[BJT Page 298]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Dutiyo paṇṇāsako
8. Yamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 2. 8. 1

Paṭhama samantapāsādika suttaṃ

(Sāvatthinidānaṃ)

Saddho ca1 bhikkhave bhikkhu hoti, no ca sīlavā2, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ ’kintāhaṃ saddho ca assaṃ sīlavā cā’ ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko, tena taṃ aṅgaṃ paripūretabbaṃ,’kintāhaṃ saddho ca asasaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, ’kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca, bahussuto ca, dhammakathiko ca parisāvacaro ca no ca visārado parisāya dhammaṃ deseti, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, " kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyya " nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado da parisāya dhammaṃ deseti. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. No ca catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseyya" nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca paresaṃ dhammaṃ deseti. Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti, akicchalābhī akasiralābhī. No ca āsavānaṃ khayāanāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, evaṃ so tenaṅgena aparipūro hoti.

Tena taṃ aṅgaṃ [PTS Page 315] paripūretabbaṃ, kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhi assaṃ akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti.

1. Saddho syā

2. Nosīlavā syā.

[BJT Page 300]

Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikamalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.

Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.

8. 2. 8. 2

Dutiya samantapāsādika suttaṃ

(Sāvatthinidānaṃ)

Saddho ca bhikkhave bhikkhu hoti, no ca sīlavā. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca no ca bahussuto evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ "kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto cā" ti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca no ca dhammakathiko. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ " kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca no ca parisāvacaro. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro cāti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parināvacaro ca no ca visārado parisāya dhammaṃ deseti. Evaṃ so tena aṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyanti. Yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. Evaṃ so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, no ca ye te santi vimokkhā atikkamma rūpena āruppā te kāyena phusitvā viharati. Evaṃ so tena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyya "nti. Yato ca kho bhikkhave bhikkhu saddho ca hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, so tenaṅgena paripūro hoti.

Saddho ca bhikkhave bhikkhu hoti, sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti. [PTS Page 316] ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati, no ca āsavānaṃ khayā anāsavaṃ acetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ. " Kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ, ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā vihareyyaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya nti.

[BJT Page 302]

Yato ca kho bhikkhave, bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti, ye te sattā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā viharati. Āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Evaṃ so tenaṅgena paripūro hoti.

Imehi kho bhikkhave, aṭṭhehi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.

8. 2. 8. 3

Paṭhama maraṇasati suttaṃ

Ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi [PTS Page 317] bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Bhagavā etadavoca:

Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Bhāvetha no tumhe bhikkhave maraṇasatinti?

Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: ahaṃ kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu, bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ rattindivaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

1. Nātike machasaṃ, nāṭike [PTS]

[BJT Page 304]

2. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

3. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

4. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

5. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti.?

Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante bhāvemi maraṇasatinti.

[BJT Page 306]

6. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ [PTS Page 318] bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi. Bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

7. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti. Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti?

Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi. Bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

8. Aññataropi kho bhikkhu bhagavantaṃ etadavoca: ahampi kho bhante, bhāvemi maraṇasatinti.

Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇasatinti? Idha mayhaṃ bhante, evaṃ hoti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā vā passāmi, passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Evaṃ kho ahaṃ bhante, bhāvemi maraṇasatinti.

[BJT Page 308]

Evaṃ vutte bhagavā te bhikkhū etadavoca: yvāyaṃ bhikkhave, bhikkhu evaṃ maraṇasati bhāveti: aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: [PTS Page 319] aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti. Aho vatāhaṃ upaḍḍhaḍadivasaṃ jīveyyaṃ, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti. Yopāyaṃ bhikkhave, bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ upaḍḍhapiṇḍapātaṃ bhuñjāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhu evaṃ maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro vā pañca ālope saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya:

Yo ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇasatiṃ bhāveti; aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi, bhagavato sāsanaṃ manasikareyyaṃ bahuṃ vata me kataṃ assāti, yopāyaṃ bhikkhave bhikkhu maraṇasatiṃ bhāveti: aho vatāhaṃ tadantaraṃ jīveyyaṃ, yadantaraṃ assasitvā passasāmī ca passasitvā vā assasāmi, bhagavato sāsanaṃ manasikareyyaṃ, bahuṃ vata me kataṃ assāti, ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇasatiṃ bhāventi āsavānaṃ khayāya.

