[BJT Page 466]

Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Paṭhamo paṇṇāsako
4. Mahāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 1. 4. 1

Anupubbavihāra suttaṃ

(Sāvatthinidānaṃ)

Idha [PTS Page 410] bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.

Ime kho bhikkhave, nava anupubba vihārāti.

[BJT Page 468]

9. 1. 4. 2

Anupubbavihārasamāpatti suttaṃ

(Sāvatthinidānaṃ)

Nava imā bhikkhave, anupubbavihārasamāpattiyo desessāmi. 1 Taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

Katamā ca bhikkhave, nava anupubbavihāra samāpattiyo:

1. Yattha kāmā nirujjhanti, ye ca kāme nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 [PTS Page 411] pāragatā tadaṅgenāti vadāmi. ’Kattha kāmā nirujjhanti, ke ca kāme nirodhetvā nirodhetvā viharanti: ahametaṃ na jānāmi, ahametaṃ na passāmī’ ti iti yo evaṃ vadeyya, so evamassa vacanīyo:

’Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettha kāmā nirujjhanti, te ca kāme nirodhetvā nirodhetvā viharantiti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

2. Yattha vitakkavicārā nirujjhanti, ye ca vitakkavicāre nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha vitakkavicārā nirujjhanti. Ke ca vitakkavicāre nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettha vitakkavicārā nirujjhanti, te ca vitakkavicāre nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

1. Desissāmi sīmu.

2. Tiṇṇa sīmu. Machasaṃ

[BJT Page 470]

3. Yattha piti nirujjhati, ye ca pītiṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. Kattha pīti nirujjhati: ke ca pītiṃ nirodhetvā nirodhetvā viharantīti: ahametaṃ na jānāmi. Ahametaṃ na passāmīti. Iti yo evaṃ vadeyya, so evamassa vacanīyo:

Idhāvuso, bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettha pīti nirujjhati, taṃ ca pītiṃ nirodhetvā nirodhetvā [PTS Page 412] viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

4. Yattha upekhāsukhaṃ1 nirujjhati, ye ca upekhāsukhaṃ nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha upekhāsukhaṃ nirujjhati. Ke ca upekkhāsukhaṃ nirodhetvā nirodhetvā viharanti? Ahametaṃ na jānāmi, ahametaṃ na passāmīti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettha upekhāsukhaṃ nirujjhati, te ca upekhāsukhaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave, asaṭho amāyāvī ’sādhu’ bhāsitaṃ abhinandeyya anumodeyya, ’sādhū’ ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

5. Yattha rūpasaññā2 nirujjhanti3, ye ca rūpasaññā2 nirodhetvā nirodhetvā viharanti. Addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi, "kattha rūpasaññā nirujjhanti, ke ca rūpasaññā nirodhetvā nirodhetvā viharanti, ahametaṃ na jānāmi, ahametaṃ na passāmī" ti. Iti yo evaṃ vadeyya so evamassa vacanīyo: "idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettha rūpasaññā nirujjhanti.

1. Upekkhāsukhaṃ machasaṃ

2. Rūpasaññaṃ machasaṃ

3. Nirujjhati machasaṃ

[BJT Page 472]

Te va rūpasaññā nirodhetvā nirodhetvā viharantīti. Addhā bhikkhave, asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhuti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

6. Yattha [PTS Page 413] ākāsānañcāyatanasaññā nirujjhati. Ye ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te1 āyasmanto nicchātā nibbutā nittaṇhā2. Pāragatā tadaṅgenāti vadāmi. "Kattha ākāsānañcāyatanasaññā nirujjhati, ke ca ākāsānañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi ahametaṃ na passāmī" ti iti so evaṃ vadeyya, so evamassavacanīyo: "idhāvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ettha ākāsānañcāyatanasaññā nirujjhati. Te ca ākāsānañcāyatanasaññaṃ nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya anumodeyya, sādhūti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

7. Yattha viññāṇañcāyatanasaññā nirujjhati, ye ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā2 pāragatā tadaṅgenāti vadāmi. "Kattha viññāṇañcāyatanasaññā nirujjhati, ke ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmīti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ’natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati, ettha viññāṇañcāyatanasaññā nirujjhati, te ca viññāṇañcāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī ’sādhū’ ti bhāsitaṃ abhinandeyya anumodeyya, ’sādhū’ ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

1. Te ca machasaṃ

2. Tiṇṇā machasaṃ

[BJT Page 474]

8. Yattha ākiñcaññāyatanasaññā nirujjhati, ye ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha ākiñcaññāyatanasaññā nirujjhati?, Ke ca ākiñcaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ [PTS Page 414] na jānāmi, ahametaṃ na passāmī’ti yo evaṃ vadeyya, so evamassa vacanīyo: idhāvuso, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, ettha ākiñcaññāyatanasaññā nirujjhati, te ca ākiñcaññāyatanatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī ’sādhū’ ti bhāsitaṃ abhinandeyya anumodeyya, ’sādhū’ ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

9. Yattha nevasaññānāsaññāyatanasaññā nirujjhati, ye ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti, addhā te āyasmanto nicchātā nibbutā nittaṇhā pāragatā tadaṅgenāti vadāmi. "Kattha nevasaññānāsaññāyatanasaññā nirujjhati. Ke ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharanti. Ahametaṃ na jānāmi, ahametaṃ na passāmī" ti iti yo evaṃ vadeyya, so evamassa vacanīyo: "idhāvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ettha nevasaññānāsaññāyatanasaññā nirujjhati. Te ca nevasaññānāsaññāyatanasaññaṃ nirodhetvā nirodhetvā viharantī" ti. Addhā bhikkhave asaṭho amāyāvī sādhūti bhāsitaṃ abhinandeyya, anumodeyya ’sādhū’ ti bhāsitaṃ abhinanditvā anumoditvā namassamāno pañjaliko payirupāseyya.

