[BJT Page 532]

Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Paṭhamo paṇṇāsako
5. Sāmaññavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 1. 5. 1

Sambādha suttaṃ

Evaṃ [PTS Page 449] me sutaṃ: ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati ghositārāme. Atha kho āyasmā udāyī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā udāyī āyasmantaṃ ānandaṃ etadavoca: vuttamidaṃ āvuso, pañcālacaṇḍena devaputtena:

1. "Sambādhe vata1 okāsaṃ avindi2 bhuri medhaso

Yo jhānamabudhā3. Buddho patilīnanisabho munī" ti.

Katamo nu kho āvuso sambādho katamo sambādhe okāsādhigamo vutto bhagavatāti:

Pañcime āvuso kāmaguṇā sambādho vutto bhagavatā. Katame pañca: cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ghānaviññeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Jivhāviññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho āvuso pañcakāmaguṇā sambādho vutto bhagavatā.

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā. Pariyāyena tattha’patthi sambādho, kiñca tattha sambādho: 1 yadeva [PTS Page 450] tattha vitakkavicārā aniruddhā honti ayamettha sambādho.

1. Sambādhegataṃ machasaṃ

2. Avidavā machasaṃ

3. Jhānamabujjhi machasaṃ

[BJT Page 534]

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena. Tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha: pīti aniruddhā hoti, ayamettha sambādho.

Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambodhe okāsādhigamo vutto bhagavatā pariyāyena. Tattha’patthi sambādho, kiñca tattha sambādho: yadeva tattha upekkhāsukhaṃ1 aniruddhaṃ hoti, ayamettha sambādho.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettāvatā pi kho āvuso, sambādhe okāsādhigamo vutto bhagavatā. Tattha’patthi sambādho. Kiñca tattha sambādho yadeva tattha rūpasaññā aniruddhā hoti, ayamettha sambādho.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha’patthi sambādho. Kiñca: tattha sambādho yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti. Ayamettha sambādho.

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ [PTS Page 451] upasampajja viharati. Ettāvatā pi kho āvuso sambodhe okāsādhigamo vutto bhagavatā pariyāyena, tattha’patthi sambādho. Kiñca tattha sambādho yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti. Ayamettha sambādho.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha’patthi sambādho. Kiñca tattha sambādho: yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

1. Upekhāsukhaṃ sīmu.

[BJT Page 536]

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ettāvatā pi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena, tattha patthi sambādho. Kiñca tattha sambādho: yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti, ayamettha sambādho.

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā nippariyāyenāti.

9. 1. 5. 2

Kāyasakkhi suttaṃ

(Kosambinidānaṃ)

"Kāyasakkhi kāyasakkhī" ti āvuso vuccati, kittāvatā nu kho āvuso kāyasakkhi vutto bhagavatāti.

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā1. Viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.

Puna ca paraṃ [PTS Page 452] āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatā pi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā1 viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.

1. Phusitvā machasaṃ, syā.

[BJT Page 538]

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamma paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā nippariyāyenāti.

9. 1. 5. 3

Paññāvimutta suttaṃ

(Kosambinidāna)

"Paññāvimutto paññāvimutto" ti āvuso vuccati, kittāvatā nu kho āvuso paññāvimutto vutto bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso, paññāvimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso paññāvimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,

[BJT Page 540]

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā pariyāyena,

Puna ca paraṃ [PTS Page 453] āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso paññāvimutto vutto bhagavatā nippariyāyenāti.

9. 1. 5. 4

Ubhatobhāgavimutta suttaṃ

(Kosambinidānaṃ)

"Ubhatobhāgavimutto ubhatobhāgavimutto" ti āvuso vuccati, kittāvatā nu kho āvuso ubhatobhāgavimutto vutto bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā āvikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso, ubhatobhāgavimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatā pi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā pariyāyena,

[BJT Page 542]

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso ubhatobhāgavimutto vutto bhagavatā nippariyāyenāti.

9. 1. 5. 5

Sandiṭṭhikadhamma suttaṃ

(Kosambinidānaṃ)

"Sandiṭṭhiko dhammo sandiṭṭhiko dhammo" ti āvuso vuccati, kittāvatā nu kho āvuso sandiṭṭhiko dhammo vutto bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhiko dhammo vutto bhagavatā nippariyāyenāti.

9. 1. 5. 6

Sandiṭṭhikanibbāna suttaṃ

(Kosambinidānaṃ)

"Sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbāna" nti. Āvuso vuccati, kittāvatā nu kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi pi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso sandiṭṭhikaṃ nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.

[BJT Page 544]

9. 1. 5. 7

Nibbāna suttaṃ

(Kosambinidānaṃ)

" Nibbānaṃ [PTS Page 454] nibbāna" nti. Āvuso vuccati, kittāvatā nu kho āvuso nibbāna’ vuttaṃ bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.

9. 1. 5. 8

Parinibbāna suttaṃ

(Kosambinidānaṃ)

" Parinibbānaṃ parinibbāna" nti. Āvuso vuccati, kittāvatā nu kho āvuso parinibbānaṃ nti vuttaṃ bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatā pi kho āvuso, parinibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatā pi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso parinibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.

9. 1. 5. 9

Tadaṅganibbāna suttaṃ

(Kosambinidānaṃ)

" Tadaṅganibbānaṃ tadaṅganibbāna" nti āvuso vuccati, kittāvatā nu kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatāti:

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso, tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti, ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phassitvā viharati, paññāya ca naṃ pajānāti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso tadaṅganibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.

9. 1. 5. 10

Diṭṭhadhammanibbāna suttaṃ

(Kosambinidānaṃ)

"Diṭṭhadhammanibbānaṃ diṭṭhadhammanibbāna" nti āvuso vuccati, kittāvatā nu kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatāti?

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ettāvatāpi kho āvuso, diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,

Paññāyacaparaṃ āvuso, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena.

Puna ca paraṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,

Puna ca paraṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti, ettāvatāpi kho āvuso diṭṭhadhammanibbānaṃ vuttaṃ bhagavatā pariyāyena,

Raṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ettāvatā pi kho āvuso diṭṭhadhamma nibbānaṃ vuttaṃ bhagavatā nippariyāyenāti.

Sāmaññavaggo pañcamo.

Tassuddānaṃ:

Sambādho kāyasakkhi paññā1
Ubhato2 sandiṭṭhikā duve
Nibbānaṃ parinibbānaṃ
Tadaṅga diṭṭhadhammikena cāti.

Paṭhamo paṇṇāsako samatto.

Pañcālavaggo sīmu.

1. Pañcālokāyasakkhī [PTS Page 455] ca sīmu

2. Ubho sīmu.