[BJT Page 402]

Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Paṭhamo paṇṇāsako
2. Sīhanādavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 1. 2. 1

Sāriputta sīhanāda suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "vuttho me bhante, sāvatthiyaṃ vassāvāso, icchāmahaṃ bhante, janapadacārikaṃ pakkamitu" nti. Yassadāni tvaṃ sāriputta, kālaṃ maññasīti. Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

Atha [PTS Page 374] kho aññataro bhikkhu acirapakkante sāriputte bhagavantaṃ etadavoca: "āyasmā maṃ bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto" ti.

Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: "ehi tvaṃ bhikkhu, mama vacanena sāriputtaṃ āmantesi: ’satthā taṃ āvuso sāriputta, āmantetī’ ti". "Evaṃ bhante" ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: "satthā taṃ āvuso sāriputta, āmantetī" ti. Evamāvusoti kho āyasmā sāriputto tassa bhikkhuno paccassosi.

Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca ānando avāpuraṇaṃ1 ādāya vihārena vihāraṃ anvāhiṇḍanti2 abhikkamathāyasmanto, abhikkamathāyasmanto, idānāyasmā sāriputto bhagavato sammukhā sīhanādaṃ nadissatīti.

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca: idha te sāriputta, aññataro sabrahmacārī khīyanadhammaṃ āpanno. "Āyasmā maṃ bhante, sāriputto āsajja appaṭinissajja cārikaṃ pakkanto" ti.

1. Apāpūraṇaṃ, syā

2. Āhiṇḍanti, machasaṃ. Vihāraṃ āhiṇḍanti, syā.

[BJT Page 404]

1. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, paṭhaviyaṃ1 sucimpi nikkhipanti, asucimpi nikkhipanti, gūthagatampi nikkhipanti, muttagatampi nikkhipanti, khelagatampi nikkhipanti, pubbagatampi nikkhipanti, lohitagatampi nikkhipanti, na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evameva [PTS Page 375] kho ahaṃ bhante paṭhavisamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.

2. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, āpasmiṃ sucimpi dhovanti, asucimpi dhovanti, gūthagatampi dhovanti, muttagatampi dhovanti, khelagatampi dhovanti, lohitagatampi dhovanti, na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā evameva kho ahaṃ bhante āposamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.

3. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, tejo sucimpi ḍahati, asucimpi ḍahati, gūthagatampi ḍahati, muttagatampi ḍahati, khelagatampi ḍahati, pubbagatampi ḍahati, lohitagatampi ḍahati. Na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā evameva kho ahaṃ bhante tejosamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.

Yassa nūna bhante kāye kāyagatā sati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacārīṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante, vāyo sucimpi upavāyati, asucimpi upavāyati, gūthagatampi upavāyati, muttagatampi upavāyati, khelagatampi upavāyati, pubbagatampi upavāyati, lohitagatampi upavāyati. Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante, vāyosamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.

1. Pathaviyaṃ, machasaṃ.

[BJT Page 406]

5. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi [PTS Page 376] bhante, rajoharaṇaṃ sucimpi puñachati. Asucimpi puñchati, gūthagatampi puñchati muttagatampi puñchati, khelagatampi puñchati. Pubbagatampi puñchati, lohitagatampi puñchati. Na ca tena rajoharaṇaṃ aṭṭīyati vā harāyati vā jigucchati vā. Evameva kho ahaṃ bhante rajoharaṇasamena cetasā viharāmi, vipulena mahaggatena appamāṇena averena abyāpajjhena.

6. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya, seyyathāpi bhante caṇḍālakumārako vā caṇḍālakumārikā vā kaḷopibhattho nattakavāsī gāmaṃ vā nigamaṃ vā pavisasto nīvacittaññeva upaṭṭhapetvā pavisati. Evameva kho ahaṃ bhante caṇḍālakumārakasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.

7. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante usabho chinnavisāṇo sorato1 sudanto suvinīto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ anvāhiṇḍanto na kiñci hiṃsati pādena vā visāṇena vā. Evameva kho ahaṃ bhante usabhacchinnavisāṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjhena.

8. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa. So idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante itthi vā puriso vā daharo vā yuvā vā maṇḍanaka jātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena [PTS Page 377] vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya, harāyeyya jiguccheyya. Evameva kho ahaṃ bhante iminā pūtikāyena aṭṭiyāmi harāyāmi jigucchāmi.

1. Surato syā. [PTS] Surato katthaci.

[BJT Page 408]

9. Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya. Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddaṃ vicchiddaṃ1 uggharantaṃ paggharantaṃ. Evameva kho ahaṃ bhante imaṃ kāyaṃ pariharāmi. Chiddaṃ vicchiddaṃ uggharantaṃ paggharantaṃ.

Yassa nūna bhante kāye kāyagatāsati anupaṭṭhitā assa, so idha aññataraṃ sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyyāti.

Atha kho so bhikkhu uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ. Yohaṃ āyasmantaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhiṃ. Tassa me bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.

Taggha taṃ2 bhikkhu accayo accagamā yathābālaṃ yathāmūḷhaṃ yathā akusalaṃ yo tvaṃ sāriputtaṃ asatā tucchā musā abhūtena abbhācikkhi. Yato ca kho tvaṃ bhikkhu accayaṃ accayato disvā yathādhammaṃ paṭikarosi, taṃ te mayaṃ patigaṇhāma. Vuddhihesā bhikkhu ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.

Atha [PTS Page 378] kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: khama sāriputta imassa moghapurisassa purāssa ettheva sattadhā muddhā phalissatīti.

Khamāmahaṃ bhante tassa āyasmato sace maṃ so āyasmā eva māha: khamatu ca me3 so āyasmāti.

1. Chiddavachiddaṃ machasaṃ

2. Taggha tvaṃ sīmu. [PTS]

3. Khamatu me. Sīmu.

[BJT Page 410]

9. 1. 2. 2

Sopādisesa suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisi. Atha kho āyasmato sāriputtassa etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Atha kho āyasmā sāriputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami. Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.

Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yo hi koci āvuso sopādiseso1 kālaṃ karoti sabbo so aparimutto nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā, aparimutto apāya duggati vinipātāti.

Atha kho āyasmā sāriputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi, na paṭikkosi. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi, "bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī" ti. Atha kho āyasmā sāriputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ [PTS Page 379] piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca:

"Idāhaṃ bhante pubbanhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya pāvisiṃ. Tassa mayhaṃ bhante etadahosi: "atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ, yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyya" nti. Athakhvāhaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ, upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ.

1. Saupādiseso machasaṃ sīmu.

[BJT Page 412]

Tena kho pana bhante samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarā kathā udapādi: "yohi koci āvuso sopādiseso kālaṃ karoti, sabbo so aparimutto nirayā, aparimutto tiracchānayoniyā, aparimutto pettivisayā aparimutto apāyaduggativinipātā" ti. Athakhvāhaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ na paṭikkosiṃ. Anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ bhagavato santike etassa bhāsitassa atthaṃ ājānissāmī’ti

Ke ca1 sāriputta aññatitthiyā paribbājakā bālā abyattā, ke ca sopādisesaṃ2 vā upādisesoti jānissanti, anupādisesaṃ vā anupādisesoti jānissanti.

Nava ime sāriputta puggalā sopādisesā kālaṃ kurumānā parimuttā pettivisayā, parimuttā apāyaduggativinipātā. Katame nava:

1. Idha [PTS Page 380] sāriputta ekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī3 so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarā parinibbāyī hoti. Ayaṃ sāriputta, paṭhamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā parimutto apāyaduggativinipātā.

2. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī4. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahacca parinibbāyī hoti. Ayaṃ sāriputta, dutiyo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.

3. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī4. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Ayaṃ sāriputta, tatiyo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.

4. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāra parinibbāyī hoti. Ayaṃ sāriputta, catuttho puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.

5. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī, paññāya mattasokārī. So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaṇiṭṭhagāmī. Ayaṃ sāriputta, pañcamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggativinipātā.

1. Keci [PTS] 2. Saupādisesaṃ machasaṃ, sīmu.

3. Na paripūrakāri, sīmu. 4. Na paripūrakārī, sīmu.

[BJT Page 414]

6. Puna ca paraṃ sāriputta, idhekacco puggalo, sīlesu paripūrakārī hoti, samādhismiṃ paripūrakārī paññāya mattasokārī1. So tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Ayaṃ sāriputta, chaṭṭho puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā parimutto pettivisayā, parimutto apāyaduggati vinipātā.

7. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī, hoti samādhismiṃ mattasokārī1, paññāya mattasokārī1. So tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti ekaññeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ [PTS Page 381] karoti. Ayaṃ sāriputta sattamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.

8. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti, samādhismiṃ mattasokārī, paññāya mattasokārī, so tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantakaro. Ayaṃ sāriputta, aṭṭhamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.

9. Puna ca paraṃ sāriputta idhekacco puggalo sīlesu paripūrakārī hoti samādhismiṃ mattasokārī paññāya mattasokārī. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ sāriputta navamo puggalo sopādiseso kālaṃ kurumāno parimutto nirayā, parimutto tiracchānayoniyā, parimutto pettivisayā, parimutto apāyaduggativinipātā.

Ke ca sāriputta aññatitthiyā paribbājakā bālā abyattā, ke ca sopādisesaṃ vā sopādisesoti jānissanti. Anupādisesaṃ vā anupādisesoti jānissanti.

Ime kho sāriputta nava puggalā sopādisesā kālaṃ kurumānā parimuttā nirayā, parimuttā tiracchānayoniyā, parimuttā pettivisayā, parimuttā apāyaduggativinipātā. Na tāvāyaṃ sāriputta dhammapariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Taṃ kissa hetu: māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti, api [PTS Page 382] ca mayā sāriputta dhammapariyāyo pañhādhippāyena bhāsitoti.

1. Na paripūrakārī, sīmu.

[BJT Page 416]

9. 1. 2. 3

Mahākoṭṭhita suttaṃ

(Sāvatthinidānaṃ)

Atha kho āyasmā mahākoṭṭhito1 yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:

Kinnukho āvuso sāriputta yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti, etassa atthāya bhagavati brahmacariyaṃ vussatiti? No hidaṃ āvuso.

Kimpanāvuso sāriputta yaṃ kammaṃ samparāyavedanīyaṃ, tamme kammaṃ diṭṭhadhammavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

Kinnukho āvuso sāriputta yaṃ kammaṃ sukhavedaniyaṃ, taṃ me kammaṃ sukhavedaniyaṃ2 hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

Kinnu kho āvuso sāriputta yaṃ kammaṃ dukkhavedanīyaṃ, taṃ me kammaṃ sukhavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

Kinnukho kinnu kho āvuso sāriputta yaṃ kammaṃ paripakkavedaniyaṃ, taṃ me kammaṃ aparipakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

Kimpana āvuso sāriputta yaṃ kammaṃ aparipakkavedaniyaṃ, taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

Kinnu kho āvuso sāriputta yaṃ kammaṃ bahuvedanīyaṃ, taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

1. Mahākoṭṭhiko machasaṃ, 2. Dukkhavedanīyaṃ machasaṃ

[BJT Page 418]

Kimpanāvuso sāriputta, [PTS Page 383] yaṃ kammaṃ appa vedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? No hidaṃ āvuso.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti? Nohidaṃ āvuso.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ me kammaṃ samparāyavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ samparāyavedanīyaṃ taṃ me kammaṃ diṭṭhadhammavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ sukhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti. Etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ dukkhavedanīyaṃ taṃ me kammaṃ sukhavedanīyaṃ hotūti. Etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ paripakkavedanīyaṃ taṃ me kammaṃ aparipakkavedanīyaṃ hotūti. Etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ [PTS Page 384] vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

1. Dukkhavedanīyaṃ, machasaṃ

[BJT Page 420]

Kinnu kho āvuso sāriputta, yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ appavedanīyaṃ taṃ me kammaṃ bahuvedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi.

