[PTS Vol A - 4]
[BJT Vol A - 5]
[PTS Page 351]
[BJT Page 366]

Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Paṭhamo paṇṇāsako
1. Sambodhivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 1. 1. 1

Sambodhipakkhiya suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, tatra kho bhagavā bhikkhū āmantesi. Bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ: sambodhipakkhiyānaṃ1 āvuso dhammānaṃ kā upanisā bhāvanāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ kinti byākareyyāthāti.

Bhagavammūlakā no bhante dhammā bhagavannettikā, bhagavampaṭisaraṇā, sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitasya attho. Bhagavato sutvā bhikkhū dhāressantīti.

Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ sambodhipakkhiyānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyāti. Evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha:

1. Sambodhipakkhikānaṃ machasaṃ.

[BJT Page 368]

1. Idhāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. [PTS Page 352] sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.

2. Puna ca paraṃ āvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya.

3. Puna ca paraṃ āvuso bhikkhū yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.

4. Puna ca paraṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ catutthi1 upanisā bhāvanāya.

5. Puna ca paraṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhayagāminiyā. Sambodhipakkhiyānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya.

Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvi samādāya sikkhati sikkhāpadesu.

Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī.

1. Catutthā sīmu.

[BJT Page 370]

Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: āraddhaviriyo viharissati [PTS Page 353] akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhagāminiyā.

Tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā:

6 9. Asubhā bhāvetabbā rāgassa pahānāya. Mettā bhāvetabbā vyāpādassa pahānāya. Ānāpānasati bhāvetabbā vitakkupacchedāya. Aniccasaññā bhāvetabbā asmimānasamugghātāya, aniccasaññino bhikkhave bhikkhuno anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti, diṭṭheva dhamme nibbānanti.

9. 1. 1. 2

Nissayasampanna suttaṃ

(Sāvatthinādānaṃ)

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: nissayasampanno nissayasampannoti bhante vuccati. Kittāvatā nu kho bhante bhikkhu nissayasampanno hotīti.

Saddhañce bhikkhu, bhikkhu nissāya1 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.

Hiriñce bhikkhu, bhikkhu nissāya2 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.

Ottappañce bhikkhu, bhikkhu nissāya3 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.

Viriyañce bhikkhu, bhikkhu nissāya4 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ hoti.

[PTS Page 354] paññañce bhikkhu, bhikkhu nissāya5 akusalaṃ pajahati kusalaṃ bhāveti pahīnamevassa taṃ akusalaṃ

Hoti.

Taṃ hi’ssa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ, yaṃsa ariyāya paññāya disvā pahīnaṃ.

1. Saddhañceva bhikkhu nissāya sīmu

2. Hiriñce bhikkhu nissāya sīmu.

3. Ottappañce bhikkhu nissāya sīmu.

4. Viriyañce bhikkhu nissāya sīmu.

5. Paññañce bhikkhu nissāya sīmu.

[BJT Page 372]

Tena naca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā. Katame cattāro: idha bhikkhu, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti, evaṃ kho bhikkhū, bhikkhu nissayasampanno hotīti.

9. 1. 1. 3

Meghiya suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā cālikāyaṃ viharati cālikāya pabbate. Tena kho pana samayena āyasmā meghiyo bhagavato upaṭṭhāko hoti, atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca: icchāmahaṃ bhante, chantugāmaṃ1 piṇḍāya pavisitunti. Yassadāni tvaṃ meghiya kālaṃ maññasīti.

Atha kho āyasmā meghiyo pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi: jantugāme piṇḍāya caritvā paccābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkami. Addasā kho āyasmā meghiyo kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ [PTS Page 355] pāsādikaṃ ramaṇīyaṃ. Disvānassa etadahosi: pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya, āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idhāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ. Jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikālāya nadiyā tīraṃ tenupasaṅkamiṃ.

1. Jatugāmaṃ syā.

[BJT Page 374]

Addasaṃ kho ahaṃ bhante, kimikālāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ, disvāna me etadahosi: pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ, alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya. Sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti. Sace maṃ bhagavā anujāneyya gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.

Āgamehi tāva meghiya, ekakamhā1 tāva yāva aññepi koci bhikkhu āgacchatīti. 2

Dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca: bhagavato bhante, natthi kiñci uttariṃ karaṇīyaṃ, natthi katassa paticayo. Mayhaṃ kho pana bhante, atthi uttariṃ karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.