Imā kho bhikkhave, nava anupubba vihārasamāpattiyoti.

[BJT Page 476]

9. 1. 4. 3

Nibbānasukha suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe, tatra kho āyasmā sāriputto bhikkhū āmantesi āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca: sukhamidaṃ āvuso nibbānaṃ sukhamidaṃ āvuso, nibbānanti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca: kiṃ [PTS Page 415] panettha āvuso sāriputta sukhaṃ yadettha natthi vedayitanti? Etadeva khottha1 āvuso sukhaṃ, yadettha natthi vedayitaṃ.

Pañcime āvuso kāmaguṇā, katame pañca:

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.

Ime kho āvuso pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ. Idaṃ vuccatāvuso kāmasukhaṃ.

1. Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi paṭhamaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato kāmasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya, yāvadeva ābādhāya, evamevassa te kāmasahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho, yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

2. Puna ca paraṃ āvuso bhikkhu vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato vitakkasahagatā saññāmanasikārā [PTS Page 416] samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

1. Khvettha machasaṃ

[BJT Page 478]

3. Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Tassa te āvuso bhikkhuno iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te pītisahagatā saññāmanasikārā samudācaranti svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

Puna ca paraṃ āvuso, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato upekkhā sahagatā [PTS Page 417] saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa te upekkhā sahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso, ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

6. Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamassa te ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti. Svāssa hoti ābādho, yo kho panāvuso ābādho, dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.

7. Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati. Tassa ce āvuso, bhikkhuno iminā vihārena viharato viññāṇañcāyatana sahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso, sukhino dukkhā uppajjeyya yāvadeva ābādhāya. Evamevassa te viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

8. Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Tassa ce āvuso bhikkhuno iminā vihārena viharato ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Seyyathāpi āvuso sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa te ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti, svāssa hoti ābādho. Yo kho panāvuso ābādho, dukkhametaṃ vuttaṃ bhagavatā. Imināpi kho etaṃ āvuso, pariyāyena veditabbaṃ yathāsukhaṃ nibbānanti.

9. Puna ca paraṃ [PTS Page 418] āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāyaṃ vassa disvā āsavā parikkhīṇā honti. Imināpi kho etaṃ āvuso pariyāyena veditabbaṃ yathā sukhaṃ nibbānanti.

9. 1. 4. 4

Gāvīupamā suttaṃ

(Sāvatthinidānaṃ)

Seyyathāpi bhikkhave, gāvī pabbateyyā bālā abyattaṃ akhettaññū akusalā visame pabbate carituṃ, tassā evamassa: ’yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ na suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā na ceva agatapubbaṃ disaṃ gaccheyya, na ca akhāditapubbāni tiṇāni khādeyya. Na ca apītapubbāni ca pānīyāni piveyya, yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, abāditapubbāni ceva tiṇāni khādeyyaṃ, apītapubbāni ce va pānīyāni pibeyyanti, tañca padesaṃ na sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave, gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ.

[BJT Page 482]

Evameva kho bhikkhave idhekacco bhikkhu bālo abyatto akhettaññū akusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati1 so taṃ nimittaṃ na āsevati. Na bhāveti, na bahulīkaroti, na svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ’yannūnāhaṃ vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. So na sakkoti vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharituṃ. Tassevaṃ hoti; yannūnāhaṃ vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja [PTS Page 419] vihareyyanti. So na sakkoti vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharituṃ. Ayaṃ vuccati bhikkhave, bhikkhu ubhato bhaṭṭho ubhato parihīno. Seyyathāpi sā gāvī pabbateyyā bālā abyattā akhettaññū akusalā visame pabbate carituṃ.

Seyyathāpi bhikkhave gāvī pabbateyyā paṇḍitā byattā khettaññū kusalā visame pabbate carituṃ. Tassā evamassa: ’yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ca tiṇāni khādeyyaṃ, apītapubbāni ca pānīyāni piveyyanti. Sā purimaṃ pādaṃ suppatiṭṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya, sā agatapubbañceva disaṃ gaccheyya, akhāditapubbāni ceva tiṇāni khādeyya, apītapubbāni ca pānīyāni piveyya. Yasmiṃ cassā padese ṭhitāya evamassa: yannūnāhaṃ agatapubbañceva disaṃ gaccheyyaṃ, akhāditapubbāni ceva tiṇāni khādeyyaṃ apītapubbāni ceva pānīyāni piveyyanti’ tañca padesaṃ sotthinā paccāgaccheyya. Taṃ kissa hetu: tathā hi sā bhikkhave gāvī pabbateyyā paṇḍitā vyattā khettaññu kusalā visame pabbate carituṃ.

Evameva kho bhikkhave idhekacco bhikkhu paṇḍito byatto khettaññu kusalo vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti. ’ So dutiyaṃ jjhānaṃ anabhihiṃsamāno vitakkavicārānaṃ vūpasamā dutiyaṃ jjhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādiṭṭhitaṃ adhiṭṭhāti.

1. Viharituṃ sīmu.

[BJT Page 484]

Tassa evaṃ hoti: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ, sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeyyaṃ, yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ’ti tatiyaṃ jhānaṃ upasampajja vihareyyanti’ so pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti yantaṃ ariyā upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ’ yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyanti. So catutthaṃ jhānaṃ anabhihiṃsamāno sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So taṃ nimittaṃ āsevati, bhāveti, bahulīkaroti, svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ’ yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ ananto ākāso ’ ti ākānāsañcāyatanaṃ upasampajja vihareyyanti. So ākāsānañcāyatanaṃ anabhihiṃsamāno sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ ananto ākāso ’ ti ākāsānañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati, bhāveti, bahulīkaroti, svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ’ yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma ’ anantaṃ viññāṇanti’ viññāṇañcāyatanaṃ upasampajja vihareyyanti. So viññāṇañcāyatanaṃ anibhihiṃsamāno sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ’yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyyanti. So ākiñcaññāyatanaṃ anabhihiṃsamāno sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svādhiṭṭhitaṃ adhiṭṭhāti.

