaṃ kho panetaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yaṃ visākhe, mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo. Tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe, mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni kho visākhe, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni visākhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ,

[BJT Page 190]

Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.

1. Pāṇaṃ na hāne na ca dinnamādiye
Musā na bhāse na ca majjapo siyā
Abrahmacariyā virameyya methunā
Rattaṃ na bhuñjeyya vikālabhojanaṃ.

2. Mālaṃ na dhāre na ca gandhamācare
Mañce [PTS Page 258] chamāyaṃ ca sayetha santhate
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.

3. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disāvirocanā.

4. Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttā maṇi veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati
Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā ca sabbe.

5. Tasmāhi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānanti.

8. 1. 5. 4

Vāseṭṭhuposatha suttaṃ

Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho vāseṭṭhaṃ upāsakaṃ bhagavā etadavoca:

[BJT Page 192]

Aṭṭhaṅgasamannāgato vāseṭṭha, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.

Kathaṃ upavuttho ca bhikkhave, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:

1. Idha vāseṭṭha, ariyasāvako iti paṭisañcīkkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmī. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.

2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.

3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.

4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.

5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.

6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.

7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāranamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.

8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.

Evaṃ upavuttho kho vāseṭṭha aṭṭhaṅga samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.

Evaṃ vutte vāseṭṭho upāsako bhagavantaṃ etadavoca:

Piyā [PTS Page 259] me bhante ñātisālohitā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ. Piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, brāhmaṇā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, vessā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi bhante, suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāyāti.

Evametaṃ vāseṭṭha, evametaṃ vāseṭṭha, sabbe cepi vāseṭṭha, khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, brāhmaṇā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, vessā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa vessānaṃ dīgharattaṃ hitāya sukhāya. Sabbe cepi vāseṭṭha, suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sabbesampissa suddānaṃ dīgharattaṃ hitāya sukhāya. Sadevako cepi vāseṭṭha, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā1 te aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, sadevakassapissalokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. Ime cepi vāseṭṭha mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ. Imesampissa mahāsālānaṃ dīgharattaṃ hitāya sukhāya. Ko pana vādo manussabhūtassāti.

8. 1. 5. 5

(Bojjhuposatha suttaṃ)

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho bojjhaṃ upāsikaṃ bhagavā etadavoca:

Aṭṭhaṅgasamannāgato kho bojjhe, uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.

1. Sassamaṇa brāhmaṇiyā pajāya devamanussāya katthaci.

[BJT Page 194]

Kathaṃ [PTS Page 260] upavuttho ca bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:

1. Idha bojjhe, ariyasāvako iti paṭisañcikkhati: yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imināpahaṃ1 aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti.

2. Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharanti. Ahampajja imañca rattiṃ imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena suvibhūtena attanā viharāmi. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti.

3. Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā, ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā viharāmi, imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti.

4. Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti.

5. Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpahaṃ aṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti.

6. Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekahabhattiko rattūparato virato vikālabhojanā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti.

7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍana vibhūsanaṭṭhānā paṭivirato. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti. Iminā sattamena aṅgena samannāgato hoti.

8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasanthārake vā. Ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpahaṃ aṅgena arahataṃ anukaromi, uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti.

Evaṃ upavuttho kho bojjhe, aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.

Kīvamahapphalo hoti, kīvamahānisaṃso, kīvamahājutiko kīvamahāvipphāro:

Seyyathāpi bojjhe, yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issariyādhipaccaṃ rajjaṃ kāreyya, seyyathīdaṃ: aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṅgānaṃ kurūnaṃ pañcālānaṃ macchānaṃ surasenānaṃ assakānaṃ [PTS Page 261] avantīnaṃ gandhārānaṃ kambojānaṃ, aṭṭhaṅgasamantāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ. Taṃ kissa hetu: kapaṇaṃ bhikkhave, mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bojjhe, mānusakāni paññāsavassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena pañcavassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ.

[BJT Page 196]

Ṭhānaṃ kho panetaṃ bojjhe, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyya. Idaṃ kho panetaṃ bojjhe, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yaṃ bojjhe, mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bojjhe, mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo, tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthi vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya, idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bojjhe, mānusakāni cattāri vassasatāni tusitānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso; tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya. Idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bojjhe, mānusakāni aṭṭhavassasatāni nimmāṇaratīnaṃ devānaṃ eso eko rattindivo. Tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni aṭṭhavassasahassāni nimmāṇaratīnaṃ devānaṃ āyuppamāṇaṃ. Ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā nimmāṇaratīnaṃ devānaṃ sahavyataṃ upapajjeyya, imaṃ kho panetaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.

