Suttantapiṭake
Aṅguttaranikāyo
Navakanipāto
Dutiyo paṇṇāsako
5. Rāgādipeyyālaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

9. 2. 5. 1

Navasaññā suttaṃ

(Sāvatthinidānaṃ)

Rāgassa [PTS Page 465] bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: asubhasaññā, maraṇasaññā, āhāre paṭikkūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā. Dukkhe anattasaññā, pahānasaññā, virāgasaññā. Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.

9. 2. 5. 2

Jhānasamāpatti suttaṃ

(Sāvatthinidānaṃ)

Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā. Katame nava: paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho, rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbāti.

9. 2. 5. 3 18

(Sāvatthinidānaṃ)

Rāgassa bhikkhave pariññāya pe parikkhāya pe pahānāya pe khayāya pe vayāya pe virāgāya penirodhāya pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbā.

[BJT Page 572]

9. 2. 5. 19 340

(Sāvatthinidānaṃ)

Dosassa pe mohassa pe kodhassa pe upanāhassa pe makkhassa pe palāsassa pe issāya pe macchariyassa pe māyāya pe sāṭheyyassa pe thambhassa pe sārambhassa pe mānassa pe atimānassa pe madassa pepamādassa pe abhiññāya pe pariññāya pe parikkhayāya pepahānāya pe khayāya pe vayāya pe virāgāya penirodhāya [PTS Page 466] pe cāgāya pepaṭinissaggāya ime nava dhammā bhāvetabbāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Rāgādipeyyālaṃ niṭṭhitaṃ

Navakanipāto samatto

Rāgapadato paṭṭhāya pamādapada pariyantesu sattarasasu padesu ekamekaṃ abhiññāyādī dasahi padehi yojetvā "nava dhammā bhāvetabbā" ti niddiṭṭha navasaññā navajhānasamāpattīhi paccekaṃ ghaṭitāni sabbasuttāni cattālīsādhikatisatāni (340) honti: