[BJT Page 566]

Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Dutiyo paṇṇāsako
4. Iddhipādavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 2. 4. 1

Sikkhādubbalya iddhipāda suttaṃ

(Sāvatthinidānaṃ)

Pañcimāni bhikkhave sikkhādubbalyāni, katamāni pañca:

Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musāvādo, surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañcasikkhādubbalyāni.

Imesaṃ kho bhikkhave pañcannaṃ sikkhā dubbalyānaṃ pahānāya. Cattāro iddhipādā bhāvetabbā. Katame cattāro: idha [PTS Page 464] bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.

9. 2. 4. 2 9

(Sāvatthinidānaṃ)

(Dutiyasuttato paṭṭhāya yāva navamā yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbaṃ)

[BJT Page 568]

9. 2. 4. 10

Vinibandha iddhipāda suttaṃ

(Sāvatthinidānaṃ)

Pañcime bhikkhave cetaso vinibandhā, katame pañca: idha bhikkhave bhikkhu kāmesu avītarāgo hoti pe ime kho bhikkhave pañca cetaso vinibandhā.

Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro sammappadhānā bhāvetabbā, katame cattāro:

Idha bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbāti.

Iddhipādavaggo catuttho1.

Dutiyo paṇṇāsako samatto

Tassuddānaṃ:

Cattāro satipaṭṭhānā padhānā caturo pade,
Cattāro iddhipādāpi purimehi ca yojaye.

Yatheva satipaṭṭhānā padhānā caturo pi ca, cattāro iddhipādā ca tatheva sampayojayeti: machasaṃ

1. Navamo sīmu.