[BJT Page 340]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Dutiyo paṇṇāsako
9. Sativaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 2. 9. 1

Satisampajañña suttaṃ

(Sāvatthinidānaṃ)

Satisampajañño bhikkhave, asati sampajaññavipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappavipannassa hatūpaniso hoti indriyasaṃvaro. Indriyasaṃvare asati indriyasaṃvaravipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Seyyathāpi bhikkhave, rukkho sākhāpalāsavipanne, tassa papaṭikāpi na pāripūriṃ gacchati, tacopi pheggupi sāropi na pāripūriṃ gacchati. Evameva kho bhikkhave, satisampajaññe asati satisampajañña vipannassa hatūpanisaṃ hoti hirottappaṃ. Hirottappe asati hirottappa vipannassa hatūpanisaṃ hoti sīlaṃ. Sīle asati sīlavipannassa hatūpaniso hoti sammāsamādhi. Sammāsamādhimhi asati sammāsamādhivipannassa hatūpanisaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane asati yathābhūtañāṇadassanavipannassa hatūpaniso hoti nibbidāvirāgo. Nibbidāvirāge asati nibbidāvirāgavipannassa hatūpanisaṃ hoti vimuttiñāṇadassanaṃ.

Satisampajaññe bhikkhave, sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ. Hirottappe sati hirottappasampannassa upanisasampanno hoti indriyasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammā samādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassana sampannassa upanisasampanno hoti [PTS Page 337] nibbidāvirāgo. Nibbidāvirāge sati nibbidā virāgasampannassa upanisasampannaṃ hoti vimuttīñāṇadassanaṃ.

[BJT Page 342]

Seyyathāpi bhikkhave, rukkho sākhāpalāsasampanno tassa papaṭikāpi pāripūriṃ gacchati, tacopi pheggupi sāropi pāripūriṃ gacchati. Evameva kho bhikkhave satisampajaññe sati satisampajaññasampannassa upanisasampannaṃ hoti hirottappaṃ, hirottappe sati hirottappasampannassa upanisasampanno hoti indirayasaṃvaro. Indriyasaṃvare sati indriyasaṃvarasampannassa upanisasampannaṃ hoti sīlaṃ. Sīle sati sīlasampannassa upanisasampanno hoti sammāsamādhi. Sammāsamādhimhi sati sammāsamādhisampannassa upanisasampannaṃ hoti yathābhūtañāṇadassanaṃ. Yathābhūtañāṇadassane sati yathābhūtañāṇadassanasampannassa upanisasampanno hoti nibbidāvirāgo. Nibbidāvirāge sati nibbidāvirāgasampannassa upanisasampannaṃ hoti vimuttiñāṇadassanaṃ.

8. 2. 9. 2

Puṇṇiya suttaṃ

(Sāvatthinidānaṃ)

Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca:

Ko nu kho bhante hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā nappaṭibhātīti?

Saddho ca puṇṇiya, bhikkhu hoti, no ca upasaṅkamitā. Neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca. Evaṃ tathāgataṃ dhammadesanā paṭibhāti.

Saddho ca puṇṇiya, bhikkhu hoti, upasaṅkamitā ca no ca payirupāsitā, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca no ca paripucchitā. Neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca. Evaṃ tathāgataṃ dhammaṃ paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca no ca ohitasoto dhammaṃ suṇāti neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohita soto ca dhammaṃ suṇāti, evaṃ tathāgataṃ dhammadesanā paṭibhāti.

Saddho ca puṇṇiya bhikkhu hoti upasaṃkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca no ca sutvā dhammaṃ dhāreti. Neva tāva tathāgataṃ dhammadesanaṃ paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti sutvā ca dhammaṃ dhāreti, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti. Sutvā ca dhammaṃ dhāreti no ca dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, neva tāva tathāgataṃ dhammadesanā paṭibhāti. Yato ca kho puṇṇiya bhikkhu saddho ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti dhatānañca dhammānaṃ atthaṃ upaparikkhati, evaṃ tathāgataṃ dhammadesanā paṭibhāti. Saddho ca puṇṇiya bhikkhu hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti, neva tāva tathāgataṃ dhammadesanā paṭibhāti.

Yato ca kho puṇṇiya, bhikkhu saddho [PTS Page 338] ca hoti upasaṅkamitā ca payirupāsitā ca paripucchitā ca ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhatānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti. Evaṃ tathāgataṃ dhammadesanā paṭibhāti. Imehi kho puṇṇiya aṭṭhahi dhammehi samannāgato ekantapaṭibhānaṃ tathāgataṃ dhammadesanā hotīti.

[BJT Page 344]

8. 2. 9. 3

Kiṃmūlaka suttaṃ

(Sāvatthinidānaṃ)

Sace bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kiṃmūlakā āvuso, sabbe dhammā, kiṃsambhavā sabbe dhammā, kiṃ samudayā sabbe dhammā, kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā. Kiṃādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃsārā sabbe dhammāti? Evaṃ puṭṭhā tumbhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti?