Yāni bojjhe, mānusakāni soḷasavassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo; tāya rattiyā tiṃsarattiyo māso, tena māsena dvādasamāsiyo saṃvaccharo, tena saṃvaccharena dibbāni soḷasavassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, ṭhānaṃ kho panetaṃ bhikkhave, vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya idaṃ kho panetaṃ bhikkhave, sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.

1. Pāṇaṃ na hāne na ca dinnamādiye
Musā na bhāse na ca majjapo siyā
Abrahmacariyā [PTS Page 262] virameyya methunā
Rattaṃ na bhuñjeyya vikālabhojanaṃ.

2. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ ca sayetha santhate
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.

3. Cando ca suriyo ca ubho sudassanā
Obhāsayaṃ anupariyanti yāvatā,
Tamonudā te pana antalikkhagā
Nabhe pabhāsenti disāvirocanā.

[BJT Page 198]

4. Etasmiṃ yaṃ vijjati antare dhanaṃ
Muttā maṇi veḷuriyañca bhaddakaṃ
Siṅgīsuvaṇṇaṃ athavāpi kañcanaṃ
Yaṃ jātarūpaṃ haṭakanti vuccati
Aṭṭhaṅgupetassa uposathassa
Kalampi te nānubhavanti soḷasiṃ
Candappabhā tāragaṇā ca sabbe.

5. Tasmāhi nārī ca naro ca sīlavā
Aṭṭhaṅgupetaṃ upavassuposathaṃ
Puññāni katvāna sukhudrayāni
Aninditā saggamupenti ṭhānanti.

8. 1. 5. 6

Anuruddhamanāpakāyika suttaṃ

Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā anuruddho divāvihāragato hoti patisallīno. Atha kho sambahulā manāpakāyikā devatā yena āyasmā anuruddho tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tā devatā āyasmantaṃ anuruddhaṃ etadavocuṃ:

Mayaṃ bhante [PTS Page 263] anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṃ kārema. Vasaṃ vattema. Mayaṃ bhante anuruddha, yādisakaṃ vaṇṇaṃ ākaṅkhāma tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma. Yādisakaṃ sukhaṃ ākkhaṅkhāma tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma. Yādisakaṃ saraṃ ākaṅkhāma tādisakaṃ saraṃ ṭhānaso paṭilabhāma. Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema vasaṃ vattemāti.

Atha kho āyasmato anuruddhassa etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbā nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva pītā assu pītā vaṇṇā pītāvatthā pītālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva pītāvaṇṇā pītāvatthā pītālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva lohitakā assu lohitakā vaṇṇā lohitakā vatthā lohitālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Atha kho āyasmato anuruddhassa etadahosi: aho vatimā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā.

[BJT Page 200]

Atha kho tā devatā ekā ca1 gāyi, ekā ca nacci, ekā ca accharikaṃ vādesi2 seyyathāpi nāma pañcaṅgikassa turiyassa3 suvinītassa suppaṭipatāḷitassa kusalehi susamannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca, evameva [PTS Page 264] tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca. Atha kho āyasmā anuruddho indriyāni okkhipi.

Atha kho tā devatā na kho ayyo anuruddho sādīyatīti tatthevantaradhāyiṃsu.

Atha kho āyasmā anuruddho sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca:

Idhāhaṃ bhante, divāvihāragato homi patisallīno. Atha kho bhante, sambahulā manāpakāyikā devatā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu, ekamantaṃ ṭhitā kho bhante, tā devatā maṃ etadavocuṃ:

Mayaṃ bhante anuruddha, manāpakāyikā nāma devatā, tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattema, mayaṃ bhante anuruddha yādisakaṃ vaṇṇaṃ ākaṅkhāma, tādisakaṃ vaṇṇaṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ saraṃ ākaṅkhāma, tādisakaṃ saraṃ ṭhānaso paṭilabhāma, yādisakaṃ sukhaṃ ākaṅkhāma, tādisakaṃ sukhaṃ ṭhānaso paṭilabhāma, mayaṃ bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṃ kārema, vasaṃ vattemāti.