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: appamattā viharissāma, tikkhaṃ maraṇasatiṃ bhāveyyāma āsavānaṃ khayāyāti. Evaṃ hi vo bhikkhave sikkhitabbanti.

[PTS Page 320]

[BJT Page 310]

8. 2. 8. 4

Dutiyamaraṇasati suttaṃ

Ekaṃ samayaṃ bhagavā nādike viharati giñjakāvasathe. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Maraṇasati bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā. Kathaṃ bhāvitā ca bhikkhave, maraṇasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānā:

Idha bhikkhave bhikkhu divase nikkhante rattiyā patihitāya1 itipaṭisañcikkhati: bahukā kho me paccayā maraṇassa. Abhi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālakiriyā. So mama assa antarāyo, upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ, tena me assa kālakiriyā, so mama assa antarāyoti.

Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthī nū kho me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti. Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthi me pāpakā akusalā dhammā appahīnā ye me assu rattaṃ kālaṃ karontassa antarāyāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.

1. Paṭihitāya [PTS]

[BJT Page 312]

Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyyaṃ, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ [PTS Page 321] akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

Sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: natthi me pāpakā akusalā dhammā appahīnā ye me assu rattiṃ kālaṃ karontassa antarāyāyāti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Idha pana bhikkhave bhikkhu rattiyā nikkhantāya divase patihite itipaṭisañcikkhati: bahukā kho me paccayā maraṇassa. Ahi vā maṃ ḍaṃseyya, vicchiko vā maṃ ḍaṃseyya, satapadī vā maṃ ḍaṃseyya, tena me assa kālakiriyā. So mama assa antarāyāti. Upakkhalitvā vā papateyyaṃ, bhattaṃ vā me bhuttaṃ byāpajjeyya, pittaṃ vā me kuppeyya, semhaṃ vā me kuppeyya, satthakā vā me vātā kuppeyyuṃ, manussā vā maṃ upakkameyyuṃ, amanussā vā maṃ upakkameyyuṃ, tena me assa kālakiriyā, so mama assa antarāyāti. Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: atthi nu kho me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāyāti.

Sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti: atthī me pāpakā akusalā dhammā appahīnā ye me assu divā kālaṃ karontassa antarāyāti. Tena bhikkhave bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññaṃ ca karaṇīyaṃ.

[BJT Page 314]

Seyyathāpi bhikkhave, ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya, evameva kho bhikkhave, tena bhikkhunā tesaṃ yeva pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.

Sace pana bhikkhave, bhikkhu paccavekkhamāno evaṃ jānāti: natthi me pāpakā akusalā dhammā [PTS Page 322] appahīnā. Ye me assu divākālaṃ karontassa antarāyāyāti, tena bhikkhave bhikkhunā teneva pītipāmojjena vihātabbaṃ ahorattānusikkhinā kusalesu dhammesu.

Evaṃ bhāvitā kho bhikkhave maraṇasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti.

8. 2. 8. 5

Paṭhamasampadā suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimā bhikkhave sampadā. Katamā aṭṭha: uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvikatā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadā, imā kho bhikkhave, aṭṭha sampadāti:

1. Uṭṭhātā kammadheyyesu appamatto vidhānavā
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.

2. Saddho sīlena sampanno vadaññū vitamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ.

3. Iccete aṭṭha dhammā ca saddhassa gharamesino
Akkhātā saccanāmena ubhayattha sukhāvahā.

4. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhaḍatīti.

[BJT Page 316]

8. 2. 8. 6

Dutiya sampadā suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimā bhikkhave sampadā: katamā aṭṭha: uṭṭhānasampadā, ārakkhasampadā, kalyāṇamittatā, samajīvikatā, saddhāsampadā, sīlasampadā, cāgasampadā, paññāsampadāti.

1. Katamā ca bhikkhave uṭṭhānasampadā:

Idha bhikkhave kulaputto yena kammaṭṭhānena jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena, [PTS Page 323] tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, ayaṃ vuccati bhikkhave uṭṭhānasampadā.