Tassa evaṃ hoti: ’ yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyyanti. So nevasaññānāsaññāyatanaṃ anabhihiṃsamāno sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. So taṃ nimittaṃ āsevati bhāveti bahulīkaroti svidhiṭṭhitaṃ dhiṭṭhāti.

1. Atthagamā sīmu.

[BJT Page 486]

Tassa evaṃ hoti: ’ yannūnāhaṃ sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti. So saññāvedayitanirodhaṃ anabhihiṃsamāno sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.

Yato kho bhikkhave bhikkhu taṃ tadevasamāpattiṃ samāpajjatipi vuṭṭhāti pi. Tassa muduṃ cittaṃ hoti kammaññaṃ,mudunā citte kammaññena appamāṇo samādhi hoti subhāvito. So appamāṇena samādhinā subhāvitena yassa yassa abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ āvībhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake, udake pi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathāpi pakkhisakuṇo, imepi candimasuriye evaṃ mahiddhike mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva brahmalokāpi kāyena vasaṃ vatteyya" nti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā"ti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ citatanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti. Tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " nekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe. Amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno ’ ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ’ Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyya " nati tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.

So sace ākaṅkhati " āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya "nti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.Ti.

[BJT Page 488]

9. 1. 4. 5

Jhānanisasaya suttaṃ

(Sāvatthinidānaṃ)

Paṭhamampahaṃ1 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.

Dutiyampahaṃ2 bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.

Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.

Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.

Ākāsānañcāyatanampahaṃ bhikkhave3 nissāya āsavānaṃ khayaṃ vadāmi.

Viññānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.

Ākiñcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.

Nevasaññānāsaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.

Saññāvedayitanirodhampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.

"Paṭhamampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato [PTS Page 423] anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

1. Paṭhamampāhaṃ machasaṃ 3. Jhānaṃ sī 1.

2. Dutiyampāhaṃ machasaṃ 4. Patiṭṭhāpeti syā.

5. Paṭṭhāpetvā syā.

[BJT Page 490]

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Paṭhamampahaṃ [PTS Page 424] bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicārā samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4

So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Dutiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃ vedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti. Yantaṃ ariyāācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4

So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Tatiyampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sukhassa ca pahāṇā dukkhassa ca pahāṇā pubbeva somanassadomanassānaṃ atthaṃgamā adukkhaṃ asukhaṃ upekkhāsati pārisuddhi catutthaṃ jhānaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4

So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Catutthampahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

" Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā3 nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

1. Tiṇapurisarūpake machasaṃ.

2. Padālitā machasaṃ,

3. Atthagamā sīmu.

[BJT Page 492]

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4

So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākāsānañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Viññāṇañcāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’ anantaṃ viññāṇanti ’ viññāṇañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’ anantaṃ viññāṇanti’ viññāṇañcāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4

So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Viññāṇañcāyatanaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

"Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti kho panetaṃ vuttaṃ, kiñcetaṃ paṭicca vuttaṃ;

Idha bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4 so tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.

Seyyathāpi bhikkhave issāso vā issāsantevāsī vā tiṇapurisake 1 vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇavedhī ca mahato ca kāyassa padāḷetā. 2

Evameva kho bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati.

So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati. So tehi dhammehi cittaṃ paṭivāpeti4

So tehi dhammehi cittaṃ paṭivāpetvā5 amatāya dhātuyā cittaṃ upasaṃharati. "Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāna" nti. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā. "Ākiñcaññāyatanampahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ. Idametaṃ paṭicca vuttaṃ.

Iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni nevasaññānāsaññāyatanasamāpatti ca saññāvedayitanirodho ca jhāyīhete bhikkhave bhikkhūhi samāpattikusalehi samāpattivuṭṭhānakusalehi samāpajjitvā vuṭṭhahitvā samakkhātabbānīti1 vadāmīti.

1. Sammā ajjhātabbānīti machasaṃ

[BJT Page 494]

9. 1. 4. 6

Ānanda suttaṃ

Evaṃ me sutaṃ ekaṃ: samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Tatra kho āyasmā ānando bhikkhū āmantesi. Āvuso bhikkhavoti. Āvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ. Āyasmā ānando etadavoca:

Acchariyaṃ āvuso, abbhutaṃ āvuso; yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammā sambuddhena sambādho okāsādhigamo anubuddho sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. Tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ [PTS Page 427] no paṭisaṃvedissati. Tadeva nāma sotaṃ bhavissati, te saddā, tañcāyatanaṃ no paṭisaṃvedissati. Tadeva nāma ghānaṃ bhavissati, te gandhā. Tañcāyatanaṃ, no paṭisaṃvedissati. Sā ca nāma jivhā bhavissati, te rasā. Tañcāyatanaṃ no paṭisaṃvedissati, so ca nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ no paṭisaṃvedissatīti.

Evaṃ vutte āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: "saññimeva nukho āvuso ānanda tadāyatanaṃ no paṭisaṃvedeti udāhu asaññī" ti? Saññīmeva kho āvuso tadāyatanaṃ no paṭisaṃvediti. No asaññīti.

Kiṃ saññī panāvuso tadāyatanaṃ no paṭisaṃvedetīti?

Idhāvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.

[BJT Page 496]

Puna ca paraṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.

Puna ca paraṃ āvuso, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti.

