[BJT Page 362]

Suttantapiṭake
Aṅguttaranikāyo
Pañcamo bhāgo
Aṭṭhakanipāto
Dutiyo paṇṇāsako.
11. Rāgādipeyyālaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

8. 11. 1. 3

Aṭṭhamaggaṅga suttaṃ

(Sāvatthinidānaṃ)

Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā, katame aṭṭha:

Sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbāti.

8. 11. 2

Aṭṭhaabhibhāyatana suttaṃ

(Sāvatthinidānaṃ)

Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha:

Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Ajjhattaṃ rūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.

Ajjhattaṃ [PTS Page 349] arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni. Tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.

Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati nīlāni nīlavaṇṇāni, nīlanidassanāni nīlanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.

Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati pītāni pītavaṇṇāni, pītanidassanāni pītanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.

Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni, lohitakanidassanāni lohitakanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti.

Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati odātāni odātavaṇṇāni, odātanidassanāni odātanibhāsāni, tāni abhibhuyya jānāmi passāmīti evaṃ saññi hoti. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.

[BJT Page 364]

8. 11. 3

Aṭṭhavimokkha suttaṃ

(Sāvatthinidānaṃ)

Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā. Katame aṭṭha:

Rūpī rūpāni passati, ajjhattaṃ arūpasaññī bahiddhā rūpāni passati. Subhantveva adhimutto hoti. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati.

Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.

8. 11. 4 510

Sāvatthinidānaṃ

Rāgassa bhikkhave pariññāya pe parikkhayāya. Pe pahānāya. Pe khayāya pevayāya pe virāgāya pe nirodhāya pe cāgāya pe paṭinissaggāya pe ime aṭṭha dhammā bhāvetabbā.

Dosassa pe mohassa kodhassa upanāhassa makkhassa palāsassa issāya macchariyassa [PTS Page 350] māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa abhiññāya pe pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya pe ime aṭṭha dhammā bhāvetabbāti.

Rāgādipeyyālaṃ niṭṭhitaṃ*

* Rāgapadato paṭṭhāya pamādapadapariyantesu sattarassu padesu ekamekaṃ abhiññāyādi dasapadehi yojetvā ’aṭṭha dhammā bhāvetabbā’ ti niddiṭṭhehi tīhi aṭṭhamaggaṅga aṭṭha abhibhāyatana aṭṭhavimokkha suttehi paccekaṃ ghaṭitāni sabbasuttāni dasādhika pañcasatāni honti.