[BJT Page 220]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Dutiyo paṇṇāsako
6. Gotamīvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 2. 6. 1

Gotamī suttaṃ

[PTS Page 274] ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:

Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Alaṃ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.

Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Alaṃ gotami, mā te rucci, mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.

Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca: sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Alaṃ gotami, mā te rucci, mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.

Atha kho mahāpajāpatī gotamī na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

[BJT Page 222]

Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena vesāli tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulābhi sākiyānīhi saddhiṃ yena vesāli [PTS Page 275] tena pakkāmi. Anupubbena yena vesāli mahāvane kūṭāgārasālaṃ tenupasaṅkami.

Atha kho mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi, addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sunehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ, disvāna mahāpajāpatiṃ gotamiṃ etadavoca:

Kinnu tvaṃ gotami, sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitāti?

Tathā hi pana bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Tena hi gotamī, idheva tāva1 hohi, yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

"Esā bhante, mahāpajāpatī gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

1. Muhuttaṃ idheva tāva vū pāḷi.

[BJT Page 224]

Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

Alaṃ ānanda, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjāti.

Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

Tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca: "sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti. "

Alaṃ ānanda, māte rucci mātugāmassa tathāgatappavedite dhamma vinaye agārasmā anagāriyaṃ pabbajjanti.

Atha [PTS Page 276] kho āyasmato ānandassa etadahosi: na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yannūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Atha kho āyasmā ānando bhagavantaṃ etadavoca: bhabbo nu kho bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotapattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātunti?

Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātunti.

Sace bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātuṃ, bahukārā1 bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā, bhagavantaṃ janettiyā kālakatāya2 thaññaṃ pāyesi.

Sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjanti.

Sace ānanda, mahāpajāpatī gotamī aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadā.

1. Bahupakārā cu pāḷi machasaṃ syā.

2. Kālaṅkatāya machasaṃ.

[BJT Page 226]

1. "Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanapaccuṭṭhānaañjalikamma sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garukatvā1 mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

2. Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

3. Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dvedhammo paccāsiṃsitabbā: uposathapucchakañca ovadūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

4. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā: diṭṭhena sutena parisaṅkāya. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

5. Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

6. Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

8. Ajjatagge ānanda, ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. "

Sace ānanda, mahāpajāpatī gotamī ime aṭṭhagarudhamme patigaṇhāti, sāvassā hotu upasampadāti.

[BJT Page 228]

Atha kho āyasmā ānando bhagavato santike ime aṭṭhagarudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca:

Sace kho tvaṃ gotami, aṭṭhagarudhamme patigaṇheyyāsi, sāva te bhavissati upasampadā.

"Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanapaccuṭṭhānaañjalikamma sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dvedhammo paccāsiṃsitabbā: uposathapucchakañca ovadūpasaṅkamanañca. [PTS Page 277] ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā: diṭṭhena sutena parisaṅkāya. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

Ajjatagge ānanda, ovaṭo [PTS Page 278] bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. "

Sace kho tvaṃ gotamī, ime aṭṭhagarudhamme patigaṇhayyāsi, sāva te bhavissati upasampadāti.

Seyyathāpi bhante ānanda, itthi vā puriso vā daharo yuvāmaṇḍanakajātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā lahitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya1 evameva kho ahaṃ bhante, ime aṭṭhagarudhamme patigaṇhissāmi yāvajīvaṃ anatikkamanīyeti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Paṭiggahītā bhante, mahāpajāpatiyā gotamiyā aṭṭha garudhammā yāvajīvaṃ anatikkamanīyāti. 2

Sace ānanda, nālabhissa3 mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo patiṭṭhaheyya, yato ca kho ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, nadāni ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati, pañcevadāni ānanda, vassasatāni saddhammo ṭhassati.

1. Patiṭṭhapeyya vū pā.

2. Aṭṭhagaru dhammā. Upasampannā bhagavato mātucchāti cū pā.

3. Nālabhissā cū pā.

[BJT Page 230]

Seyyathāpi ānanda, yāni kānici kulāni bahukitthikāni1 appurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi. Evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ viraṭṭhitikaṃ hoti.

