[BJT Page 258]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Dutiyo paṇṇāsako
7. Cāpālavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 2. 7. 1

Lābhicchā suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:

1. Idha bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. [PTS Page 294] uṭṭhahati ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā.

2. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.

3. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā.

[BJT Page 260]

4. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca vuto ca saddhammā.

5. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato [PTS Page 295] lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati, na paridevati, na urattāḷiṃ kandati na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

6. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.

7. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā.

[BJT Page 262]

8. Idha pana bhikkhave, bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī ca na ca pamādī accuto ca saddhammā.

Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti.

[PTS Page 296]

8. 2. 7. 2

Alaṃ suttaṃ

(Sāvatthinidānaṃ)

1. Chahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi chahi:

Idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ paresaṃ.

[BJT Page 264]

2. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Katamehi pañcahi:

Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

3. Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. Katamehi catūhi:

Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko [PTS Page 297] hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ.

4. Catūhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. Katamehi catūhi:

Idha bhikkhave, bhikkhu khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpparikkhitā hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

[BJT Page 266]

5. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. Katamehi tīhi:

Idha bhikkhave, bhikkhu na heva kho khippanisasti ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya [PTS Page 298] anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ.

6. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ. Nālaṃ attano1 katamehi tīhi:

Idha bhikkhave, bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1

7. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ, 2

Idha bhikkhave, bhikkhu na heva kho khippanisastī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2

1. No attano sīmu.

2. No paresaṃ sīmu.

[BJT Page 268]

8. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1. Katamehi dvīhi:

Idha bhikkhave, bhikkhu naheva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhitā [PTS Page 299] hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1

8. 2. 7. 3

Saṅkhittadesita suttaṃ

(Sāvatthinidānaṃ)

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca:

Sādhu me bhante, bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Evameva panidhekacce moghapurisā mamaññeva ajjhesanti. Dhamme ca bhāsite mamaññeva anubandhitabbaṃ maññanti.

Desetu me bhante, bhagavā saṅkhittena dhammaṃ, desetu sugato saṅkhittena dhammaṃ, appevanāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ, appevanāmāhaṃ bhagavato bhāsitassa dāyādo assantī.

1. No attano sīmu.

[BJT Page 270]

Tasmātīha te bhikkhū, evaṃ sikkhitabbaṃ: ajjhattameva1 cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ. Na cuppannā2. Pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu, evaṃ sikkhitabbaṃ: [PTS Page 300] mettā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhītabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ3 bhāveyyāsi. Avitakkampi vicāramattaṃ4 bhāveyayāsi. Avitakkampi avicāraṃ5. Bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: karuṇā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: muditā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā parivitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: upekkhā me cetovimutti bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhāti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyayāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.

1. Ajjhattaṃ me machasaṃ

2. Na ca uppannā machasaṃ

3. Savitakkasavicārampi machasaṃ

4. Avitakkavicāramattampi machasaṃ

5. Avitakkaavicārampi machasaṃ

[BJT Page 272]

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: kāye kāyānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ [PTS Page 301] bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: vedanāsu vedanānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: cittesu cittānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu, evaṃ sikkhitabbaṃ: dhammesu dhammānupassi viharissāmi ātāpi sampajāno satimā vineyya loke abhijjhādomanassanti. Evaṃ hi te bhikkhu, sikkhitabbaṃ.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulīkato tato tvaṃ bhikkhū, imaṃ samādhiṃ savitakkampi savicāraṃ bhāveyyāsi. Avitakkampi vicāramattaṃ bhāveyyāsi. Avitakkampi avicāraṃ bhāveyyāsi. Sappītikampi bhāveyyāsi, nippītikampi bhāveyyāsi, sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi.

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito, tato tvaṃ bhikkhu, yena yeneva gacchasi phāsuññeva gacchasi. Yattha yattha ṭhassasi phāsuññeva ṭhassasi. Yattha yattha nisīdissasi phāsuññeva nisīdissasi. Yattha yattha seyyaṃ kappessasi phāsuññeva’ seyyaṃ kappessasīti.

[BJT Page 274]

Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti [PTS Page 302] vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.