1. Ekāva syā. [PTS]

2. Accharaṃ vādesi machasaṃ.

3. Turiyassa. Machasaṃ.

[BJT Page 202]

Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva nīlā assu nīlavaṇṇā nīlavatthā nīlālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva nīlā ahesuṃ nīlavaṇṇā nīlavatthā nīlālaṅkārā. Tassa mayihaṃ bhante etadahosi: aho vatimā devatā sabbāva pītā assu pītavaṇṇovvv pītavatthā pītālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva pītā ahesuṃ pītā vaṇṇā pītavatthā pītālaṅkārā. Tassa mayhaṃ etadahosi:

Aho vatimā devatā sabbāva lohitakā assu lohitakā vaṇṇā lohitakāvatthā lohitakālaṅkārāti. Atha kho bhante tā devatā mama cittamaññāya sabbāva lohitakā ahesuṃ lohitakā vaṇṇā lohitakā vatthā lohitakālaṅkārā. Tassa mayhaṃ bhante etadahosi: aho vatimā devatā sabbāva odātā assu odātavaṇṇā odātavatthā odātālaṅkārāti. Atha [PTS Page 265] kho bhante tā devatā mama cittamaññāya sabbāva odātā ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā.

Atha kho bhante tā devatā ekā ca gāyi, ekā ca nacci, ekā ca accharikaṃ vādesi1 seyyathāpi nāma pañcaṅgikassa turiyassa suvinītassa suppaṭipatāḷitassa kusalehi susamannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca pemanīyo ca madanīyo ca, evameva tāsaṃ devatānaṃ alaṅkārānaṃ saddo hoti vaggu ca rajanīyo ca kamaniyo ca pemanīyo ca madanīyo ca athakhvāhaṃ bhante indriyāni okkhipiṃ. Atha kho bhante tā devatā na kho ayyo anuruddho sādiyatīti tatthevantaradhāyiṃsu,

Kati hi nu kho bhante, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjatīti.

Aṭṭhahi kho anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:

1. Idha anuruddha, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.

2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.

1. Accharaṃ vādesī machasaṃ.

[BJT Page 204]

3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.

4. Yo so bhatatu abbhantaro anto jano [PTS Page 266] dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena1 saṃvibhajati.

5. Yaṃ bhattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā.

6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā, adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā.

8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttavāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.

1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,
Taṃ sabbakāmadaṃ2 posaṃ bhattāraṃ nātimaññati.

2. Na cāpi sotthī bhattāraṃ issāvādena rosaye,
Bhattu ca garuno sabbe patipūjeti paṇḍitā.

3. Uṭṭhāyikā3 analasā saṅgahītaparijjanā,
Bhattu manāpaṃ carati sambhataṃ anurakkhati.

4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
Manāpā nāma te devā4 yattha sā upapajjatīti.

1. Paccaṃsena sī 2. Sabbakāmaharaṃ [PTS] Syā. 3. Manāpakāyikā devā katthaci.

[BJT Page 206]

8. 1. 5. 7

Visākhamanāpakāyika suttaṃ

Ekaṃ [PTS Page 267] samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:

Aṭṭhahi kho visākhe, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:

1. Idha visākhe, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭaṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.

2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.

3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.

4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati.

5. Yaṃ bhattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā.

6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā. 8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.

1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,
Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati.

2. Na cāpi sotthī bhattāraṃ issāvādena rosaye,
Bhattu ca garuno sabbe patipūjeti paṇḍitā.

3. Uṭṭhāyikā analasā saṅgahītaparijjanā,
Bhattu manāpaṃ carati sambhataṃ anurakkhati.

4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
Manāpā nāma te devā yattha sā upapajjatīti.

[BJT Page 208]

8. 1. 5. 8

Nakulamātumanāpakāyika suttaṃ

Ekaṃ [PTS Page 268] samayaṃ bhagavā bhaggesu viharati suṃsumāragire1. Bhesakalāvane migadāye. Atha kho nakulamātā gahapatāni yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulamātaraṃ gahapatāniṃ bhagavā etadavoca:

Aṭṭhahi kho nakulamāte, dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati. Katamehi aṭṭhahi:

1. Idha nakulamāte, mātugāmo yassa mātāpitaro bhattuno denti, atthakāmā hitesino anukampakā anukampaṃ upādāya, tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.

2. Ye te bhattugaruno honti, mātāti vā pitāti vā samaṇabrāhmaṇāti vā te sakkaroti garukaroti māneti pūjeti abbhāgate ca āsanodakena paṭipūjeti.