Seyyathāpi ānanda, sampanne sālikkhette setaṭṭhikā nāmarogajāti nipatati, evaṃ taṃ sālikkhettaṃ [PTS Page 279] na ciraṭṭhitikaṃ hoti. Evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

Seyyathāpi ānanda, sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati, evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti, evameva kho ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

Seyyathāpi ānanda, puriso mahato taḷākassa paṭigacceva āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyāti.

8. 2. 6. 2

Bhikkhunovādaka suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Kati hi nū kho bhante, dhammehi samannāgato bhikkhu bhikkhuno vādako sammantitabboti.

[BJT Page 232]

Aṭṭhahi kho ānanda, dhammehi samannāgato bhikkhu bhikkhuno vādako sammannitabbo. Katamehi aṭṭhahi:

Idhānanda, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kovalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni

Vitthārena svāgatāni honti suvibhattāni suppavattinī suvinicchitāni suttaso anubyañjanaso. Kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpanīyā, paṭibalo hoti [PTS Page 280] bhikkhunīsaṅghassa dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, yebhuyyena bhikkhunīnaṃ piyo hoti manāpo, na kho panetaṃ bhagavantaṃ uddissa pabbajitāya kāsāyavatthavasanāya garudhammaṃ ajjhāpannapubbo hoti, vīsativasso vā hoti atirekavīsati vasso vā.

Imehi kho ānanda, aṭṭhahi dhammehi samannāgato bhikkhu bhikkhunovādako sammantitabboti.

8. 2. 6. 3

Saṅkhitta gotamiyovāda suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ, atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca:

Sādhu bhante, bhagavā saṅkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti.

[BJT Page 234]

Ye kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā sarāgāya saṃvattanti no visaṃyogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā. Saṅgaṇikāya saṃvattanti no pavivekāya. Kosajjāya saṃvattanti no viriyārambhāya. Dubharatāya saṃvattanti no subharatāya, ekaṃsena gotami, dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.

Ye ca kho tvaṃ gotamī, dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, [PTS Page 281] viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubharatāyāti. Ekaṃsena gotamī, dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti.

8. 2. 6. 4

Vyagghapajja suttaṃ

4. Ekaṃ samayaṃ bhagavā koliyesu viharati kakkarapattaṃ nāma koliyānaṃ nigamo. Tatra1 kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho dīghajāṇu koliyaputto bhagavantaṃ etadavoca:

Mayaṃ bhante, gihī kāmabhogī2 puttasambādhasayanaṃ ajjhāvasāma, kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhārayāma, jātarūparajataṃ sādiyāma. Tesaṃ no bhante, bhagavā tathā dhammaṃ desetu, ye ambhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāya hitāya samparāyasukhāyāti.

1. Atha kho ma cha saṃ.

2. Gihī kāmabhogino ma cha saṃ.

[BJT Page 236]

Cattāro me vyagghapajja, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro: uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvikatā. 1

1. Katamā ca vyagghapajja, uṭṭhānasampadā: idha vyagghapajja kulaputto yena kammaṭṭhānena jīvikaṃ kappeti, yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena2 yadi rājaporisena yadi sippaññatarena. Tattha dakkho hoti analaso tatrapāyāya vimaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayaṃ vuccati vyagghapajja, uṭṭhānasampadā.

2. Katamā ca vyagghapajja, ārakkhasampadā: idha vyagghapajja, kulaputtassa bhogā honti uṭṭhānaviriyādhigatā [PTS Page 282] bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā, te ārakkhena guttiyā sampādeti ’kinti me ime bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. Ayaṃ vuccati vyagghapajja, ārakkhasampadā.

3. Katamā ca vyagghapajja, kalyāṇamittatā: idha vyagghapajja, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā’ tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati vyagghapajja, kalyāṇamittatā.