Kinnu kho āvuso sāriputta, yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno nohidaṃ āvusoti vadesi. Atha kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatīti?

Yaṃ khvassāvuso, 1 aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ, tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.

Kimpanassāvuso, aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ yassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti?

Idaṃ dukkhanti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ [PTS Page 385] dukkhasamudayoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.

Ayaṃ dukkhanirodhoti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti. Ayaṃ dukkhanirodhagāminīpaṭipadāti khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.

Idaṃ khvassa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ. Tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamāya bhagavati brahmacariyaṃ vussatīti.

1. Yaṃ khvassa āvuso machasaṃ

[BJT Page 422]

9. 1. 2. 4

Samiddhi suttaṃ

(Sāvatthinidānaṃ)

Atha kho āyasmā samiddhi yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ samiddhiṃ āyasmā sāriputto etadavoca:

’Kimārammaṇā samiddhi, purisassa saṅkappavitakkā uppajjantīti? Nāmarūpārammaṇā bhanteti.

Te pana samiddhi, kva nānattaṃ gacchantīti? Dhātusu bhanteti.

Te pana samiddhi, kiṃ samudayāti? Phassasamudayā bhanteti.

Te pana samiddhi, kiṃ samosaraṇāti? Vedanā samosaraṇā bhanteti.

Te pana samiddhi, kiṃ pamukhāti? Samādhipamukhā bhanteti.

Te pana samiddhi, kiṃ ādhipateyyāti? Satādhipateyyā bhanteti.

Te pana samiddhi, kimuttarāti? Paññuttarā bhanteti.

Te pana samiddhi, kiṃ sārāti? Vimuttisārā bhanteti.

Te pana samiddhi kiṃ ogadhāti? Amatogadhā bhanteti.

Kimārammaṇā samiddhi, purisassa saṅkappavitakkā uppajjantīti? Iti puṭṭho samāno nāmarūpārammaṇā bhanteti vadesi.

Te pana samiddhi, kva nānattaṃ gacchantīti iti [PTS Page 386] puṭṭho samāno dhātusu bhanteti vadesi.

[BJT Page 424]

Te pana samiddhi, kiṃsamudayāti iti puṭṭho samāno phassasamudayā bhanteti vadesi.

Te pana samiddhi, kiṃsamosaraṇāti iti puṭṭho samāno vedanā samosaraṇā bhanteti vadesi.

Te pana samiddhi, kiṃpamukhāti iti puṭṭho samāno samādhipamukhā bhanteti vadesi.

Te pana samiddhi, kiṃādhipateyyāti iti puṭṭho samāno satādhipateyyā bhanteti vadesi.

Te pana samiddhi, kiṃuttarāti iti puṭṭho samāno paññuttarā bhanteti vadesi.

Te pana samiddhi, kiṃsārāti iti puṭṭho samāno vimuttisārā bhanteti vadesi.

Te pana samiddhi, kiṃogadhāti iti puṭṭho samāno amatogadhā bhanteti vadesi.

Sādhu sādhu samiddhi, sādhu kho tvaṃ samiddhi, pañhaṃ puṭṭho vissajjesi. Tena ca mā maññīti.