Ekamidāhaṃ āvuso, samayaṃ sākete viharāmi añjanavane migadāye. Atha kho āvuso, jaṭilagāhiyā1 bhikkhunī [PTS Page 428] yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho āvuso, jaṭilabhāgiyā bhikkhunī maṃ etadavoca: "yāyaṃ bhante ānanda samādhi nacābhinato na cāpanato na ca sasaṅkhāra niggayha vāritavate"2 vimuttattā ṭhito, ṭhitattā santusito santusitattā no paritassati. Ayaṃ bhante ānanda samādhi kiṃphalo vutto bhagavatāti?

Evaṃ vutte ahaṃ3 āvuso jaṭilagāhiyaṃ bhikkhuniṃ etadavocaṃ: yāyaṃ bhagini samādhi na cābhinato na cāpanato, na sasaṅkhāraniggayha vāritavato, vimuttattā ṭhito, ṭhitattā santusito, santusitattā no paritassati. Ayaṃ bhagini samādhi aññāphalo vutto bhagavatāti. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.

9. 1. 4. 7

Lokāyatika brāhmaṇa suttaṃ

(Sāvatthinidānaṃ)

Atha kho dve lokāyatikā brahmaṇā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te brāhmaṇā bhagavantaṃ etadavocuṃ:

Pūraṇo bho gotama kassapo sabbaññū sabbadassāvī aparisesañāṇadassanaṃ4 paṭijānāti "carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. So evamāha: "ahaṃ anantena ñāṇena antavantaṃ5 lokaṃ jānaṃ passaṃ viharāmī" ti.

1. Jaṭilavāsakā, machasaṃ

2. Yasaṅkhāraniggayihacāritagato, machasaṃ

3. Sohaṃ, machasaṃ

4. Aparisesaṃ ñāṇadassanaṃ, machasaṃ

5. Anantaṃ machasaṃ

[BJT Page 498]

Ayampi1 [PTS Page 429] bho gotama, nigaṇṭho nātaputto 2 sabbaññū sabbadassāvī aparisesa ñāṇadassanaṃ paṭijānāti ’carato ca me tiṭṭhito ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti’. So evamāha: "ahaṃ antavantena3 ñāṇena antavantaṃ lokaṃ jānaṃ passaṃ viharāmīti. Imesaṃ bho gotama, ubhinnaṃ ñāṇavādānaṃ ubhīnnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musāti?

Alaṃ brāhmaṇā, tiṭṭhatetaṃ "imesaṃ ubhinnaṃ ñāṇavādānaṃ ubhinnaṃ aññamaññaṃ vipaccanīkavādānaṃ ko saccaṃ āha ko musā"? Ti. Dhammaṃ vo brāhmaṇā, desessāmi, 4 taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho te brāhmaṇā bhagavato paccassosuṃ. Bhagavā etadavoca:

Seyyathāpi brāhmaṇā, cattāro purisā catuddisā ṭhitā paramāya gatiyā ca javena ca samannāgatā5 paramena ca padavītihārena. Te evarūpena javena samannāgatā assu, seyyathāpi nāma brāhmaṇā, daḷhadhammo6 dhanuggaho sikkhito katahattho katūpāsano lahukena asanena appakasirena tiriyaṃ tālacchāyaṃ7 atipāteyya, evarūpena ca padavītihārena. Seyyathāpi nāma puratthimā samuddā pacchimo samuddo. Atha puratthimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva8 uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ [PTS Page 430] kareyya.

Atha pacchimāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva8 niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya.

Atha uttarāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya.

Atha dakkhiṇāya disāya ṭhito puriso evaṃ vadeyya: "ahaṃ gamanena lokassa antaṃ pāpuṇissāmī"ti. So aññatreva asitapītakhāyitasāyitā aññatreva uccārapassāvakammā aññatreva niddākilamathapaṭivinodanā vassasatāyuko vassasatajīvī vassasataṃ gantvā appatvāva lokassa antaṃ antarā kālaṃ kareyya.

Taṃ kissa hetu: nāhaṃ brāhmaṇā, evarūpāya sandhāvanikāya lokassa antaṃ ñāteyyaṃ daṭṭheyyaṃ patteyyanti vadāmi. Na cāhaṃ brāhmaṇā, appatvāva lokassa antaṃ dukkhassantakiriyaṃ vadāmīti.

1. Ayampi hi syā,

2. Nāṭaputto, machasaṃ

3. Anantena machasaṃ

4. Desissāmi sīmu.

5. Paramena javena ca samannāgato machasaṃ

6. Daḷhadhammā machasaṃ

7. Tālacchāti sī. Syā [PTS]

8. Aññatra machasaṃ

[BJT Page 500]

Pañcime brāhmaṇā, kāmaguṇā ariyassa vinaye lokoti vuccati, katame pañca?

Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sota viññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghāna viññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāya viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā,

Ime kho brāhmaṇā, pañcakāmaguṇā ariyassa vinaye lokoti vuccati.

Idha bhikkhave vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati. Tamaññe evamāhaṃsu "ayampi lokapariyāpanno, anissaṭo lokamhā" ti. Ahampi brāhmaṇā, evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.

Puna ca paraṃ [PTS Page 431] brāhmaṇā, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati brāhmaṇā, bhāvanābalaṃ. Imāni kho bhikkhave dve balānīti.

Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati, tamaññe evamāhaṃsu: "ayaṃmpi lokapariyāpanno, ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.

Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedeti.

Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati. Evaṃ saññīpi kho āvuso tadāyatanaṃ no paṭisaṃvedetīti.

Puna ca paraṃ brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa antaṃ āgamma lokassa ante viharati. Tamaññe evamāhaṃsu:

[BJT Page 502]

"Ayampi lokapariyāpanto ayampi anissaṭo lokamhā" ti. Ahampi brāhmaṇā, evaṃ vadāmi: "ayampi lokapariyāpanno, ayampi anissaṭo lokamhā" ti.

Puna ca paraṃ brāhmaṇā, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati brāhmaṇā, bhikkhu lokassa [PTS Page 432] antaṃ āgamma lokassa ante viharati. Tiṇṇo loke visattikanti.