8. 2. 7. 4

Adhidevañāṇadassana suttaṃ

Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

1. Pubbāhaṃ bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho1 sañjānāmi, no ca rūpāni passāmi.

2. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti. So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi rūpāni ca passāmi. No ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi.

3. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi, sallapāmi, sākacchaṃ samāpajjāmi. No ca kho tā devatā jānāmi, imā devatā amukamhā vā amukamhā vā devanikāyāti.

[PTS Page 303]

1. Obhāsaṃ hi kho sīmu.

[BJT Page 276]

4. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, evaṃ ce idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi. Tā ca devatā jānāmi imā devatā amukamhā vā amukamhā vā devanikāyāti. No ca kho tā devatā jānāmi imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

5. Tā ca devatā jānāmi, imā devatā imassa kammassa vipākena ito cutā tattha uppannā’ ti. No ca kho tā devatā jānāmi. Imā devatā imassa kammassa vipākena evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāni, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

6. Tā ca devatā jānāmi, imā devatā imassa kammassa vipākena evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti, no ca kho tā devatā jānāmi. Imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

7. Tā ca devatā jānāmi, imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. No ca kho tā devatā jānāmi, yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubba’nti.

8. Tassa mayhaṃ bhikkhave, etadahosi: sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ [PTS Page 304] samāpajjeyyaṃ, tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti, tā ca devatā jāneyyaṃ imā devatā imassa kammassa vipākena ito cutā tattha uppannāti, tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvedaniyoti, tā ca devatā jāneyyaṃ imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivuttapubbaṃ yadi vā na sannivutthapubbanti. Evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti.

So kho ahaṃ bhikkhave, aparena samayena appamatto ātāpi pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi tāhica devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi,

[BJT Page 278]

Tā ca devatā jānāmi: imā devatā amukamhā vā amukamhā vā devanikāyāti. Tā ca devatā jānāmi: imā devatā imassa kammassa vipākena ito cutā tattha uppannāti. Tā ca devatā jānāmi: imā devatā evamāhārā evaṃ sukhadukkhapaṭisaṃvediniyoti. Tā ca devatā jānāmi imā devatā evaṃ dīghāyukā evaṃ ciraṭṭhitikāti. Tā ca devatā jānāmi: yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ, yadi vā na sannivutthapubbanti.

Yāvakīvañca me bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ, yato ca kho me bhikkhave, evaṃ aṭṭhaparivattaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, [PTS Page 305] sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi: "akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavo" ti.

8. 2. 7. 5

Abhibhāyatana suttaṃ

(Sāvatthinidānaṃ)

1. Aṭṭhimāni bhikkhave, abhibhāyatanāni, katamāni aṭṭha: ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññī hoti, idaṃ paṭhamaṃ abhibhāyatanaṃ.

2. Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ dutiyaṃ abhibhāyatanaṃ.

3. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ tatiyaṃ abhibhāyatanaṃ.

[BJT Page 280]

4. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ catutthaṃ abhibhāyatanaṃ.

5. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ pañcamaṃ abhibhāyatanaṃ.

6. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ chaṭṭhaṃ abhibhāyatanaṃ.

[PTS Page 306]

7. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ sattamaṃ abhibhāyatanaṃ.

8. Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave, aṭṭhaabhibhāyatanānīni.

8. 2. 7. 6

Vimokkha suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, vimokkhā katame aṭṭha:

1. Rūpi rūpāni passati. Ayaṃ paṭhamo vimokkho.

2. Ajjhattaṃ arūpasaññī eko1 bahiddhā rūpāni passati. Ayaṃ dutiyo vimokkho.

1. Eko, machasaṃ natthi.

[BJT Page 282]

3. Subhanteva adhimutto hoti. Ayaṃ tatiyā vimokkho.

4. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā1 nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsanañcāyatanaṃ upasampajja viharati. Ayaṃ catuttho vimokkho.

5. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ pañcamo vimokkho.

6. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ chaṭṭho vimokkho.

7. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ sattamo vimokkho.

8. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitaṃ nirodhaṃ upasampajja viharati. Ayaṃ aṭṭhamo vimokkhoti. Ime kho bhikkhave aṭṭha vimokkhāti.