4. Katamā ca vyagghapajja samajīvikatā: idha vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

1. Samajīvitā ma cha saṃ

2. Issattena. Ma cha saṃ.

[BJT Page 238]

Seyyathāpi vyagghapajja, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, [PTS Page 283] na ca me vayo āyaṃ pariyādāya ṭhassatīti. Sacāyaṃ vyagghapajja, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādīkaṃ vāyaṃ1 kulaputto bhoge bādatī’ti.

Sace panāyaṃ vyagghapajja, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro ’ajaddhumārikaṃ vāyaṃ2 kulaputto marissatīti.

Yato ca khvāyaṃ vyagghapajja, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati vyagghapajja, samajīvikatā.

Evaṃ samuppannānaṃ vyagghapajja bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja mahato taḷākassa hāniyeva pāṭikaṅkhā. No vuddhī. Evameva kho vyagghapajja, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.

1. Udumbarakhādicāyaṃ machasaṃ

2. Ajeḷamaraṇaṃ cāyaṃ machasaṃ

[BJT Page 240]

Evaṃ samuppannānaṃ vyagghapajja, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto [PTS Page 284] kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Seyyathāpi vyagghapajja, mahato taḷākassa cattāri ceva āyamukhāni cattāri ceva apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammā dhāraṃ anuppaveccheyya, evaṃ hi tassa vyagghapajja, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho vyagghapajja, evaṃ samuppannānaṃ% bhogānaṃ cattāri āyamukhāni honti na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

Ime kho vyagghapajja, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāyāti.

Cattāro me vyagghapajja, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya, katame cattāro: saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.

5. Katamā ca vyagghapajja, saddhāsampadā: idha vyagghapajja, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti’pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati vyagghapajja saddhāsampadā.

6. Katamā ca vyagghapajja, sīlasampadā: idha vyagghapajja kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati vyagghapajja sīlasampadā.

7. Katamā ca vyagghapajja cāgasampadā: idha vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati vyagghapajja cāgasampadā.

[BJT Page 242]

8. Katamā ca vyagghapajja paññāsampadā: idha [PTS Page 285] vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati vyagghapajja paññāsampadā.

Ime kho vyagghapajja, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.

1. Uṭṭhātā kammadheyyesu appamatto vidhānavā,
Samaṃ kappeti jīvikaṃ1 sambhataṃ anurakkhati.

2. Saddho sīlena sampanno vadaññū vītamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca saddhassa gharamesino,
Akkhātā saccanāmena ubhayattha sukhāvahā.

4. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.

8. 2. 6. 5

Ujjaya suttaṃ

(Sāvatthinidānaṃ)

Atha kho ujjayo brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇiyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho ujjayo brāhmaṇo bhagavantaṃ etadavoca:

Mayaṃ bho gotama, pavāsaṃ gantukāmā, tesaṃ no bhavaṃ gotamo amhākaṃ tathā dhammaṃ desetu yenamhākaṃ assu dhammā diṭṭhadhammahitāya diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.

Cattārome brāhmaṇa, dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya. Katame cattāro:

Uṭṭhānasampadā [PTS Page 285] ārakkhasampadā kalyāṇamittatā samajīvikatā:

1. Jīvitaṃ sīmu. Machasaṃ

[BJT Page 244]

1. Katamā ca brāhmaṇa, uṭṭhānasampadā: idha brāhmaṇa, kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, tattha dakkho hoti analaso tatrapāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātunti. Ayaṃ vuccati brāhmaṇa, uṭṭhānasampadā.

2. Katamā ca brāhmaṇa ārakkhasampadā: idha brāhmaṇa, kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparivitā sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti, kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. Ayaṃ vuccati brāhmaṇa ārakkhasampadā.

3. Katamā ca brāhmaṇa, kalyāṇamittatā: idha brāhmaṇa, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā’ tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathā rūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati brāhmaṇa, kalyāṇamittatā.