9. 1. 4. 8

Devāsurasaṅgāma suttaṃ

(Sāvatthinidānaṃ)

Bhūtapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi. Tasmiṃ kho pana bhikkhave, saṅgāme asurā jiniṃsu devā parājiyiṃsu. 1 Parājitā ca bhikkhave devā apayaṃsveva2 uttarena mukhā3 abhiyaṃsu4 asurā. Atha kho bhikkhave, devānaṃ etadahosi: ’abhiyanteva kho asurā yannūna mayaṃ dutiyampi asurehi5 saṅgāmeyyāmā’ ti. Dutiyampi kho bhikkhave, devā asurehi saṅgāmesuṃ dutiyampi kho bhikkhave, asurāva jiniṃsu devā parājiyiṃsu1 parājitā ca bhikkhave devā bhītā apayaṃsveva uttarenamukhā abhiyaṃsu asurā:

Atha kho bhikkhave devānaṃ etadahosi: "abhiyanteva kho asurā, yannūna mayaṃ tatiyampi asurehi saṅgāmeyyāmāti". Tatiyampi kho bhikkhave, devā asurehi saṅgāmesuṃ. Tatiyampi kho bhikkhave, asurāva jiniṃsu devā parājiyiṃsu. Parājitā ca bhikkhave, devā bhītā devapuraṃ yeva pavisiṃsu.

Devapuragatānañca pana bhikkhave, devānaṃ etadahosi: "bhīruttānaṃ gatena kho dāni mahaṃ etarahi [PTS Page 433] attanā viharāma. Akaraṇīyā asurehī" ti. Asurānampi bhikkhave, etadahosi: "bhīruttānagatena kho dāni devā etarahi attanā viharanti. Akaraṇīyā ambhehī" ti.

1. Parājayiṃsu machasaṃ

2. Apayiṃsuyeva machasaṃ

3. Uttarenābhimukhā machasaṃ

4. Abhiniyiṃsu machasaṃ

5. Asure si;

[BJT Page 504]

Bhūtapubbaṃ bhikkhave, devāsurasaṅgāmo samūpabbuḷho ahosi. Tasmiṃ kho pana bhikkhave, saṅgāme devā jīniṃsu. Asurā parājiyisu1 parājitā ca bhikkhave asurā apayaṃsveva dakkhiṇena mukhā, abhiyaṃsu devā. Atha kho bhikkhave, asurānaṃ etadahosi: abhiyanteva kho devā yannūna mayaṃ dutiyampi devehi saṅgāmeyyāmāti. Dutiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ. Dutiyampi kho bhikkhave, devo ca jiniṃsu. Asurā parājiṃsu. Parājitā ca bhikkhave, asurā apayaṃsve va dakkhiṇena mukhā. Abhiyaṃsu devā. Atha kho bhikkhave asurānaṃ etadahosi: "abhiyanteva kho devā, yannūna mayaṃ tatiyampi devehi saṅgāmeyyāmāti. Tatiyampi kho bhikkhave, asurā devehi saṅgāmesuṃ, tatiyampi kho bhikkhave, devā va jiniṃsu asurā parājiyiṃsu. Parājitā va bhikkhave, asurā bhītā asurapuraññeva pavisiṃsu. Asurapura gatānañca pana bhikkhave, asurānaṃ etadahosi: abhīruttānagatena kho dāni mayaṃ etarahi attanā viharāma. Akaraṇīyā devehī" ti. Devānampi bhikkhave, etadahosi: "bhīruttāna gatena kho dāni asurā etarahi attanā viharanti, akaraṇīyā amhehī" ti.

Evameva kho bhikkhave, yasmiṃ samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Tasmiṃ bhikkhave, samaye bhikkhussa evaṃ hoti: "bhīruttānagatena kho dānāhaṃ etarahi attanā [PTS Page 434] viharāmi, akaraṇīyo mārassā" ti.

Mārassapi bhikkhave, pāpimato evaṃ hoti: "bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati. Akaraṇīyo mayhanti".

Yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti, tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Tasmiṃ bhikkhave, samaye bhikkhussa evaṃ hoti: "bhīruttānagatena kho dānāhaṃ etarahi attanā viharāmi, akaraṇīye mārassā" ti. Mārassāpi bhikkhave, pāpimato evaṃ hoti: "bhīruttānagatena kho dāni bhikkhu etarahi attanā viharati, akaraṇīyo mayhanti"

1. Parājayiṃsumachasaṃ

[BJT Page 506]

Yasmiṃ bhikkhave samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Yasmiṃ bhikkhave, samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Puna ca paraṃ bhikkhave, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcī’ ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Puna ca paraṃ bhikkhave, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.

Puna ca paraṃ bhikkhave, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave, bhikkhu antamakāsi māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇaṃ loke visattikanti.

9. 1. 4. 9

Āraññakanāgopama suttaṃ

(Sāvatthinidānaṃ)

Yasmiṃ [PTS Page 435] bhikkhave samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpi purato gantvā tiṇaggāni chindanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati. Yasmiṃ bhikkhave, samaye āraññakassa nāgassa gocarapasutassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi obhaggobhaggaṃ sākhābhaṅgaṃ khādanti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.

Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīpi hatthiniyopi hatthikalabhāpi hatthicchāpāpi purato purato ganatvā soṇḍāya udakaṃ ālolenti. Tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.

Yasmiṃ bhikkhave, samaye āraññakassa nāgassa ogāhaṃ otiṇṇassa hatthīniyo kāyaṃ upanighaṃsantiyo gacchanti, tena bhikkhave, āraññako nāgo aṭṭīyati harāyati jigucchati.