2. Katamā ca bhikkhave ārakkhasampadā:

Idha bhikkhave kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā so te1 ārakkhena guttiyā sampādeti ’kinti me bhoge neva rājāno hareyyuṃ, na corā hareyyuṃ, na aggi ḍaheyya, na udakaṃ vaheyya, na appiyā dāyādā hareyyunti. Ayaṃ vuccati bhikkhave ārakkhasampadā.

3. Katamā ca bhikkhave, kalyāṇamittatā:

Idha bhikkhave, kulaputto yasmiṃ gāme vā nigame vā paṭivasati. Tattha ye te honti gahapati vā gahapatiputto vā daharā vā vuddhasīlino vuddhā vā vuddhasīlā saddhāsampannā sīlasampannā cāgasampannā paññāsampannā’ tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. Yathārūpānaṃ saddhāsampannānaṃ saddhāsampadaṃ anusikkhati, yathārūpānaṃ sīlasampannānaṃ sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ anusikkhati, yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati. Ayaṃ vuccati bhikkhave, kalyāṇamittatā.

1. Sotena katthaci.

[BJT Page 318]

4. Katamā ca bhikkhave samajīvikatā: idha bhikkhave, kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappetī nāccogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

Seyyathāpi bhikkhave, tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti ettakena vā onataṃ [PTS Page 324] ettakena vā unnatanti. Evameva kho brāhmaṇa kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti, na ca accogāḷhaṃ na atihīnaṃ. Evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti.

Sacāyaṃ bhikkhave, kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti, tassa bhavanti cattāro udumbarakhādikaṃ vāyaṃ1 kulaputto bhoge khādatī’ti. Sace panāyaṃ bhikkhave, kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti, tassa bhavanti vattāro ’ajaddhumārikaṃ vāyaṃ kulaputto marissa tī’ti.

Yato ca khvāyaṃ bhikkhave kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samaṃ jīvikaṃ kappeti na accogāḷhaṃ nātihīnaṃ, evaṃ me āyo vayaṃ pariyādāya ṭhassati, na ca me vayo āyaṃ pariyādāya ṭhassatīti ayaṃ vuccati bhikkhave samajīvikatā.

5. Katamā ca bhikkhave, saddhāsampadā: idha bhikkhave, kulaputto saddho hoti saddahati tathāgatassa bodhiṃ: iti’pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti. Ayaṃ vuccati bhikkhave saddhāsampadā.

6. Katamā ca bhikkhave, sīlasampadā: idha bhikkhave kulaputto pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā paṭivirato hoti. Musāvādā paṭivirato hoti surāmeraya majjapamādaṭṭhānā paṭivirato hoti, ayaṃ vuccati bhikkhave sīlasampadā.

7. Katamā ca bhikkhave cāgasampadā: idha bhikkhave, kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, ayaṃ vuccati bhikkhave, cāgasampadā.

1. Ayañca katthaci. 2. Udumbarabādī cāya machasaṃ. 3. Ajeḷamaraṇaṃ: cāyaṃmachasaṃ

[BJT Page 320]

8. Katamā ca bhikkhave paññāsampadā: [PTS Page 325] idha bhikkhave kulaputto paññavā hoti udayatthāgāminiyā paññāya samannāgato, ariyāya nibbedhikāya sammādukkhakkhayagāminiyā, ayaṃ vuccati bhikkhave paññāsampadā.

Imā kho bhikkhave, aṭṭhasampadāti.

21. Uṭṭhātā kammadheyyesu appamatto vidhānavā,
Samaṃ kappeti jīvikaṃ sambhataṃ anurakkhati.

22. Saddho sīlena sampanno vadaññū vītamaccharo,
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ

23. Iccete aṭṭha dhammā ca saddhassa gharamesino,
Akkhātā saccanāmena ubhayattha sukhāvahā.

24. Diṭṭhadhammahitatthāya samparāyasukhāya ca
Evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.

8. 2. 8. 7

Icchā suttaṃ

(Sāvatthinidānaṃ)

Tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhu āyasmato sāriputtassa paccassosuṃ āyasmā sāriputto etadavoca:

Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ. Katame aṭṭha:

Idhāvuso bhikkhūno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya. Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati, so tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya. Uṭṭhahati [PTS Page 326] ghaṭati vāyamati lābhāya. Na ca lābhī, socī ca paridevī ca cuto ca saddhammā.

[BJT Page 322]

2. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca madī ca pamādī ca cuto ca saddhammā.

3. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho nūppajjati. So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhū iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī socī ca paridevī ca cuto ca saddhammā.

4. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati. So tena lābhena majjati pamajjati pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Lābhī ca madī ca pamādī ca cuto ca saddhammā.

5. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na [PTS Page 327] kilamati, na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati, ayaṃ vuccati bhikkhave bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya na ca lābhī na ca socī na ca paridevī accuto ca saddhammā.

[BJT Page 324]

6. Idha panāvuso bhikkhuno pavivittassa viharato nirāyatta vuttino icchā uppajjati lābhāya. So uṭṭhahati ghaṭati vāyamati lābhāya, tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, uṭṭhahati ghaṭati vāyamati lābhāya lābhī ca na ca madī na ca pamādī accuto ca saddhammā.

7. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho nūppajjati. So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati na ghaṭati na vāyamati lābhāya. Na ca lābhī na ca socī, na ca paridevī accuto ca saddhammā.

8. Idha panāvuso bhikkhuno pavivittassa viharato nirāyattavuttino icchā uppajjati lābhāya. So na uṭṭhahati na ghaṭati na vāyamati lābhāya, tassa anuṭṭhahato aghaṭato na vāyamato lābhāya lābho uppajjati. So tena lābhena na majjati na pamajjati na pamādamāpajjati. Ayaṃ vuccati bhikkhave, bhikkhu iccho viharati lābhāya, na uṭṭhahati [PTS Page 328] na ghaṭati na vāyamati lābhāya. Lābhī ca na ca madī na ca pamādī accuto ca saddhammā.

Ime kho bhikkhave, aṭṭha puggalā santo saṃvijjamānā lokasminti.

[BJT Page 326]

8. 2. 8. 8

Alaṃ suttaṃ

(Sāvatthinidānaṃ)

Tatra kho āyasmā sāriputto bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosuṃ. Chahi āvuso dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ katamehi chahi:

Idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.

Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.

Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ. Katamehi pañcahi:

Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.

[PTS Page 329]

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano, alaṃ paresaṃ.

Catūhāvuso dhammehi samannāgato bhikkhu alaṃ attano nālaṃ paresaṃ. 1 Katamehi catūhi:

Idhāvuso bhikkhu khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhitā hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. No ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 1.

1. No paresaṃ sīmu.

[BJT Page 328]

Catuhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1. Katamehi catūhi:

Idhāvuso bhikkhu khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti, no va dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, na ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, catūhi dhammehi samannāgato alaṃ paresaṃ. Nālaṃ attano. 1

Tīhāvuso dhammehi samannāgato bhikkhu alaṃ attano, nālaṃ paresaṃ. 2 Katamehi tīhi:

Idhāvuso bhikkhu na heva kho khippanisasti ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ [PTS Page 330] dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 2

Tīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ. Nālaṃ attano1 katamehi tīhi:

Idhāvuso bhikkhu na bheva kho khippanisantī ca hoti kusalesu dhammesu. Sutānañca dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti. No ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano. 1

Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ attano, no paresaṃ, 2 katamehi dvīhi:

Idhāvuso bhikkhu na heva kho khippanisantī ca hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti, dhatānañca dhammānaṃ atthūpaparikkhī hoti, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti, no ca kalyāṇavāco hoti, kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano, nālaṃ paresaṃ. 3

1. No attano sīmu.

2. No paresaṃ sīmu.

3. No paresaṃ sīmu.

[BJT Page 330]

[PTS Page 331]

Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attano1 katamehi dvīhi:

Idhāvuso bhikkhu na heva kho khippanisanti hoti kusalesu dhammesu. No ca sutānaṃ dhammānaṃ dhāraṇajātiko hoti. No ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti. Kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā. Sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ. Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ, nālaṃ attanoti. 1

8. 2. 8. 9

Sekhaparihāniya suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhame bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti. Katame aṭṭha:

Kammārāmatā, bhassārāmatā, niddārāmatā, saṅgaṇikārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā, saṃsaggārāmatā, papañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno parihānāya saṃvattanti.

Aṭṭhime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. Katame aṭṭha:

Na kammārāmatā, na bhassārāmatā, na niddārāmatā, na saṅgaṇikārāmatā, indriyesu guttadvāratā, bhojane mattaññutā, asaṃsaggārāmatā, nippapañcārāmatā. Ime kho bhikkhave aṭṭha dhammā sekhassa bhikkhuno aparihānāya saṃvattantīti.