Āgamehi tāva meghiya, ekakamhā1 tāva yāva aññepi koci bhikkhu āgacchatīti. 2

Tatiyampi [PTS Page 356] kho āyasmā meghiyo bhagavantaṃ etadavoca: bhagavato bhante, natthi kiñci uttariṃ karaṇīyaṃ, natthi katassa paticayo. Mayhaṃ kho pana bhante, atthi uttariṃ karaṇīyaṃ, atthi katassa paticayo. Sace maṃ bhagavā anujāneyya, gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti.

Padhānanti kho meghiya vadamānaṃ kinti vadeyyāma, yassadāni tvaṃ meghiya kālaṃ maññasīti.

Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami. Upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Atha kho āyasmato meghiyassa etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vata camhi agārasmā anagāriyaṃ pabbajito. Atha ca pana imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti.

1. Ekakamhi machasaṃ 2. Dissatuti sīmu.

[BJT Page 376]

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca: idha mayhaṃ bhante tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti. Seyyathīdaṃ: kāmavitakko vyāpādavitakko vihiṃsāvitakko. Tassa mayhaṃ bhante, etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho, saddhāya vatacamhī agārasmā anagāriyaṃ pabbajito. Atha ca panimehi [PTS Page 357] tīhi pāpakehi akusalehi vitakkehi anvāsatto kāmavitakkena vyāpādavitakkena vihiṃsāvitakkenāti.

Aparipakkāya meghiya cetovimuttiyā pañcadhammā paripakkāya saṃvattanti. Katame pañca:

1. Idha meghiya, bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. Aparipakkāya meghiya ceto vimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvattati.

2. Puna ca paraṃ meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Aparipakkāya meghiya, cetovimuttiyā ayaṃ dutiyo dhammo paripakkāya saṃvattati.

3. Puna ca paraṃ meghiya bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ: appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī. Aparipakkāya meghiya, cetovimuttiyā ayaṃ tatiyo dhammo paripakkāya saṃvattati.

4. Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. Aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvattati.

5. Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. Aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvattati.

[BJT Page 378]

Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno [PTS Page 358] aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu.

Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā, seyyathīdaṃ; appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā. Evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī.

Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa, kalyāṇasampavaṅkassa āraddhaviriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa: paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

69 Tena ca pana meghiya bhikkhuno imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā: asubhā bhāvetabbā rāgassa pahānāya, mettā bhāvetabbā vyāpādassa pahānāya, ānāpānasati bhāvetabbā vitakkupacchedāya, aniccasaññā bhāvetabbā asmimānasamugghātāya. Aniccasaññino meghiya anattasaññā saṇṭhāti. Anattasaññī asmimānasamugghātaṃ pāpuṇāti. Diṭṭheva dhamme nibbānanti.

9. 1. 1. 4

Nandaka suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nandako upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandesseti samādapeti samuttejeti sampahaṃseti.

[BJT Page 380]

Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggalaṃ [PTS Page 359] ākoṭesi. Vivariṃsu kho te bhikkhu bhagavato dvāraṃ. Atha kho bhagavā upaṭṭhānasālaṃ pāvisi. Pavisitvā paññatte āsane nisīdi. Nisajja kho bhagavā āyasmantaṃ nandakaṃ etadavoca: dīgho kho tyāyaṃ nandaka dhammapariyāyo bhikkhūnaṃ paṭibhāsi. Api ca me1 piṭṭhi āgilāyati bahidvārakoṭṭhake ṭhitassa kathāpariyosānaṃ āgamayamānassāti.

Evaṃ vutte āyasmā nandako sārajjāyamānarūpo2 bhagavantaṃ etadavoca, na kho mayhaṃ bhante jānāma bhagavā bahidvārakoṭṭhake ṭhitoti. Sace hi mayaṃ bhante jāneyyāma bhagavā bahidvārakoṭṭhake ṭhitoti ettakampi3 no nappaṭibhāseyyāti.

Atha kho bhagavā āyasmantaṃ nandakaṃ sārajjāyamānarūpaṃ viditvā āyasmantaṃ nandakaṃ etadavoca: sādhu sādhu nandaka, evaṃ kho nandaka, tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo nandaka dvayaṃ karaṇīyaṃ: dhammī vā kathā, ariyo vā tuṇhībhāvo.

Saddho ca nandaka bhikkhu hoti no ca sīlavā, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ: kinnāhaṃ saddho ca assaṃ [PTS Page 360] sīlavā cāti. Yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti.

Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa. Evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ: kiṃ nāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, lābhī ca ajjhattaṃ cetosamathassa, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, lābhī ca ajjhattaṃ ceto samathassa. Na lābhī adhipaññādhammavipassanāya. Evaṃ so tenaṅgena aparipūro hoti.

1. Api me machasaṃ

2. Sārajjamānarūpo machasaṃ

Sārajjayamānarūpo sīmu.