[BJT Page 508]

Tasmiṃ bhikkhave, samaye āraññakassa nāgassa evaṃ hoti: "ahaṃ kho etarahi ākiṇṇo viharāmi, hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti. Āvilāniceva pānīyāni pivāmi ogāhaṃ me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. "

So aparena samayena eko gaṇasmā vūpakaṭṭho viharati acchinnaggāniceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṃ [PTS Page 436] na khādanti. Anāvilāni ca pāniyāni pivati. Ogāhañcassa otiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Tasmiṃ bhikkhave, samaye āraññakassa nāgassa evaṃ hoti:

"Ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthihi hatthinīhi hatthikalabhehi hatthicchāpehi, chinnaggāni ceva tiṇāni khādiṃ, obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu. Āvilāni ca pānīyāni āpāyiṃ, ogāhañca me otiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Sohaṃ etarahi eko gaṇasmā vūpakaṭṭho viharāmi, acchinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ na khādanti anāvilāni ca pānīyāni pivāmi, ogāhañca otiṇṇassa na hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. " So soṇḍāya sākhābhaṅgaṃ bhañjitvā sākhābhaṅgena kāyaṃ parimadditvā attamano1 kaṇḍuṃ saṃhanti. ’

Evameva kho bhikkhave, yasmiṃ samaye bhikkhu ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi, tasmiṃ samaye bhikkhussa evaṃ hoti: ahaṃ kho etarahi ākiṇṇo viharāmi, bhikkhūhī bhikkhunīhi upāsakehi upāsikāhi raññā rājamahāmattehi titthiyehi titthiyasāvakehi. Yannūnāhaṃ eko gaṇasmā vūpakaṭṭho vihareyyanti. So vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ [PTS Page 437] pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

1. Parimaditvā attamano soṇḍaṃ saṃharati machasaṃ.

[BJT Page 510]

So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti, byāpāda padosaṃ pahāya abyāpanna citto viharati sabbapāṇabhūtahitānukampī, byāpāda padosā cittaṃ parisodheti. Thīna middhaṃ pahāya vigatathīnamiddho viharati ālokasaññi sato sampajāno, thīnamiddhā cittaṃ parisodheti, uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti, vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.

So attamano kaṇḍuṃ saṃhanti. 1 Vitakkavicārānaṃ vūpasamā dutiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti so attamano kaṇḍuṃ saṃhanti. Pe tatiyaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti. Pecatutthaṃ jhānaṃ upasampajja viharati. So attamano kaṇḍuṃ saṃhanti.

Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti.

Sabbaso ākāsānañcāyatanaṃ samatikkama anantaṃ viññānanti, viññānañcāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti. Sabbaso viññānañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati, so attamano kaṇḍuṃ saṃhanti.

Sabbaso nevasaññānāsaññāyatanaṃ [PTS Page 438] samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. So attamano kaṇḍuṃ saṃhantīti

1. Soṇḍaṃ saṃharati machasaṃ kaṇḍuṃ saṃhanti syā.

9. 1. 4. 10

Tapussagahapati suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā malatesu1 viharati uruvelakappaṃ nāma malatānaṃ2 nigamo. Atha kho bhagavā pubbanha samayaṃ nivāsetvā pattacīvaramādāya uruvelakappaṃ piṇḍāya pāvisi. Uruvelakappe piṇḍāya caritvā paccābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi. ’Idheva tāva tvaṃ ānanda hohi, yāvāhaṃ mahāvanaṃ ajjhogāhāmi divāvihārāyā’ ti. Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā mahāvanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.

Atha kho tapusso gahapati yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho tapusso gahapati āyasmantaṃ ānandaṃ etadavoca:

Mayaṃ bhante ānanda, gihī kāmabhogī kāmārāmā kāmaratā kāmasammuditā. Tesaṃ no bhante, ambhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya bāyati yadidaṃ nekkhammaṃ. Sutaṃ metaṃ bhante, imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. Etaṃ santanti passataṃ, nayidaṃ bhante imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadadiṃ nekkhammanti.

[PTS Page 439]

Atthi kho etaṃ gahapati, kathāpābhataṃ bhagavantaṃ dassanāya, āyāma gahapati, yena bhagavā tenupasaṃkamissāma, upasaṅkamitvā bhagavato etamatthaṃ ārocessāma. Yathā no bhagavā byākarissatī tathā naṃ dhāressāmāti, evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi. Atha kho āyasmā ānando tapussena gahapatinā saddhiṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

1. Mallosu machasaṃ, mallakesu syā.

2. Malalānaṃ machasaṃ, mallakānaṃ syā.

[BJT Page 514]

Ayaṃ bhante tapusso gahapati evamāha: mayaṃ bhante ānanda gihī kāmabhogī kāmārāmā kāmāratā kāmasammuditā. Tesaṃ no bhante, ambhākaṃ gihīnaṃ kāmabhogīnaṃ kāmārāmānaṃ kāmaratānaṃ kāmasammuditānaṃ papāto viya khāyati yadidaṃ nekkhammaṃ. Sutaṃ metaṃ bhante, imasmiṃ dhammavinaye daharānaṃ daharānaṃ bhikkhūnaṃ nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passataṃ1 tayidaṃ bhante, imasmiṃ dhammavinaye bhikkhūnaṃ bahunā janena visabhāgo yadidaṃ nekkhammanti.

Evametaṃ ānanda, evametaṃ ānanda, mayhampi kho ānanda, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: ’sādhu nekkhammaṃ, sādhu paviveko’ti. Tassa mayhaṃ ānanda nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, etaṃ santanti passato. Tassa mayhaṃ ānanda, etadahosi: ko nukho hetu, ko paccayo yena me nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, etaṃ santanti passato. Tassa mayhaṃ ānanda, etadahosi: kāmesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, nekkhamme ānisaṃso anadhigato, so ca me anāsevito. [PTS Page 440] tasmā nekkhamme cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato.

Tassa mayhaṃ ānanda, etadahosi: ’sace kho ahaṃ kāmesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nekkhamme ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato.