9. 1. 2. 5

Gaṇḍopama suttaṃ

(Sāvatthinidānaṃ)

Seyyathāpi bhikkhave, gaṇḍo anekavassagaṇiko tassassu nava vaṇamukhāni nava abhedanamukhāni, tato yaṃ kiñci pagghareyya asuciññeva pagghareyya, duggandhañceva pagghareyya, jegucchiyaññeva pagghareyya. Yaṃ kiñci pasaveyya asuciññeva pasaveyya, duggandhaññeva pasaveyya, jegucchiyaññeva pasaveyya.

[BJT Page 426]

’Gaṇḍo’ ti kho bhikkhave, imasseva cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsupacayassa aniccucchādanaparimaddana bhedana viddhaṃsanadhammassa tassa nava vanamukhāni, nava abhedanamukhāni, tato yaṃ kiñci paggharati asuciññeva paggharati, duggandhaññeva paggharati, jegucchiyaññeva [PTS Page 387] paggharati. Yaṃ kiñci pasavati asuciññeva pasavati, duggandhaññeva pasavati, jegucchiyaññeva pasavati. Tasmātiha bhikkhave imasmiṃ kāye nibbindathāti.

9. 1. 2. 6

Saññā suttaṃ

(Sāvatthinidānaṃ)

Nava imā bhikkhave, saññā bhāvitā bahulīkatā mahapphalā honti mahāniṃsā amatogadhā amatapariyosānā. Katamā nava?

Asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāga saññā. Imā kho bhikkhave, nava saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.

9. 1. 2. 7

Kulopagamana suttaṃ

(Sāvatthinidānaṃ)

Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ1 katamehi navahi:

Na manāpena paccuṭṭhenti, na manāpena abhivādenti, na manāpena āsanaṃ denti, santamassa parigūhanti, bahukampi thokaṃ denti, paṇītampi lūkhaṃ denti, asakkaccaṃ denti no sakkaccaṃ, na upanisīdanti dhammasavaṇāya, bhāsitassa na rasīyanti. Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā nālaṃ upagantuṃ, upagantvā vā nālaṃ upanisīdituṃ.

1. Nisīdituṃ machasaṃ

[BJT Page 428]

Navahi bhikkhave, aṅgehi samannāgataṃ kulaṃ anupaganatvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīdituṃ. Katamehi navahi:

Manāpena paccuṭṭhenti, manāpena abhivādenti, manāpena āsanaṃ denti, santamassa parigūhanti, bahukampi [PTS Page 388] bahukaṃ denti, paṇītampi paṇītaṃ denti, sakkaccaṃ denti no asakkaccaṃ, upanisīdanni dhammasavaṇāya, bhāsitassa rasīyanti.

Imehi kho bhikkhave, navahaṅgehi samannāgataṃ kulaṃ anupagantvā vā alaṃ upagantuṃ, upagantvā vā alaṃ upanisīditunti.

9. 1. 2. 8

Navaṅguposatha suttaṃ

(Sāvatthinidānaṃ)

Navahaṅgehi samannāgato1 bhikkhave uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. Kathaṃ upavuttho ca bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro:

1. Idha bhikkhave, ariyasāvako iti paṭisañcikkhati.

"Yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampī2 viharanti. Ahampajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi. Imānāpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā paṭhamenaṅgena samannāgato hoti.

2. "Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti, ahampajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā dutiyenaṅgena samannāgato hoti.

1. Navahi bhikkhave aṅgehi samannāgato machasaṃ

2. Sabbapāṇabhūtahitānukampino machasaṃ

[BJT Page 430]

3. "Yāvajīvaṃ [PTS Page 389] arahanto abrahmacariyaṃ pahāya brahmacārī ārācārī viratā methunā gāmadhammā. Ahampajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī virato methunā gāmadhammā. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā tatiyenaṅgena samannāgato hoti.

4. "Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādī saccasandhā thetā paccayikā avisaṃvādakā lokassa, ahampajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā catutthenaṅgena samannāgato hoti.

5. "Yāvajīvaṃ arahanto surāmeraya majjapamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ surāmeraya majjamādaṭṭhānaṃ pahāya surāmeraya majjapamādaṭṭhānā paṭivirato imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā pañcamenaṅgena samannāgato hoti.