Bhagavammūlakā no bhante, dhammā bhagavannettikā bhagavaṃ paṭisaraṇā. Sādhu bhante, bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantīti

Tena hi bhikkhave, suṇātha1. Sādhukaṃ manasikarotha bhāsissāmiti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Sace bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ: kimmūlakā āvuso, sabbe dhammā, kiṃsambhavā sabbe dhammā, kiṃ samudayā sabbe dhammā, kiṃsamosaraṇā sabbe dhammā, kiṃpamukhā sabbe dhammā, [PTS Page 339] kiṃ ādhipateyyā sabbe dhammā, kiṃuttarā sabbe dhammā, kiṃ sārā sabbe dhammāti? Evaṃ puṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:

Chandamūlakā āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanā samosaraṇā sabbe dhammā, samādhipamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā’ti. Evaṃ phuṭṭhā tumhe bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.

1. Desessami. Taṃ suṇātha machasaṃ

[BJT Page 346]

8. 2. 9. 4

Mahā coraṅga suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti. Katamehi aṭṭhahi:

Appaharantassa paharati, anavasesaṃ ādiyati, itthiṃ hanati, kumāriṃ dūseti, pabbajitaṃ vilumpati, rājakosaṃ vilumpati, accāsanne kammaṃ karoti, na ca nidhānakusalo hoti, imehi kho bhikkhave, aṭṭhahaṅgehi samannāgato mahācoro khippaṃ pariyāpajjati, na ciraṭṭhitiko hoti.

Aṭṭhahi bhikkhave, aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti. Katamehi aṭṭhahi:

Na appaharantassa paharati, na anavasesaṃ ādiyati, na itthiṃ hanti, na kumāriṃ dūseti, na pabbajitaṃ vilumpati, na rājakosaṃ vilumpati, na accāsanne kammaṃ karoti, nidhānakusalo ca hoti, imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahācoro na khippaṃ pariyāpajjati, ciraṭṭhitiko hoti.

[PTS Page 340]

8. 2. 9. 5

Tathāgatādhivacana suttaṃ

(Sāvatthinidānaṃ)

Samaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Brāhmaṇoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Bhisakkoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vedagūti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Nimmaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimaloti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsamābuddhassa. Ñāṇīti bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. Vimuttoti bhikkhave, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti.

[BJT Page 348]

1. Yaṃ samaṇena pattabbaṃ brāhmaṇena vusīmatā,
Yaṃ vedagunā pattabbaṃ bhisakkena anuttaraṃ

2. Yaṃ nimmalena pattabbaṃ vimalena sudhīmatā,
Yaṃ ñāṇinā pattabbaṃ vimuttena anuttaraṃ.

3. Sohaṃ vijitasaṅgāmo mutto mocemi bandhanā,
Nāgomhi paramo danto asekho parinibbutoti

8. 2. 9. 6

Nāgita suttaṃ

Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari. Tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Assosuṃ kho icchānaṅgalakā brāhmaṇa gahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anupatto icchānaṅgale viharati [PTS Page 341]icchānaṅgalavanasaṇḍe. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato; ’itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā’ ti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

Atha kho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalā vanasaṇḍo tenupasaṅkamiṃsu. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi: ’ke pana te nāgita, uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope’ ti?

Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantaṃyeva uddissa bhikkhusaṅghañcāti.

[BJT Page 350]

Māhaṃ nāgita, yasena samāgamaṃ, mā ca mayā yaso, yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. So taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti.

Adhivāsetu’dāni bhante, bhagavā, adhivāsetu sugato, adhivāsanakālo’dāni bhante, bhagavato. Yena yenevadāni bhante, bhagavā gamissati, tanninnāva bhavissati brāhmaṇagahapatikā negamā ceva jānapadā ca. Seyyathāpi [PTS Page 342] bhante, thullaphusitake deve vassante yatā ninnaṃ udakāni pavattanti, evameva kho bhante, yena yenevadāni bhagavā gamissati, tanninnāva bhavissati brāhmaṇā gahapatikā negamā ceva jānapadā ca taṃ kissa hetu: tathā hi bhante, bhagavato sīlapaññāṇanti.

Māhaṃ nāgita, yasena samāgamaṃ, mā ca mayā yaso, yo kho nāgita, nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī, yassāhaṃ nekkhamma sukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī so taṃ mīḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya.

Devatāpi kho nāgita, ekaccā nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo. Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī.

1. Tathā hi me sīmu.

[BJT Page 352]

1. Tumbhākampi kho nāgita, saṅgamma samāgamma saṅgaṇikavihāraṃ anuyuttānaṃ viharataṃ evaṃ hoti: nahanūna me āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu, akicchalābhino akasiralābhino, yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī. Tathā hi paname1 āyasmanto [PTS Page 343] saṅgamma samāgamma saṅgaṇika vihāraṃ anuyuttā viharanti.

2. Idhāhaṃ nāgita, bhikkhū passāmi aññamaññaṃ aṅgulipatodakehi sañjagghante saṅkīḷante. Tassa mayhaṃ nāgita, evaṃ hoti: nahanūname2 āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino akicchalābhino assu akasiralābhino yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī tathā hi paname1 āyasmanto aññamaññaṃ aṅgulipatodakehi sañjagghanti3 saṅkīḷanti.