1. No attano sīmu.

[BJT Page 332]

[PTS Page 332]

8. 2. 8. 10

Kusītārambhavatthu suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha:

1. Idha bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti: kammaṃ kho me kattabbaṃ bhavissati. Kammaṃ kho pana me karontassa kāyo kilamissati handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave paṭhamaṃ kusītavatthu.

2. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmīti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave dutiyaṃ kusītavatthu.

3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: ’maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati. Handāhaṃ nipajjāmī’ti. So nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, tatiyaṃ kusītavatthu.

4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmī’ti, so nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave catutthaṃ kusītatthu.

[BJT Page 334]

5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ [PTS Page 333] hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto, akammaññohaṃ, nipajjāmī’ti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave pañcamaṃ kusītavatthu.

6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo garuko akammañño, māsāvitaṃ1 maññe, handāhaṃ nipajjāmī’ ti so nipajjati na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, chaṭṭhaṃ kusītavatthu.

7. Puna ca paraṃ bhikkhave bhikkhuno uppanno hoti appamattako ābādho, tassa evaṃ hoti: "uppanno kho me ayaṃ appamattako ābādho, atthi kappo2 nipajjituṃ3 handāhaṃ nipajjāmī" ti. So nipajjati. Na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave sattamaṃ kusītavatthu.

8. Puna ca paraṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti, aciravuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito aciravuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño. Handāhaṃ nipajjāmīti. So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave aṭṭhamaṃ kusītavatthu.

Imāni kho bhikkhave aṭṭha kusītavatthūnī ti.

1. Māsāvitakaṃ sīmu.

2. Aṭṭhikappo sīmu.

3. Nippajjituṃ sīmu.

[BJT Page 336]

[PTS Page 334]

Aṭṭhimāni bhikkhave ārambhavatthūni, katamāni aṭṭha:

1. Idha bhikkhave bhikkhunā kammaṃ kattabbaṃ hoti. Tassa evaṃ hoti; kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ paṭigacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’ ti so viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave paṭhamaṃ ārambhavatthu.

2. Puna ca paraṃ bhikkhave bhikkhunā kammaṃ kataṃ hoti. Tassa evaṃ hoti: ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ buddhasāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave dutiyaṃ ārambhavatthu.

3. Puna ca paraṃ bhikkhave bhikkhunā maggo gantabbo hoti. Tassa evaṃ hoti: maggo me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ. Handāhaṃ vīriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave tatiyaṃ ārambhavatthu.

4. Puna ca paraṃ bhikkhave bhikkhunā maggo gato hoti. Tassa evaṃ hoti: ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave catutthaṃ ārambhavatthu.

[PTS Page 335]

5. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya idaṃ bhikkhave pañcamaṃ ārambhavatthu.

[BJT Page 338]

6. Puna ca paraṃ bhikkhave bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa evaṃ hoti: ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyā "ti. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, chaṭṭhaṃ ārambhavatthu.

7. Puna ca paraṃ bhikkhave, bhikkhuno uppanno hoti appamattako ābādho. Tassa evaṃ hoti: uppanno kho me ayaṃ appamattako ābādho. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho pavaḍḍheyya, handāhaṃ paṭigacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, sattamaṃ ārambhavatthu.

8. Puna ca paraṃ bhikkhave, bhikkhu gilānā vuṭṭhito hoti, acira vuṭṭhito gelaññā. Tassa evaṃ hoti: ahaṃ kho gilānā vuṭṭhito, aciravuṭṭhito gelaññā. Ṭhānaṃ kho panetaṃ vijjati yaṃ me ābādho paccudāvatteyya, handāhaṃ paṭigacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idaṃ bhikkhave, aṭṭhamaṃ ārambhavatthu.

Imāni kho bhikkhave, aṭṭha ārambhavatthūnīti.

Yamakavaggo aṭṭhamo.

Tassuddānaṃ:

[PTS Page 336]

Dve saddhā dve maraṇasatī dve sampadā athāpare
Icchā alaṃ parihānaṃ kusītaṃ ārambhavatthanīti.