4. Katamā ca brāhmaṇa samajīvikatā: idha brāhmaṇa, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ [PTS Page 287] nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

[BJT Page 246]

Seyyathāpi brāhmaṇa, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

Sacāyaṃ brāhmaṇa, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro ’udumbarakhādikaṃ vāyaṃ kulaputto bhoge bādatī’ti.

Sace panāyaṃ brāhmaṇa, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro ’ajaddhumārikaṃ vāyaṃ kulaputto marissatīti.

Yato ca khvāyaṃ brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatī ti. Ayaṃ vuccati brāhmaṇa samajīvikatā.

Evaṃ samuppannānaṃ brāhmaṇa bhogānaṃ cattāri apāyamukhāni honti: itthidhutto hoti surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.

Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni. Cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni pidabheyya, yāni ca apāyamukhāni tāni vivareyya, devo ca na sammādhāraṃ anuppaveccheyya, evaṃ tassa brāhmaṇa [PTS Page 288] mahato taḷākassa parihāniyeva pāṭikaṅkhā. No vuddhī.

Evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti: itthidhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko. Evaṃ samuppannānaṃ brāhmaṇa, bhogānaṃ cattāri āyamukhāni honti. Na itthidhutto hoti na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

[BJT Page 248]

Seyyathāpi brāhmaṇa, mahato taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni, tassa puriso yāni ceva āyamukhāni tāni vivareyya, yāni ca apāyamukhāni tāni pidaheyya, devo ca sammādhāraṃ anuppaveccheyya, evaṃ hi tassa brāhmaṇa, mahato taḷākassa vuddhiyeva pāṭikaṅkhā no parihāni, evameva kho brāhmaṇa, evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni honti: na itthidhutto hoti, na surādhutto na akkhadhutto kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko.

Ime kho brāhmaṇa, cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti, diṭṭhadhammasukhāya.

Cattāro me brāhmaṇa, dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāya, katame cattāro: saddhāsampadā sīlasampadā cāgasampadā paññāsampadā.

5. Katamā ca brāhmaṇa, saddhāsampadā: idha brāhmaṇa, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti’pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati vyagghapajja saddhāsampadā.

6. Katamā ca brāhmaṇa, sīlasampadā: idha brāhmaṇa kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati brāhmaṇa sīlasampadā.

7. Katamā ca brāhmaṇa cāgasampadā: idha [PTS Page 289] vyagghapajja, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati brāhmaṇa, cāgasampadā.

8. Katamā ca brāhmaṇa paññāsampadā: idha vyagghapajja, kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati brāhmaṇa paññāsampadā.

[BJT Page 250]

Ime kho brāhmaṇa, cattāro dhammā kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.

1. Uṭṭhātā kammadheyyesu appamatto vidhānavā,
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.

2. Saddho sīlena sampanno vadaññū vītamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

3. Iccete aṭṭha dhammā ca saddhassa gharamesino,
Akkhātā saccanāmena ubhayattha sukhāvahā.

4. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.

8. 2. 6. 6

Kāmādhivacana suttaṃ

(Sāvatthinidānaṃ)

Bhayanti bhikkhave, kāmānametaṃ adhivacanaṃ, dukkhanti bhikkhave, kāmānametaṃ adhivacanaṃ, rogoti bhikkhave, kāmānametaṃ adhivacanaṃ, gaṇḍoti bhikkhave, kāmānametaṃ adhivacanaṃ, sallanti bhikkhave, kāmānametaṃ adhivacanaṃ, saṅgoti bhikkhave, kāmānametaṃ adhivacanaṃ paṅkoti bhikkhave, kāmānametaṃ adhivacanaṃ. Gabbhoti bhikkhave, kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, bhayanti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati, samparāyikāpi [PTS Page 290] bhayā na parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, rogoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi rogā na parimuccati, samparāyikāpi rogā na parimuccati, tasmā rogoti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, gaṇḍoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gaṇḍā na parimuccati, samparāyikāpi gaṇḍā na parimuccati, tasmā gaṇḍoti kāmānametaṃ adhivacanaṃ.