3. Idhāhaṃ4 nāgita, bhikkhū passāmi yāvaatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ5 middhasukhaṃ anuyutte viharante. Tassa mayhaṃ nāgita, evaṃ hoti: nahanūna me2 āyasmanto imassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhino assu akicchalābhino akasiralābhino yassāhaṃ nekkhamma sukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ, akicchalābhī akasiralābhī tathā hi me āyasmanto yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ5 middhasukhaṃ anuyuttā viharanti.

4. Idhāhaṃ4 nāgita, bhikkhuṃ passāmi gāmantavihāriṃ samāhitaṃ nisinnaṃ, tassa mayhaṃ nāgita, evaṃ hoti:

1. Tathā hi me sīmu

2. Nahinuname machasaṃ

3. Sañjaganti, machasaṃ

4. Imāhaṃ, machasaṃ

5. Phassasukhaṃ sīmu.

[BJT Page 354]

Idāni imaṃ āyasmantaṃ ārāmiko vā paccessati samaṇuddeso vā, taṃ tamhā samādhimhā cāvessatīti. Tenāhaṃ [PTS Page 344] nāgita tassa bhikkhuno na attamano homi gāmantavihārena.

5. Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ āraññe pacalāyamānaṃ nisinnaṃ. Tassa mayhaṃ nāgita evaṃ hoti: idāni ayaṃ āyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃ yeva manasikarissati ekattanti: tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.

6. Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ araññe asamāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita evaṃ hoti: idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati, samāhitaṃ vā cittaṃ anurakkhissatīti. Tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.

7. Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ. Tassa mayhaṃ nāgita evaṃ hoti: idāni ayamāyasmā avimuttaṃ vā cittaṃ vimuccissati, vimuttaṃ vā cittaṃ anurakkhissatīti. Tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.

8. Yasmāhaṃ nāgita samaye addhānamaggapaṭipanno na kañci passāmi purato vā pacchato vā, phāsu me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.

8. 2. 9. 7

Pattanikkujjana suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya. Katamehi aṭṭhahi:

Bhikkhūnaṃ [PTS Page 345] alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati paribhāsati. Bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ nikkujjeyya.

1. Anāvāsāya sīmu. Syā.

[BJT Page 356]

Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyya. Katamehi aṭṭhahi:

Na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ avāsāya parisakkati, na bhikkhūnaṃ akkosati paribhāsati. Na bhikkhū bhikkhūhi bhedeti buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa upāsakassa ākaṅkhamāno saṅgho pattaṃ ukkujjeyyāti.

8. 2. 9. 8

Appasādappasāda suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi:

Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ akkosati paribhāsati, gihī gihīhi bhedeti. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, agocare ca taṃ passanti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā appasādaṃ pavedeyyuṃ.

Aṭṭhahi [PTS Page 346] bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyuṃ. Katamehi aṭṭhahi:

Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati, na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, gocare ca taṃ passanti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamānā upāsakā pasādaṃ pavedeyyunti.

[BJT Page 358]

8. 2. 9. 9

Paṭisāraṇiyakamma suttaṃ

(Sāvatthinidānaṃ)

Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiyakammaṃ kareyya. Katamehi aṭṭhahi:

Gihīnaṃ alābhāya parisakkati, gihīnaṃ anatthāya parisakkati, gihīnaṃ akkosati paribhāsati. Gihī gihīhi bhedeti. Buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ na saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ kareyya.

Aṭṭhahi bhikkhave dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇiya kammaṃ paṭippassamheyya. Katamehi aṭṭhahi:

Na gihīnaṃ alābhāya parisakkati, na gihīnaṃ anatthāya parisakkati, na gihīnaṃ akkosati paribhāsati. Na gihī gihīhi bhedeti. Buddhassa vaṇṇaṃ bhāsati, dhammassa [PTS Page 347] vaṇṇaṃ bhāsati, saṅghassa vaṇṇaṃ bhāsati, dhammikañca gihīpaṭissavaṃ saccāpeti. Imehi kho bhikkhave aṭṭhahi dhammehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīya kammaṃ paṭippassamheyyāti.

8. 2. 9. 10

Tassapāpiyyasikā sammāvattana suttaṃ

(Sāvatthinidānaṃ)

Tassapāpiyyasikākammakatena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ. Na upasampādetabbaṃ. Na nissayo dātabbo, na sāmaṇero upaṭṭhāpetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenapi bhikkhuniyo na ovaditabbā, na kāci saṅghasammuti sāditabbā, na kismiñci paccekaṭṭhāne ṭhapetabbo. Na ca tenamūlena vuṭṭhāpetabbaṃ.

Tassa pāpiyyasikākammakatena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabbanti.

Sativaggo navamo.

Tassuddānaṃ:

Sati puṇṇiyamūlena corādhivacana1. Pañcamaṃ
Nāgita pattāppasādo2. Paṭisāraṇīyañca vattatī.

1. Vorasamaṇena sīmu.

2. Yaso pattapayādena sīmu.