3. Ettakampi dhammaṃ machasaṃ.

[BJT Page 382]

Seyyathāpi nandaka pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti.

Idamavo ca bhagavā idaṃ vatvā sugato uṭṭhāyāsanā vihāraṃ pāvisi.

Atha kho āyasmā nandako acirapakkantassa bhagavato bhikkhū āmantesi: idānāvuso bhagavā catūhi padehi kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetvā [PTS Page 361] uṭṭhāyāsanā vihāraṃ paviṭṭho: "saddho ca nandaka bhikkhu hoti, no ca sīlavā, evaṃ so tenaṅgena aparipūro hoti, tena taṃ aṅgaṃ paripūretabbaṃ: kinnāhaṃ saddho ca assaṃ sīlavā cāti. Yato ca kho nandaka bhikkhu saddho ca hoti sīlavā ca, evaṃ so tenaṅgena paripūro hoti. Saddho ca nandaka bhikkhu hoti sīlavā ca, no ca lābhī ajjhattaṃ cetosamathassa, lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti.

Seyyathāpi nandaka, pāṇako catuppādako, tassassa eko pādo omako lāmako, evaṃ so tenaṅgena aparipūro assa, evameva kho nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāya, evaṃ so tenaṅgena aparipūro hoti. Tena taṃ aṅgaṃ paripūretabbaṃ; kinnāhaṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāyāti yato ca kho nandaka, bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya, evaṃ so tenaṅgena paripūro hotīti.

[BJT Page 384]

Pañcime āvuso. Ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāya. Katame pañca:

Idhāvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so satthupiyo ca hoti manāpo ca garu ca bhāvanīyo ca ayaṃ āvuso, paṭhamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.

Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca, ayaṃ āvuso, dutiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.

Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā so tasmiṃ dhamme gambhīraṃ atthapadaṃ paññāya ativijjha passati, ayaṃ āvuso tatiyo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.

Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ [PTS Page 362] pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tathā tathā naṃ sabrahmacārī uttariṃ sambhāventi. "Addhā ayamāyasmā patto vā pacchati vā" ti, ayaṃ āvuso, catuttho ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya.

Puna ca paraṃ āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Yathā yathā āvuso, bhikkhu bhikkhūnaṃ dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Tattha tattha ye te bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, te taṃ dhammaṃ sutvā viriyaṃ ārabhanti appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Ye pana tattha bhikkhu arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te taṃ dhammaṃ sutvā diṭṭhadhammasukhavihāraññeva [PTS Page 363] anuyuttā viharanti. Ayaṃ āvuso, pañcamo ānisaṃso kālena dhammasavaṇe, kālena dhammasākacchāya. Ime kho āvuso, pañca ānisaṃsā kālena dhammasavaṇe, kālena dhammasākacchāyāti.

1. Pajjati vā machasaṃ gacchati vā syā.

[BJT Page 386]

9. 1. 1. 5

Balasaṅgahavatthu suttaṃ

(Sāvatthinidānaṃ)

Cattārimāni bhikkhave balāni, katamāni cattāri: paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Katamañca bhikkhave paññābalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā kusalā kusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, ye dhammā alamariyā alamariyasaṅkhātā, tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti. Idaṃ vuccati bhikkhave paññābalaṃ.

Katamañca bhikkhave viriyabalaṃ: ye dhammā akusalā akusalasaṅkhātā, ye dhammā sāvajjā sāvajjasaṅkhātā, ye dhammā kaṇhā kaṇhasaṅkhātā, ye dhammā asevitabbā asevitabbasaṅkhātā, ye dhammā nālamariyā nālamariyasaṅkhātā, tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Ye dhammā kusalā kusalasaṅkhātā, ye dhammā anavajjā anavajjasaṅkhātā, ye dhammā sukkā sukkasaṅkhātā, ye dhammā sevitabbā sevitabbasaṅkhātā, [PTS Page 364] ye dhammā alamariyā alamariyasaṅkhātā, tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Idaṃ vuccati bhikkhave viriyabalaṃ.

[BJT Page 388]

Katamañca bhikkhave, anavajjabalaṃ: idha bhikkhave ariyasāvako anavajjena kāyakammena samannāgato hoti. Anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti. Idaṃ vuccati bhikkhave anavajjabalaṃ.