3. Ye te bhattu abbhantarakammantā uṇṇāti vā kappāsāti vā tattha dakkhā hoti analasā tatrūpāyāya vīmaṃsāya samannāgatā alaṅkātuṃ alaṃ saṃvidhātuṃ.

4. Yo so bhatatu abbhantaro anto jano dāsāti vā pessāti vā kammakarāti vā tesaṃ katañca katato jānāti, akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyaṃ bhojanīyañcassa paccaṃsena saṃvibhajati.

5. Yaṃ hattu āharati dhanaṃ vā dhaññaṃ vā jātarūpaṃ vā taṃ ārakkhena guttiyā sampādeti tattha ca hoti adhuttī athenī asoṇḍī avināsikā.

6. Upāsikā kho pana hoti buddhaṃ saraṇaṃ gatā, dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

7. Sīlavatī kho pana hoti pāṇātipātā paṭiviratā, adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya majjapamādaṭṭhānā paṭiviratā.

[BJT Page 210]

8. Cāgavatī kho pana hoti vigatamalamaccherena cetasā [PTS Page 269] agāraṃ ajjhāvasati muttacāgā payatapāṇī vossaggaratā yācayogā dānasaṃvibhāgaratā. Imehi kho anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjati.

Imehi kho nakulamāte, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahavyataṃ upapajjatīti.

1. Yo naṃ bharati sabbadā niccaṃ ātāpī ussuko,
Taṃ sabbakāmadaṃ posaṃ bhattāraṃ nātimaññati.

2. Na cāpi sotthī bhattāraṃ issāvādena rosaye,
Bhattu ca garuno sabbe patipūjeti paṇḍitā.

3. Uṭṭhāyikā analasā saṅgahītaparijjanā,
Bhattu manāpaṃ carati sambhataṃ anurakkhati.

4. Yā evaṃ vattatī nārī bhattu chandavasānugā,
Manāpā nāma te devā yattha sā upapajjatīti.

8. 1. 5. 9

Paṭhamalokavijaya suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca:

Catūhi kho visākhe, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo susaṃvihitakammanto hoti saṅghahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.

1. Payatapāṇī sī, sya [PTS]

[BJT Page 212]

1. Katamañca visākhe, mātugāmo susaṃvihitakammanno hoti: idha visākhe, mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho visākhe, mātugāmo susaṃvihitakammanto [PTS Page 27o] hoti.

2. Kathañca visākhe mātugāmo saṅgahītaparijano hoti, idha visākhe mātugāmo yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānāti. Akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyabhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho visākhe, mātugāmo saṅgahitaparijano hoti.

3. Katañca visākhe, mātugāmo bhattu manāpaṃ carati, idha visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ, taṃ jīvitahetupi na ajjhācarati. Evaṃ kho visākhe, mātugāmo bhattu manāpaṃ carati.

4. Kathañca visākhe mātugāmo sambhataṃ anurakkhati, idha visākhe, mātugāmo yaṃ bhattā āharati, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena guttiyā sampādeti. Tattha ca hoti adhuttī athenī asoṇḍī avināsikā, evaṃ kho visākhe, mātugāmo samabhataṃ anurakkhati. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo idha lokavijayāya paṭipanno hoti, ayaṃsā loko1 āraddho hoti.

Catūhi kho visākhe, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassāloko āraddho hoti. Katamehi catūhi: idha visākhe, mātugāmo saddhā sampanno hoti sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

5. Kathañca visākhe mātugāmo saddhāsampanno hoti, idha visākhe, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ kho visākhe, mātugāmo saddhāsampanno hoti.

1. Ayaṃ saloko syā ayaṃ loko machasaṃ. [PTS]

[BJT Page 214]

6. Kathañca visākhe, mātugāmo sīlasampanno hoti: idha [PTS Page 271] visākhe mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho visākhe, mātugāmo sīla sampanno hoti.

7. Kathañca visākhe, mātugāmo cāgasampanno hoti: idha visākhe mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1 vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho visākhe, mātugāmo cāgasampanno hoti.

8. Kathañca visākhe, mātugāmo paññāsampanno hoti: idha visākhe, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho visākhe, mātugāmo paññāsampanno hoti. Imehi kho visākhe, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassā loko2 āraddho hotīti.