6. "Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā. Ahampajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā. Viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatīti. Iminā chaṭṭhenaṅgena samannāgato hoti.

7. Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭiviratā. Ahampajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhusanaṭṭhānā paṭivirato viharāmi. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī ti. Iminā sattamenaṅgena samannāgato hoti.

8. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti [PTS Page 390] mañcake vā tiṇasanthārake vā ahampajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasanthārake vā. Imināpaṅgena arahataṃ anukaromi. Uposatho ca me upavuttho bhavissatī" ti. Iminā aṭṭhamenaṅgena samannāgato hoti.

9. Idha bhikkhave, ariyasāvako mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ disaṃ pharitvā viharati tathā tatiyaṃ disaṃ pharitvā viharati. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Iminā navamenaṅgena samannāgato hoti.

Evaṃ upavuttho kho bhikkhave, navahaṅgehi samannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.

[BJT Page 432]

9. 1. 2. 9

Devatā suttaṃ

(Sāvatthinidānaṃ)

Imaṃ1 bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho bhikkhave, tā devatā maṃ etadavocuṃ:

Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ2 bhante, paccuṭṭhimha, no ca kho abhivādimha, tā mayaṃ bhante, aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo3 hīnaṃ kāyaṃ upapannā" ti.

Aparāpi [PTS Page 391] maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ "upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni tā2 mayaṃ bhante paccuṭṭhimha, abhivādimha4 no ca kho5 āsanaṃ adamha, tā mayaṃ bhante, aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā" ti.

Aparāpi maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ "upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccuṭṭhimha, abhivādimha āsanañca adamha6 no ca kho yathāsatti yathābalaṃ saṃvibhajimha. Tā mayaṃ bhante, aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti.

Aparā pi maṃ bhante sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanañca adamha, yathāsatti yathābalaṃ saṃvibhajimha, no ca kho upanisīdimha dhammasavaṇāya. Tā mayaṃ bhante aparipuṇaṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā" ti.

Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanañca adamha, yathāsatti yathābalaṃ saṃvijimha, upanisīdimha 7 dhammasavaṇāya no ca kho ohitasoto dhammaṃ suṇimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti.

Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanaṃ adamha, yathāsatti yathābalaṃ saṃvibhajimha. Upanisīdimha 7 dhammasavaṇāya, ohitasoto 8 dhammaṃ suṇimha. No ca sutvā dhammaṃ dhārayimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā "ti.

Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā etadavocuṃ. " Upasaṅkamiṃsu no pubbe manussabhūtānaṃ pabbajitā agārāni, tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, āsanañca adamha, yathāsatti yathābalaṃ saṃvibhajimha upanisīdimha dhammasavaṇāya, ohitasoto dhammaṃ suṇimha, sutvā 9 dhammaṃ dhārayimha, no ca dhatānaṃ 10 dhammānaṃ dhammānaṃ atthaṃ upaparikkhimha, tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti.

Aparāpi maṃ bhikkhave sambahulā devatā upasaṅkamitvā ecadavocuṃ. " Upasaṅkamiṃsu no bhante pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante paccupaṭṭhimha, abhivādimha, ānasañca adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasoto dhammaṃ suṇimha, sutvā dhammaṃ dhārayimha, dhatānaṃ 11 dhammānaṃ atthaṃ upaparikkhimha no ca atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante aparipuṇṇakammantā vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannā " ti. Ti.