So kho ahaṃ ānanda, aparena samayena kāmesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, nekkhamme ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, ’etaṃ santanti’ passato.

So kho ahaṃ ānanda, aparena samayena vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato kāmasahagatā saññā manasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me kāmasahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

1. Passato sīmu, machasaṃ

[BJT Page 516]

Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihareyyanti" tassa mayhaṃ ānanda, avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccatī "etaṃ santanti" passato.

Tassa mayhaṃ ānanda, etadahosi: "ko nu kho hetu, ko paccayo yena me avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santanti" passato.

Tassa mayhaṃ ānanda, etadahosi: "vitakkesu kho me ādīnavo adiṭṭho, so ca me abahulīkato, avitakke ānisaṃso anadhigato, so ca [PTS Page 441] me anāsevito. Tasmā me avitakke cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati. "Etaṃ santanti" passato.

Tassa mayhaṃ ānanda, etadahosi: "sace kho ahaṃ vitakkesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ avitakke ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me avitakke cittaṃ pakkhandeyya, pasīdeyya, santiṭṭheyya, vimucceyya ’etaṃ santanti’ passato.

So kho ahaṃ ānanda, aparena samayena vitakkesu ādīnavaṃ disvā taṃ bahulamakāsiṃ. Avitakke ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, avitakke cittaṃ pakkhandati, pasīdati, santiṭṭhati, vimuccati ’etaṃ santanti’ passato.

2. So kho ahaṃ ānanda, aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me vitakkasahagatā saññāmanasikārā samudācarantī, svāssa me hoti ābādho.

Tassa mayhaṃ ānanda, etadahosi: "yannūnāhaṃ pītiyā ca virāgā upekkhako ca vihareyyaṃ sato ca sampajāno, sukhaṃ ca kāyena paṭisaṃvedeyyaṃ. Yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ’ti taṃ tatiyaṃ jhānaṃ upasampajja vihareyyanti. Tassa mayhaṃ ānanda, nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santanti" passato. Tassa mayhaṃ ānanda, etadahosi, "ko nu kho hetu ko paccayo, yena me nippītike cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, [PTS Page 442] na vimuccati "etaṃ santanti" passato.

[BJT Page 518]

Tassa mayhaṃ ānanda, etadahosi: pītiyā kho me ādīnavo adiṭṭho, yo ca me abahulīkato. Nippītike ānisaṃso anadhigato so ca me anāsevito. Tasmā me nippītike cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati "etaṃ santi" nti passato.

Tassa mayhaṃ ānanda etadahosi: "sace kho ahaṃ pītiyā ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nippītike ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati, yaṃ me nippītike cittaṃ pakkhandeyya pasīdeyya, santiṭṭheyya vimucceyya "etaṃ santanti" passato.

So kho ahaṃ ānanda, aparena samayena pītiyā ādīnavaṃ disvā taṃ bahulamakāsiṃ. Nippītike ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, nippītike cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati etaṃ santanti passato.

3. So kho ahaṃ ānanda, pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi, yanataṃ ariyā ācikkhanti upekkhako satimā sukhavihārī ’ti taṃ tatiyaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato pītisahagatā saññāmanasikārā samudācaranti svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me pītisahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

Tassa mayhaṃ ānanda, etadahosi: ’yannūnāhaṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihareyyanti. Tassa mayhaṃ ānanda, adukkhamasukhe cittaṃ na pakkhandati. Nappasīdati, na santiṭṭhati, na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda etadahosi: ’ko nu kho hetu, ko paccayo yena me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati na santiṭṭhati na vimuccati’ ’etaṃ santa’ nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’upekkhāsukhe kho me ādīnavo adiṭṭho, so ca me abahulīkato. Adukkhamasukhe ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me adukkhamasukhe cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati "etaṃ santa" nti passato.

[BJT Page 520]

Tassa mayhaṃ ānanda, etadahosi: ’sace kho ahaṃ upekkhāsukhe ādīnavaṃ disvā taṃ [PTS Page 443] bahulīkareyyaṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati, yaṃ me adukkhamasukhe cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya ’etaṃ santanti’ passato.

So kho ahaṃ ānanda, aparena samayena upekkhāsukhe ādīnavaṃ disvā taṃ bahulamakāsiṃ, adukkhamasukhe ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda adukkhamasukhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati ’etaṃ santa’nti passato.

4. So kho ahaṃ ānanda aparena samayena sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda iminā vihārena viharato upekkhāsahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda sukhino dukkhaṃ upapajjeyya yāvadeva ābādhāya, evamevassa me upekkhāsahagatā saññāmanasikārā samudācaranti, svāssa me hoti ābādho.

Tassa mayhaṃ ānanda, etadahosi: ’yannūnāhaṃ sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja vihareyya’nti, tassa mayhaṃ ānanda. Ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’ko nu kho hetu, ko paccayo yena me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’rūpesu kho me ādīnavo adiṭṭho, so ca me abahulīkato. Ākāsānañcāyatane ānisaṃso anadhigato. So ca me anāsevito. Tasmā me ākāsānañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti [PTS Page 444] passato.

Tassa mayhaṃ ānanda, etadahosi: ’sace kho ahaṃ rūpesu ādīnavaṃ disvā taṃ bahulīkareyyaṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākāsānañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya ’etaṃ santa’nti passato.

[BJT Page 522]

So kho ānanda, aparena samayena rūpesu ādīnavaṃ disvā taṃ bahulamakāsiṃ, ākāsānañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda, ākāsānañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati ’etaṃ santa’nti passato.

So kho ānanda, sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti, ākāsānañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato rūpasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya, yāvadeva ābādhāya. Evamevassa me rūpasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.

Tassa mayhaṃ ānanda, etadahosi: yannūnāhaṃ sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja vihareyyanti. ’ Tassa mayhaṃ ānanda viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato.