Katamañca bhikkhave, saṅgahabalaṃ: cattārimāni bhikkhave saṅgahavatthūni. Dānaṃ peyyavajjaṃ atthacariyā samānattatā. Etadaggaṃ bhikkhave, dānānaṃ yadidaṃ dhammadānaṃ. Etadaggaṃ bhikkhave, peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti. Etadaggaṃ bhikkhave, atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti. Dussīlaṃ sīlasampadāya samādapeti nivesati patiṭṭhāpeti, macchariṃ cāgasampadāya samādapeti niveseti patiṭṭhāpeti. Duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, etadaggaṃ bhikkhave, samānattatānaṃ yadidaṃ sotāpanno sotāpannassa samānatto, sakadāgāmī sakadāgāmissa samānatto, anāgāmī anāgāmissa samānatto, arahaṃ arahato samānatto. Idaṃ vuccati bhikkhave saṅgahabalaṃ. Imāni kho bhikkhave cattāri balānīti.

Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako pañcabhayāni samatikkanto hoti, katamāni pañca: ājīvikabhayaṃ asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, [PTS Page 365] duggatibhayaṃ. Sa kho so bhikkhave ariyasāvako itipaṭisañcikkhati:

Nāhaṃ ājīvikabhayassa bhāyāmi, kissāhaṃ ājīvikabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho ājīvikabhayassa bhāyeyya, kusīto ājīvikabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto ājīvikabhayassa bhāyeyya, asaṅgāhako ājīvikabhayassa bhāyeyya.

Nāhaṃ asilokabhayassa bhāyāmi. Kissāhaṃ asilokabhayassa bhāyissāmi. Atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho asilokabhayassa bhāyeyya, kusīto asilokabhayassa bhāyeyya, sāvajjakāyakammanetā vacīkammanto manokammanetā asilokabhayassa bhāyeyya, asaṅgāhako asilokabhayassa bhāyeyya.

Nāhaṃ parisasārajjabhayassa bhāyāmi, kissāhaṃ parisasārajjabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho parisasārajjabhayassa bhāyeyya, kusīto parisasārajjabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto parisasārajjabhayassa bhāyeyya, asaṅgāhako parisasārajjabhayassa bhāyeyya.

Nāhaṃ maraṇabhayassa bhāyāmi, kissāhaṃ maraṇabhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho maraṇabhayassa bhāyeyya, kusīto maraṇabhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto maraṇabhayassa bhāyeyya, asaṅgāhako maraṇabhayassa bhāyeyya.

Nāhaṃ duggatibhayassa bhāyāmi, kissāhaṃ duggatibhayassa bhāyissāmi, atthi me cattāri balāni, paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ. Duppañño kho duggatibhayassa bhāyeyya, kusīto duggatibhayassa bhāyeyya, sāvajjakāyakammanto vacīkammanto manokammanto duggatibhayassa bhāyeyya, asaṅgāhako duggatibhayassa bhāyeyya.

Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako imāni pañcabhayāni samatikkanto hotīti.

[BJT Page 390]

9. 1. 1. 6

Sevitabbāsevitabba suttaṃ

(Sāvatthinidānaṃ)

Tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti, āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ, āyasmā sāriputto etadavoca: puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi, cīvarampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampi. Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi, senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampi. Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi [PTS Page 366] asevitabbopi. Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopi.

"Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyanti ye ca kho me pabbajitena jīvita parikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchati" ti. Tenāvuso, puggalena so puggalo rattibhāgaṃ vā divasabhāgaṃ vā saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo:

Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā paribhāyanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho na bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anāpucchā pakkamitabbaṃ nānubandhitabbo.

[BJT Page 392]

Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā [PTS Page 367] dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca kasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo saṅkhāpi anubandhitabbo na pakkamitabbaṃ.

Tattha yaṃ jaññā puggalaṃ "imaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti. Ye ca kho me pabbajitena jīvitaparikkhārā samudānetabbā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, te ca appakasirena samudāgacchanti. Yassa camhi atthāya agārasmā anagāriyaṃ pabbajito, so ca me sāmaññattho bhāvanā pāripūriṃ gacchatīti, tenāvuso puggalena so puggalo yāvajīvaṃ anubandhitabbo na pakkamitabbaṃ api panujjamānena. "Puggalopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ, idametaṃ paṭiccavuttaṃ.

Cīvarampi kho āvuso1 duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā cīvaraṃ "idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpaṃ cīvaraṃ na sevitabbaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpaṃ cīvaraṃ sevitabbaṃ. "Cirampi [PTS Page 368] kho āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Piṇḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā piṇḍapātaṃ "imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo piṇḍapāto na sevitabbo. Tattha yaṃ jaññā piṇḍapātaṃ imaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo piṇḍapāto sevitabbo "piṇaḍapātopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

1. Civarampi āvuso machasaṃ

[BJT Page 394]

"Senāsanampi kho āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭiccavuttaṃ: tattha yaṃ jaññā senāsanaṃ "idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpaṃ senāsanaṃ na sevitabbaṃ. Tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpaṃ senāsanaṃ sevitabbaṃ. "Senāsanampi āvuso duvidhena veditabbaṃ sevitabbampi asevitabbampī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭiccavuttaṃ.

"Gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhaḍanti kusalā dhammā parihāyantī" ti. Evarūpo gāmanigamo na sevitabbo. Tattha yaṃ jaññā gāmanigamaṃ "imaṃ kho me gāmanigamaṃ [PTS Page 369] sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍantī" ti. Evarūpo gāmanigamo sevitabbo "gāmanigamopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttaṃ.

"Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti. Iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ: tattha yaṃ jaññā janapadapadesaṃ "imaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhaḍanti" ti. Evarūpo janapadapadeso na sevitabbo. "Janapadapadesopi āvuso duvidhena veditabbo sevitabbopi asevitabbopī" ti iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttanti.

[BJT Page 396]

9. 1. 1. 7

Sutavāparibbājaka suttaṃ

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sutavā paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sutavā paribbājako bhagavantaṃ etadavoca:

Ekamidaṃ bhante, samayaṃ bhagavā idheva rājagahe viharati giribbaje, tatra me bhante, bhagavato sammukhā paṭiggahītaṃ "yo so sutavā1 bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro [PTS Page 370] anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so pañcaṭhānāni ajjhācarituṃ. Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ, seyyathāpi pubbe agārikabhūtoti. " Kacci metaṃ bhante, bhagavato sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritanti.

Taggha tetaṃ2 sutavā, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbevāhaṃ sutavā, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo sonavaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.

1. Sutaṃ syā 2. Te etaṃ machasaṃ

[BJT Page 398]

Abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ1 abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ2 abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ3 abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ4 pubbevāhaṃ [PTS Page 371] sutavā, etarahi ca evaṃ vadāmi: yo so bhikkhu arahaṃ vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto. Abhabbo so imāni navaṭhānāni ajjhācaritunti.

9. 1. 1. 8

Sajjhaparibbājaka suttaṃ

Evaṃ me sutaṃ, ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sajjho paribbājako yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sajjho paribbājako bhagavantaṃ etadavoca:

Ekamidaṃ bhante, samayaṃ bhagavā idheva rājagahe viharati giribbaje, tatra me bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ "yo so sajjha, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto, abhabbo so pañcaṭhānāni ajjhācarituṃ.

Abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paṭisevituṃ, seyyathāpi pubbe agāriyabhūtoti. Kacci metaṃ bhante, bhagavato sussutaṃ suggahītaṃ sumanasikataṃ sūpadhāritanti.

1. Paccācikkhituṃ sīmu chandagatiṃ ganatuṃ machasaṃ

2. Paccāvikkhituṃ, sīmu dosāgatiṃ ganatuṃ machasaṃ

3. Paccāvikkhituṃ, sīmu mohāgatiṃ ganatuṃ machasaṃ

4. Paccāvikkhituṃ, sīmu bhayāgatiṃ ganatuṃ machasaṃ

[BJT Page 400]

Taggha [PTS Page 372] tetaṃ1 sajjha, sussutaṃ suggahītaṃ sumanasikataṃ supadhāritaṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto. Abhabbo so navaṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārake kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto.

Dhammaṃ abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ, abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. Pubbecāhaṃ sajjha, etarahi ca evaṃ vadāmi. "Yo kho bhikkhu arahaṃ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano, sammadaññā vimutto, abhabbo so imāni navaṭhānāni ajjhācaritu" nti.

9. 1. 1. 9

Puggala suttaṃ

(Sāvatthinidānaṃ)

Nava ime bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ, katame nava: arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphalaṃ sacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, puthujjano. Ime kho bhikkhave, navapuggalā santo saṃvijjamānā lokasminti.

9. 1. 1. 10

Āhuneyyapuggala suttaṃ

(Sāvatthinidānaṃ)

Nava [PTS Page 273] ime bhikkhave, puggalā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame nava: arahā, arahattāya paṭipanno, anāgāmī, anāgāmiphala sacchikiriyāya paṭipanno, sakadāgāmi, sakadāgāmiphalasacchikiriyāya paṭipanno, sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, gotrabhū. Ime kho bhikkhave, navapuggalā āhuneyyā pāhuṇeyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.

Sambodhivaggo paṭhamo.

Tatruddānaṃ:

Sambodhinissayo ceva meghiyaṃ nandakaṃ balaṃ,
Sevanā sutavā sajjhe puggalo āhuneyyo cāti.

1. Te etaṃ machasaṃ.