[BJT Page 562]

Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Dutiyo paṇṇāsako
3. Sammappadhānavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 2. 3. 1

Sikkhādubbalyasammappadhāna suttaṃ

(Sāvatthinidānaṃ)

Pañcimāni bhikkhave sikkhādubbalyāni, katamāni pañca:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhavepuna ca paraṃkkhādubbalyāni.

Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro sammappadhānā bhāvetabbā. Katame cattāro:

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.

9. 2. 3. 2 9

(Sāvatthinidānaṃ)

(Dutiyasuttato paṭṭhāya yāva navamā, yathā satipaṭṭhāna vagge tathā sammappadhānavasena vitthāretabbā)

[BJT Page 564]

9. 2. 3. 10

Vinibandha sammappadhāna suttaṃ

(Sāvatthinidānaṃ)

Pañcime [PTS Page 463] bhikkhave cetaso vinibandhā, katame pañca: idha bhikkhave bhikkhu kāmesu avītarāgo hoti pe ime kho bhikkhave pañca cetaso vinibandhā.

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā, katame cattāro:

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro sammappadhānā bhāvetabbāti.

Sammappadhānavaggo tatiyo