Tassa mayhaṃ ānanda, etadahosi: ’ko nu kho hetu, ko paccayo, yena me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ākāsānañcāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato. Viññāṇañcāyatane ca ānisaṃso anadhigato. So ca me anāsevito. Tasmā me viññāṇañcāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati’ ’etaṃ santa’nti passato.

Sace kho ahaṃ ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, [PTS Page 445] viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me viññāṇañcāyatane cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya ’etaṃ santa’nti passato.

So kho ahaṃ ānanda, aparena samayena ākāsānañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, viññāṇañcāyatane ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, viññāṇañcāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati ’etaṃ santa’nti passato.

[BJT Page 524]

6. So kho ahaṃ ānanda, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākāsānañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.

Tassa mayhaṃ ānanda etadahosi: ’yannūnāhaṃ sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja vihareyya’nti. Tassa mayhaṃ ānanda, ākiñcaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ko nu kho hetu, ko paccayo, yena me ākiñcaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati ’etaṃ santa’nti passato. Tassa mayhaṃ ānanda etadahosi: "viññāṇañcāyatane ca ānisaṃso anadhigato, so ca me anāsevito. Tasmā me ākiñcaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda etadahosi: ’sace kho ahaṃ viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me ākiñcaññāyatane [PTS Page 446] cittaṃ pakkhandeyya pasīdeyya santiṭṭheyya vimucceyya "etaṃ santa" nti passato.

So kho ahaṃ ānanda, aparena samayena viññāṇañcāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ ākiñcaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda ākiñcaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati ’etaṃ santa’nti passato.

7. So kho ahaṃ ānanda sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi. Tassa mayhaṃ ānanda, iminā vihārena viharato viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.

[BJT Page 526]

Seyyathāpi ānanda sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya, evamevassa me viññāṇañcāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.

Tassa mayhaṃ ānanda, etadahosi: ’yannūnāhaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja vihareyya’nti. Tassa mayhaṃ ānanda, nevasaññānāsaññāyatane cittaṃ na pakkhandati, nappasīdati, na santiṭṭhati, na vimuccati, ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’ko nukho hetu, ko paccayo, yena me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ākiñcaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato, nevasaññānāsaññāyatane ānisaṃso anadhigato, so ca me anāsevito. Tasmā me nevasaññānāsaññāyatane cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’sace kho ahaṃ ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ, nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseveyyaṃ, ṭhānaṃ kho panetaṃ vijjati yaṃ me nevasaññānāsaññāyatane cittaṃ pakkhandeyya, pasīdeyya, santiṭṭheyya, vimucceyya, ’etaṃ santa’nti passato.

So [PTS Page 447] kho āhaṃ ānanda, aparena samayena ākiñcaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ. Nevasaññānāsaññāyatane ānisaṃsaṃ adhigamma tamāseviṃ, tassa mayhaṃ ānanda nevasaññānāsaññāyatane cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati ’etaṃ santa’nti passato.

[BJT Page 528]

8. So kho ahaṃ ānanda, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi, tassa mayhaṃ ānanda, iminā vihārena viharato ākiñcaññāyatana sahagatā saññāmanasikārā samudācaranti’ svāssa me hoti ābādho. Seyyathāpi ānanda, sukhino dukkhaṃ uppajjeyya yāvadeva ābādhāya. Evamevassa me ākiñcaññāyatanasahagatā saññāmanasikārā samudācaranti. Svāssa me hoti ābādho.

Tassa mayhaṃ ānanda, etadahosi: ’yannūnāhaṃ nevasaññānāsaññāyatanaṃ samatikkamma saññā vedayitanirodhaṃ upasampajja vihareyyanti’ tassa mayhaṃ ānanda, saññāvedayitanirodhe cittaṃ na pakkhandati, nappasīdati na santiṭṭhati, na vimuccati, ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’ko nukho hetu, ko paccayo, yena me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santa’nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’nevasaññānāsaññāyatane kho me ādīnavo adiṭṭho, so ca me abahulīkato saññāvedayitanirodhe ānisaṃso anadhigato. So ca me anāsevito. Tasmā me saññāvedayitanirodhe cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati ’etaṃ santi’ nti passato.

Tassa mayhaṃ ānanda, etadahosi: ’sace kho ahaṃ nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulīkareyyaṃ saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseveyyaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ me saññāvedayitanirodhe cittaṃ pakkhandeyyaṃ, pasīdeyya, santiṭṭheyya, vimucceyya ’etaṃ santa’nti passato.

So kho ahaṃ ānanda, aparena samayena nevasaññānāsaññāyatane ādīnavaṃ disvā taṃ bahulamakāsiṃ, [PTS Page 448] saññāvedayitanirodhe ānisaṃsaṃ adhigamma tamāseviṃ. Tassa mayhaṃ ānanda, saññāvedayitanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati ’etaṃ santa’nti passato.

[BJT Page 530]

9. So kho ahaṃ ānanda sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi, paññāya ca me disvā āsavā parikkhayaṃ agamaṃsu.

Yāvakīvañcāhaṃ ānanda imā nava anupubbavihārasamāpattiyo na evaṃ anulomapaṭilomaṃ samāpajjimpi, vuṭṭhahimpi neva tāvāhaṃ ānanda sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.

Yato ca kho ahaṃ ānanda, imā nava anupubbavihārasamāpattiyo evaṃ anulomapaṭilomaṃ samāpajjimpi vuṭṭhahimpi, athāhaṃ ānanda, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi, akuppā me cetovimutti. Ayamantimā jāti, natthidāni punabbhavoti.

Mahāvaggo catuttho.

Tassuddānaṃ:

Dve vihārā ca nibbānaṃ gāvijhānena pañcamaṃ,
Ānando brāhmaṇo devo nāgena tapussena cāti.