[PTS Page 307]

8. 2. 7. 7

Anariyavohāra suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhime bhikkhave, anariyavohārā. Katame aṭṭha:

Adiṭṭhe diṭṭhavāditā, asute sutavāditā, amute mutavāditā, aviññāte viññātavāditā, diṭṭhe adiṭṭhavāditā, sute asutavāditā, mute amutavāditā, viññāte aviññātavāditā. Imā kho bhikkhave, aṭṭha anariyavohārāti.

1. Atthaṅgamā machasaṃ.

[BJT Page 284]

8. 2. 7. 8

Ariyavohārasuttaṃ

Aṭṭhime bhikkhave, ariyavohārā. Katame aṭṭha:

Adiṭṭhe adiṭṭhavāditā, asute asutavāditā, amute amutavāditā, aviññāte aviññātavāditā, diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā. Ime kho bhikkhave, aṭṭha ariyavohārāti.

8. 2. 7. 9

Parisa suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimā bhikkhave parisā katamā aṭṭha: khattiyaparisā, brāhmaṇā parisā, gahapatiparisā, samaṇaparisā, cātummahārājikaparisā, tāvatiṃsaparisā, māraparisā, brahmaparisā.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ khattiyaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

[PTS Page 308]

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brāhmaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ gahapatiparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ samaṇaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ cātummahārājikaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ tāvatiṃsaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tatta yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ māraparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho antarahito devo vā manusso vāti.

Abhijānāmi kho panāhaṃ bhikkhave, anekasataṃ brahmaparisaṃ upasaṅkamitā. Tatrapi mayā sannisinnapubbañceva sallapitapubbañca. Sākacchā ca samāpannapubbā, tattha yādisako tesaṃ vaṇṇo hoti, tādisako mayhaṃ vaṇṇo hoti, yādisako tesaṃ saro hoti, tādisako mayhaṃ saro hoti, dhammiyā ca kathāya sandassemi samādapemi samuttejemi, sampahaṃsemi, bhāsamānañca maṃ na jānanti, ko nu kho ayaṃ bhāsati devo vā manusso vāti. Dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā antaradhāyāmi. Antarahitañca maṃ na jānanti ko nukho ayaṃ antarahito devo vā manusso vāti. Imā kho bhikkhave, aṭṭhaparisāti.

[BJT Page 286]

8. 2. 7. 10

Bhumicāla suttaṃ

Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ piṇḍāya pāvisi. Vesāliyā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi; gaṇhāhi ānanda nisīdanaṃ, yena cāpālaṃ cetiyaṃ1 tenupasaṅkamissāma divāvihārāyāti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā nisīdanamādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi.

Atha kho bhagavā yena cāpālaṃ cetiyaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi: [PTS Page 309]

Ramaṇīyā ānanda vesālī, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambaṃ2 cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ ramaṇīyaṃ cāpālaṃ cetiyaṃ. *

Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā3. Tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattā iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda4 tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto.

1. Pācālacetiyaṃ, syā. Cāpālanacetiyaṃ [PTS]

2. Sattambakaṃ sīmu [PTS]

* Dīghanikāye mahāparinibbānasutte "ramaṇīyaṃ udenanacetiyaṃ pe ramaṇīyaṃ cāpālacetiyaṃ"

3. Mayā ākaṅkamāne kappaṃ cā dīni.

4. Yo ākaṅkamāno ānanda dīni.

[BJT Page 288]

Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇīyā ānanda, vesāli, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambakaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ.

Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā1 tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda2. Tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhitacitto.

Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi: ramaṇīyā ānanda, vesāli, ramaṇīyaṃ udenaṃ cetiyaṃ, ramaṇīyaṃ gotamakaṃ cetiyaṃ, ramaṇīyaṃ sattambakaṃ cetiyaṃ, ramaṇīyaṃ bahuputtaṃ cetiyaṃ, ramaṇīyaṃ sārandadaṃ cetiyaṃ, ramaṇīyaṃ cāpālaṃ cetiyaṃ.

Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno so, ānanda kappaṃ vā tiṭṭheyya, kappāvasesaṃ vā. Tathāgatassa kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā, ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya, kappāvasesaṃ vāti. Evampi kho āyasmā ānando bhagavatā [PTS Page 310] oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ. Na bhagavantaṃ yāci: tiṭṭhatu bhante, bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti, yathā taṃ mārena pariyuṭṭhita citto.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: gaccha tvaṃ ānanda, yassadāni kālaṃ maññasīti. Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.

Atha kho māro pāpimā acirapakkhante āyasmante ānando bhagavantaṃ etadavoca; parinibbātu bhante, bhagavā. Parinibbātu sugato. Parinibbānakālodāni bhante, bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima, parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā3 sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti4 paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni5 karissanti, uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.

A

1. So ākaṅkhamāno kappaṃ vā dī. Ni.

2. So ākaṅkhamāno ānanda dī. Ni. 3.

3. Dhammānudhammapaṭipannā sāmīcippaṭipannā katthaci.

4. Desessanati dī. Ni. Ma. Su.

5. Uttāniṃ katthaci.

[BJT Page 290]

Etarahi bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttāni karonti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu’dāni bhante bhagavā parinibbātu sugato, parinibbānakālo’dāni bhante, bhagavato.

Bhāsitā khopanesā bhante bhagavatā vācā: na tāvāhaṃ pāpima parinibbāyissāmi, yāva me bhikkhuniyo na sāvikā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappaṭihāriyaṃ dhammaṃ desissantīti.

Etarahi bhante bhikkhaniyo bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu ’dāni bhante bhagavā parinibbātu sugato, parinibbānakālo ’ kāsi bhante bhagavato.

Bhāsitā khopanesā bhante bhagavatā vācā: na tāvāhaṃ pāpima. Parinibbāyissāmi, yāva me upāsakā [PTS Page 311] na sāvakā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.

Etarahi bhante upāsakā bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti. Parinibbātu ’ dāni bhante bhagavā parinibbātu sugato, parinibbānakālo ’ dāni bhante, bhagavato. Sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.

Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima. Parinibbāyissāmi, yāva me upāsikā na sāvikā bhavissanti. Viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhissanti, desissanti, paññāpessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti.

Etarahi bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānikaronti. Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.

Parinibbātu ’dāni bhante bhagavā parinibbātu sugato, parinibbāna kālo’ dāni bhante bhagavato. Bhāsitā kho panesā bhante bhagavatā vācā: na tāvāhaṃ pāpima parinibbāyissāmi. Yāva me idaṃ brahmacariyaṃ na iddhaṃ ceva bhavissati phitañca vitthārikaṃ1 bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti. Etarahi bhante bhagavato brahmacariyaṃ iddhañceva phitañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ.

Parinibbātu ’dāni bhante bhagavā, parinibbātu sugato, parinibbāna kālo’ dāni bhante bhagavatoti.

1. Vitthāritaṃ katthaci.

[BJT Page 292]

Appossukko tvaṃ pāpima hohi, naciraṃ tathāgatassa parinibbānaṃ bhavissati, ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.

Atha kho bhagavā cāpāle cetiye1 sato sampajāno āyusaṅkhāraṃ ossaji. Ossaṭṭhe ca bhagavatā āyusaṅkhāre mahābhumicālo ahosi hiṃsanako2 salomahaṃso. 3 Devadundubhiyo ca caliṃsu. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi.

[PTS Page 312]

1. Tulamatulañca sambhavaṃ

Bhavasaṅkhāramavassaji4 munī,

Ajjhattarato samāhito

Abhindi kavacamivattasambhavanti.

Atha kho āyasmato ānandassa etadahosi: mahāvatāyaṃ bhūmicālo, sumahāvatāyaṃ bhūmicālo hiṃsanako salomahaṃso devadundubhiyo ca eliṃsu. Ko nukho hetu. Ko paccayo mahato bhūmicālassa pātubhāvāyāti:

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

*Mahāvatāyaṃ bhante bhūmicālo* sumahāvatāyaṃ bhante bhūmicālo hiṃsanako salomahaṃso. Devadundubhiyo ca caliṃsu. Ko nukho bhante hetu, ko paccayo mahato bhūmicālassa pātubhāvāyāti:

Aṭṭhime ānanda5 hetu, aṭṭha paccayā mahato bhūmicālassa pātubhāvāya, katame aṭṭha:

1. Cāpālacetiye dī. Ni.

2. Hīsanako katthaci

3. Lomahaṃsano katthaci

4. Mossaji sīmu.

* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" iccādivaseta mahāparinibbāna sutte dissati.