1. Imañca machasaṃ 6. Āsanaṃ adamha machasaṃ

2. Te mayaṃ: machasaṃ 7. Upanisidimha ca syā

3. Paccānutāpiniyo machasaṃ 8. Ohitasotā ca machasaṃ

4. Pavuṭṭhimaha ca abhivādimha ca syā 9. Sutvā ca machasaṃ

5. No ca tesaṃ machasaṃ 10. Dhātānaṃ machasaṃ

11. Dhātānañca machasaṃ

[BJT Page 434]

Aparāpi maṃ bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ:

"Upasaṅkamiṃsu no bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Tā mayaṃ bhante, paccuṭṭhimha, abhivādimha, āsanaṃ adamha, yathāsatti [PTS Page 392] yathābalaṃ saṃvibhajimha, upanisīdimha dhammasavaṇāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhatānañca dhammānaṃ atthaṃ upaparikkhimha. Atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ bhante, paripuṇṇakammantā avippaṭisāriniyo apacchānutāpiniyo paṇītaṃ kāyaṃ upapannā" ti.

Etāni bhikkhave, rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha, seyyathāpi tā purimikā devatāti.

9. 1. 2. 10

Velāma suttaṃ

Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca:

Api nu te gahapati, kule dānaṃ dīyatīti? Dīyati me bhante, kule dānaṃ, tañca kho lūkhaṃ kaṇākaṃ bilaṅgadutiyanti.

Lūkhañcepi1 gahapati, dānaṃ deti paṇītaṃ vā, tañca asakkaccaṃ deti. Avintīkatvā2 deti, apaviddhaṃ3 deti, anāgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, na uḷārāya bhattabhogāya cittaṃ namati, na uḷārāya vatthabhogāya cittaṃ namati, na uḷārāya yānabhogāya cittaṃ namati, na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti [PTS Page 393] puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, tepi na sussūsanti, na sotaṃ odāhanti, na aññā cittaṃ upaṭṭhapenti. Taṃ kissahetu: evaṃ hetaṃ4 gahapati, hoti asakkaccakatānaṃ5 kammānaṃ vipāko.

1. Lukhaṃ cāpi syā

2. Apacittiṃ katvā syā. Acittikatvā: [PTS]

3. Apaviṭṭhaṃ syā

4. Evañetaṃ syā

5. Asakkaccaṃ katānaṃ machasaṃ

[BJT Page 436]

Lūkhañcepi gahapati, dānaṃ deti paṇītaṃ vā, tañca sakkaccaṃ deti. Cittīkatvā deti, sahatthā deti, anapaviddhaṃ deti, āgamanadiṭṭhiko deti. Yattha yattha tassa tassa dānassa vipāko nibbattati, uḷārāya bhattabhogāya cittaṃ namati. Uḷārāya vatthabhogāya cittaṃ namati. Uḷārāya yānabhogāya cittaṃ namati. Uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati. Yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi sussūsanti sotaṃ odahanti, aññāya cittaṃ upaṭṭhapenti. Taṃ kissa hetu: evaṃ hetaṃ gahapati, hoti sakkaccakatānaṃ1 kammānaṃ vipāko.

Bhūtapubbaṃ gahapati, velāmo nāma brāhmaṇo ahosi, so evarūpaṃ dānaṃ adāsi mahādānaṃ: caturāsītisuvaṇṇapātisahassāni adāsi rūpiya pūrāni. Caturāsīti rūpiyapātisahassāni adāsi suvaṇṇapūrāni, caturāsīti kaṃsapātisahassāni adāsi hiraññapūrāni, caturāsi hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālasañchannāni. Caturāsīti rathasahassāni adāsi sīhacammaparivārāni vyagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālasañchannāni2 caturāsīti dhenusahassāni adāsi dukūlasandassanāni3. Kaṃsūpadhāraṇāni caturāsītikaññāsahassāni adāsi āmuktamaṇikuṇḍalāyo.4 Caturāsītipallaṅkasahassāni adāsi goṇakatthatāni [PTS Page 394] paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni5 sauttaracchadāni ubhato lohitakūpadhānāni. Caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ kappāsikasukhumānaṃ. Ko pana vādo annassa pānassa bajjassa bhojjassa leyyassa peyyassa? Najjo maññe vissandanti6

Siyā kho pana te gahapati evamassa "añño nūna tena samayena velāmo brāhmaṇo ahosi. So taṃ dānaṃ adāsi mahādānanti na kho panetaṃ gahapati, evaṃ daṭṭhabbaṃ, ahaṃ tena samayena velāmo brāhmaṇo ahosiṃ, ahaṃ taṃ dānaṃ adāsiṃ mahādānaṃ.