1. Susaṃvihitakammantā saṅgahītaparijjanā
Bhattu manāpaṃ carati sambhataṃ anurakkhati.

2. Saddhā sīlena sampannā vadaññū vītamaccharā,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā,
Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ.

4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā,
Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ

8. 1. 5. 10

Dutiyalokavijaya suttaṃ

(Sāvatthinidānaṃ)

Catūhi bhikkhave, dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti. Katamehi catūhi:

Idha [PTS Page 272] bhikkhave mātugāmo susaṃvihitakammanto hoti saṅgahitaparijanā, bhattu manāpaṃ carati, sambhataṃ anurakkhati.

[BJT Page 216]

1. Katañca bhikkhave, mātugāmo susaṃvihitakammanno hoti: idha bhikkhave mātugāmo ye te bhattu abbhantarā kammantā uṇṇāti vā kappāsāti vā, tattha dakkhā hoti analasā, tatrūpāyāya vimaṃsāya samannāgatā alaṃ kātuṃ alaṃ saṃvidhātuṃ. Evaṃ kho bhikkhave, mātugāmo susaṃvihitakammanto hoti.

2. Kathañca bhikkhave mātugāmo saṅgahītaparijano hoti, idha visākhe mātugāmo yo so bhattu abbhantaro antojano dāsāti vā pessāti vā kammakarāti vā, tesaṃ katañca katato jānāti. Akatañca akatato jānāti, gilānakānañca balābalaṃ jānāti, khādanīyabhojanīyañcassa paccaṃsena saṃvibhajati. Evaṃ kho bhikkhave, mātugāmo saṅgahitaparijano hoti.

3. Katañca bhikkhave, mātugāmo bhattu manāpaṃ carati, idha visākhe, mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ, taṃ jīvitahetupi na ajjhācarati. Evaṃ kho bhikkhave, mātugāmo bhattu manāpaṃ carati.

4. Kathañca bhikkhave mātugāmo sambhataṃ anurakkhati, idha visākhe, mātugāmo yaṃ bhattā āharati, dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā, taṃ ārakkhena guttiyā sampādeti. Tattha ca hoti adhuttī athenī asoṇḍī avināsikā, evaṃ kho bhikkhave, mātugāmo sambhataṃ anurakkhati. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo idha lokavijayāya paṭipanno hoti, ayaṃsā loko āraddho hoti.

Catūhi bhikkhave, dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassāloko āraddho hoti. Katamehi catūhi: idha bhikkhave, mātugāmo saddhā sampanno hoti sīlasampanno hoti, cāgasampanno hoti, paññāsampanno hoti.

5. Kathañca bhikkhave mātugāmo saddhāsampanno hoti, idha bhikkhave, mātugāmo saddho hoti, saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti. Evaṃ [PTS Page 273] kho bhikkhave mātugāmo saddhāsampanno hoti.

6. Kathañca bhikkhave, mātugāmo sīlasampanno hoti: idha bhikkhave mātugāmo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti. Evaṃ kho bhikkhave, mātugāmo sīlasampanno hoti.

[BJT Page 218]

7. Kathañca bhikkhave, mātugāmo cāgasampanno hoti: idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttācāgo payatapāṇī1. Vossaggarato yācayogo dānasaṃvibhāgarato. Evaṃ kho bhikkhave, mātugāmo cāgasampanno hoti.

8. Kathañca bhikkhave, mātugāmo paññāsampanno hoti: idha bhikkhave, mātugāmo paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Evaṃ kho bhikkhave, mātugāmo paññāsampanno hoti. Imehi kho bhikkhave, catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti, parassa loko āraddho hotīti.

1. Susaṃvihitakammantā saṅgahītaparijjanā
Bhattu manāpaṃ carati sambhataṃ anurakkhati.

2. Saddhā sīlena sampannā vadaññū vītamaccharā,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca yassā vijjanti nāriyā,
Tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccāvādiniṃ.

4. Soḷasākārasampannā aṭṭhaṅgasusamāgatā,
Sā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpaṃ

Uposathavaggo pañcamo

Tatruddānaṃ:

Saṅkhitte vitthate visākhe vāseṭṭho bojjhāya pañcamaṃ
Anuruddha puna visākhe nakulā idha lokikā1. Dveti.

Paṭhamo paṇṇāsako.

1. Lokiyā sīmu. * Paṇṇāsakaṃ paṭhamaṃ sīmu.