Tasmā ca bhikkhave, sallanti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi sallā na parimuccati, samparāyikāpi sallā na parimuccati, tasmā sallanti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, saṅgoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi saṅgā na parimuccati, samparāyikāpi saṅgā na parimuccati, tasmā saṅgoti kāmānametaṃ adhivacanaṃ.

Kasmā ca bhikkhave, paṅkoti kāmānametaṃ adhivacanaṃ: yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi paṅkā na parimuccati, samparāyikāpi paṅkā na parimuccati, tasmā paṅkoti kāmānametaṃ adhivacanaṃ.

Tasmā ca bhikkhave, gabbhoti kāmānametaṃ adhivacanaṃ:

[BJT Page 252]

Yasmā ca kāmarāgarattāyaṃ bhikkhave, chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati, samparāyikāpi gabbhā na parimuccati. Tasmā gabbhoti kāmānametaṃ adhivacanaṃ. Parimuccati, tasmā bhayanti kāmānametaṃ adhivacanaṃ.

1. Bhayaṃ dukkhañca rogo ca gaṇḍo sallañca saṅgo ca,
Paṅko gabbho ca ubhayaṃ ete kāmā pavuccanti,

Yattha satto puthujjano.

2. Otiṇṇo sātarūpena punagabbhāya gacchati,
Yato ca bhikkhu ātāpī sampajaññaṃ na riñcati1

3. So imaṃ palipaṃ duggaṃ atikkamma tathāvidho,
Pajaṃjāti jarūpetaṃ phandamānaṃ avekkhatīti.

1. Riccati sīmu.

8. 2. 6. 7

Paṭhama āhuneyyabhikkhu suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:

Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā savyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Kalyāṇamitto hoti, kalyāṇasahāyo kalyāṇasampavaṅko. Sammādiṭṭhiko hoti, sammādassanena samannāgato. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. Anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo, evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā, ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā . Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Āsavānaṃ khayā anāsavaṃ cetovimutti paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

[PTS Page 291]

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.

[BJT Page 254]

8. 2. 6. 8

Dutiyāhuneyyabhikkhu suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa, katamehi aṭṭhahi:

Idha bhikkhave, bhikkhu sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati. Ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Āraddhaviriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Āraññiko hoti pantha senāsano. Aratirati saho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati. Bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati. Catunna jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.

[PTS Page 292]

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti, pāhuneyyo, dakkhiṇeyyo, añjalikaraṇīyo, anuttaraṃ puññakkhettaṃ lokassāti.

8. 2. 6. 9

Paṭhama aṭṭhapuggala suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭha:

Sotāpanno sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.

1. Cattāro ca paṭipannā cattāro ca phale ṭhitā
Esa saṅgho ujubhūto paññāsīlasamāhito.

2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ1.
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.

1. Puññapekhāna pāṇinaṃ katthaci.

[BJT Page 256]

8. 2. 6. 10

Dutiya aṭṭhapuggala suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha:

[PTS Page 293]

Sotāpanno sotāpannaphalasacchikiriyāya paṭipanno, sakadāgāmi sakadāgāmiphala sacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno, arahā arahattaphalasacchikiriyāya paṭipanno. Ime kho bhikkhave, aṭṭhapuggalā āhuneyyā, pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā, anuttaraṃ puññakkhettaṃ lokassāti.

1. Cattāro ca paṭipannā cattāro ca phale ṭhitā
Esa saṅgho ujubhūto paññāsīlasamāhito.

2. Yajamānānaṃ manussānaṃ puññapekkhānapāṇinaṃ
Karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalanti.

Gotamīvaggo chaṭṭho.

Tatruddānaṃ:

Gotamī ovādaṃ saṅkhittaṃ dīghajāṇu ca ujjayo,
Bhayaṃ dve āhuneyyā ca dve ca aṭṭhapuggalā ti.