Tasmiṃ kho pana gahapati, dāne na koci dakkhiṇeyyo ahosi. Na taṃ koci dakkhiṇaṃ visodheti. Yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ dīṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

1. Sakkaccaṃ katānaṃ machasaṃ

2. Hemajālappaṭicchannāni machasaṃ

3. Dukulasandhanāni machasaṃ. Dukulasaṇḍanāni; syā dukulasanthanāni [PTS]

4. Āmuttamaṇikuṇḍalāyo: sīmu, machasaṃ

5. Kadalimigapavarapaccattharaṇāni machasaṃ

6. Vissandati; sīmu [PTS]

[BJT Page 438]

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca ekaṃ diṭṭhisampannaṃ bhojeyya, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādāna, yo cekaṃ anāgāmiṃ bhojeyya, yo ca sataṃ anāgāminaṃ bhojeyya, idaṃ tato pahapphalataraṃ,

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādāna, yocekaṃ arahantaṃ bhojeyya. Yo ca sataṃ arahantānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya, [PTS Page 395] idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dāna adāsi mahādāna, yo cekaṃ paccekabuddhaṃ bhojeyya, yo ca sataṃ paccekabuddhānaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca sataṃ paccekabuddhānaṃ bhojeyya, yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya. Idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca arahantaṃ sammāsambuddhaṃ bhojeyya. Yo ca buddhapamukhaṃ1 bhikkhusaṅghaṃ bhojeyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca buddhapamukhaṃ bhikkhusaṅghaṃ bhojeyya, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya, yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, yo ca pasannacitto sikkhāpadāni samādiyeyya pāṇātipātā veramaṇiṃ, adinnādānā veramaṇiṃ, kāmesumicchācārā veramaṇiṃ, musāvādā veramaṇiṃ, surāmerayamajjapamādaṭṭhānā veramaṇiṃ, yo ca antamaso gandhūhanamattampi2 mettacittaṃ bhāveyya, idaṃ tato mahapphalataraṃ.

Bhāveyya, idaṃ tato mahapphalataraṃ.

Yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo cekaṃ diṭṭhisampannaṃ bhojeyya, yo ca sataṃ diṭṭhisampannānaṃ bhojeyya, yo cekaṃ sakadāgāmiṃ bhojeyya, yo ca sataṃ sakadāgāmīnaṃ bhojeyya, yo cekaṃ anāgāmiṃ bhojeyya, yo ca sataṃ anāgāmīnaṃ bhojeyya, yo cekaṃ arahantaṃ bhojeyya, yo ca sataṃ arahantānaṃ bhojeyya, yo cekaṃ paccekabuddhaṃ bhojeyya, yo ca sataṃ paccekabuddhānaṃ bhojeyya. Yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya, yo ca buddhapamukhaṃ bhikkhusaṅghaṃ bhojeyya, yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya, yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya, yo ca pasannacitto sikkhāpadāni samādiyeyya pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī. Yo ca antamaso gandhūhanamattampi mettacittaṃ bhāveyya, [PTS Page 396] yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya, idaṃ tato mahapphalataranti.

Sīhanādavaggo dutiyo

Tassuddānaṃ:

Nādo1 sa upādiseso ca koṭṭhitena samiddhinā
Gaṇḍasaññā tulaṃ mettā devatā velāmenacāti

1. Sodheti aṭṭhakathāyaṃ

2. Buddhappamukhaṃ machasaṃ

3. Ganedhāhanamattampi machasaṃ gadduhanamattampi katthaci.