[BJT Page 360.]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Dutiyo paṇṇāsako
10. Sāmaññavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 2. 10. 1 27

(Sāvatthinidānaṃ)

Atha kho bojjhā upāsikā pe sirimā padumā sudhanā manujā uttarā muttā khemā somā1 ruci cundī rājakumāri bimbī2 upāsikā sumanā rājakumārī mallikā [PTS Page 348] devī tissā upāsikā tissāya mātā3 soṇā soṇāya mātā4 kāṇā kāṇāya mātā5 uttarā nandamātā visākhā migāramātā bujjuttarā upāsikā sāmāvatī upāsikā suppavāsā koliyaṭhitā6 suppiyā upāsikā nakulamātā gahapatāni pe*

Sāmaññavaggo dasamo.

Dutiyo paṇṇāsako samatto.

1. Somā iti machasaṃ potthakesu na dissate.

2. Vimabi. Sīmu

3. Tismatātā machasaṃ

4. Soṇamātā machasaṃ

5. Kāṇamātā machasaṃ

6. Koḷiyaṭhitā syā. [PTS]

* "Imāsaṃ ettakānaṃ aṭṭhaṅgasamannāgata uposathakamma meva kathitaṃ" iti aṭṭhakathāyaṃ dissati icchantena heṭṭhā 192 piṭṭhe bojjhajuposatha sutte vuttana yena vitthāretvā kathetabbaṃ.