5. Aṭṭha kho ime ānanda dī. Ni. Ma. Sū.

[BJT Page 294]

1. Ayaṃ ānanda mahāpaṭhavi1 udake patiṭṭhitā. Udakaṃ vāte ṭhitaṃ, vāto ākāsaṭṭho hoti. So ānanda2 samayo yaṃ mahāvātā vāyanti, mahāvātā vāyantā udakaṃ kampenti. Udakaṃ kampitaṃ paṭhaviṃ kampeti. Ayaṃ ānanda paṭhamo hetu3 paṭhamo paccayo mahato bhūmicālassa pātubhāvāya.

2. Puna ca paraṃ ānanda samaṇo vā brāhmaṇo vā iddhimā ceto vasippatto devatā vā mahiddhikā mahānubhāvā4 tassa parittā paṭhavisaññā bhāvitā hoti, appamāṇā āposaññā. So imaṃ paṭhaviṃ kampeti. Saṅkampeti, sampakampeti5 ayaṃ ānanda* dutiyo hetu, dutiyo paccayo mahato bhūmicālassa pātubhāvāya.

3. Puna ca paraṃ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkamati, tadāyaṃ [PTS Page 313] paṭhavī kampati saṅkampati sampakampati5. Ayaṃ ānanda* tatiyo hetu. Tatiyo paccayo mahato bhūmicālassa pātubhāvāya.

4. Puna ca paraṃ ānanda yadā bodhisatto sato sampajāno mātu kucchismā nikkhamati, tadāyaṃ paṭhavī kampati saṅkampati sampakampati. Ayaṃ ānanda* catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya.

5. Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ sammā sambodhiṃ abhisambujjhati. Tadāyaṃ paṭhavī kampati, saṅkampati sampakampati6. Ayaṃ ānanda* pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya.

6. Puna ca paraṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti, tadāyaṃ paṭhavī kampati, saṅkampati sampakampati6. Ayaṃ ānanda* chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya.

1. Mahāpathavi machasaṃ

2. So kho ānandadī. Ni. Ma. Sū.

3. Ayaṃ paṭhamo hetu dī. Ni. Ma. Sū.

*’Ānanda’ itipadaṃ ma. Pa. Sutte natthi

4. Devā vā mahiddiko mahānubhāvo machasaṃ

5. Sampakamepati sampavedheti dī. Ni. Ma. Sū.

6. Sampati sampavedheti dī. Ni. Ma. Sū.

[BJT Page 296]

7. Puna ca paraṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajati, 2 tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati1. Ayaṃ ānanda* sattamo hetu, sattamo paccayo mahato bhūmicālassa pātubhāvāya.

8. Puna ca paraṃ ānanda yadā tathāgato anupādisesāya nibbānadhātuyā parinibbāyati, tadāyaṃ paṭhavī kampati, saṅkampati, sampakampati. 1 Ayaṃ ānanda* aṭṭhamo hetu, aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya. Ime kho ānanda aṭṭhahetu, aṭṭhapaccayā mahato bhūmicālassa pātubhāvāyāti.

Cāpālavaggo sattamo.

Tatruddānaṃ:

[PTS Page 314]

Icchā alañca saṅkhittaṃ gayā abhibhunā saha

Vimokkho dve ca vohārā parisā bhūmicālenāti.

1. Sampakampati sampavedhati dī. Ni. Mahāparinibbānasutta

2. Osasajjati machasaṃ

3. * ’Ānanda’ ihi padaṃ ma. Pa. Sutetanatthi

* "Acchariyaṃ vata bho abbhutaṃ vata bho mahāvatāyaṃ bhūmicālo" icchādivasena mahāparinibbānasutte dissati.