[BJT Page 028]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
2. Nāthavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 1. 2. 1

Senāsana suttaṃ

(Sāvatthiyaṃ)

Pañcaṅgasamannāgato bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya,

Kathañca bhikkhave bhikkhu pañcaṅgasamannāgato hoti:

1. Idha bhikkhave bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ: "iti pi so bhagavā arahaṃ sammā sambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavāti.

2. Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.

3. Asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvīkattā satthari vā viññasu vā sabrahmacārisu.

4. Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu.

5. Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.

Evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti.

6. Kathañca bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti?

Idha bhikkhave senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ

7. Divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ.

8. Appaḍaṃsamakasavātātapasiriṃsapasamphassaṃ.

[BJT Page 030]

9. Tasmiṃ kho pana senāsane viharantassa appakasiraneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ.

10. Tasmiṃ kho pana senāsane therā bhikkhu viharanti bahussutā āgatāgamā [PTS Page 016] dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: "idambhante kathaṃ imassa ko attho"ti. Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti. Anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti.

Evaṃ kho bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti. Pañcaṅgasamannāgato kho bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno na cirasseva āsavānaṃ khayā anāsavaṃ cetovimuttaṃ paññāvimuttiṃ diṭṭhevadhamme sayaṃ abhiññāsacchikatvā upasampajja vihareyyāti.

10. 1. 2. 2

Pañcaṅga suttaṃ

(Sāvatthiyaṃ)

Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅga samannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati.

Kathañca bhikkhave bhikkhu pañcaṅgavippahīno hoti:

Idha bhikkhave bhikkhuno kāmacchando pahīno hoti, vyāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhacchakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti, evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hoti.

Kathañca bhikkhave bhikkhu pañcaṅgasamannāgato hoti:

Idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti.

[BJT Page 032]

Pañcaṅgavippahīno bhikkhave bhikkhu pañcaṅgasamannāgato imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccatīti.


1. Kāmacchando ca vyāpādo thīnamiddhañca bhikkhuno,
Uddhaccaṃ vicikicchā ca sabbasova na vijjati.
[PTS Page 017]

2. Asekhena ca sīlena asekhena samādhinā
Vimuttiyā ca sampanno ñāṇena ca tathāvidho.

3. Sa ve pañcaṅgasampanno pañcaṅgānivivajjayaṃ1
Imasmiṃ dhammavinaye kevalīti pavuccatīti.

10. 1. 2. 3

Saṃyojana suttaṃ

(Sāvatthiyaṃ)

Dasa imāni bhikkhave saṃyojanāni, katamāni dasa: pañcorambhāgiyāni saṃyojanāni, pañcuddhambhāgiyāni saṃyojanāni.

Katamāni pañcorambhāgiyāni saṃyojanāni: sakkāyadiṭṭhiṃ, vicikicchā sīlabbataparāmāso, kāmacchando, byāpādoti. Imāni pañcorambhāgiya saṃyojanāni.

Katamāni pañcuddhambhāgiyāni saṃyojanāni: rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā, imāni kho pañcuddhambhāgiyāni, saṃyojanāni. Imāni kho bhikkhave dasasaṃyojanānīti.

1. Pañcaaṅge vivajjayaṃ machasaṃ.

[BJT Page 034]

10. 1. 2. 4

Cetokhila suttaṃ

(Sāvatthiyaṃ)

Yassa kasasaci bhikkhave bhikkhussa vā bhikkhuniyā pañca cetokhilā appahīnā pañca cetaso vinibandhā asamucchinnā, tassa yā rattī vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.

Katamassa pañcacetokhilā appahīnā honti:

Idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimucchati na sampasīdati, yo so bhikkhave bhikkhu sattharikaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya [PTS Page 018] sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ paṭhamo cetokhilo appahīno hoti.

Puna ca paraṃ bhikkhave bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ dutiyo cetokhīlo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ tatiyo cetokhilo appahīno hoti. Puna ca paraṃ bhikkhave bhikkhu sikkhāya kaṅkhati vicikiccati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ catuttho cetokhīlo appahīno hoti.

Puna ca paraṃ bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo appahīno hoti. Imassa pañca cetokhilā appahīnā honti.

Katamassa pañcacetaso vinibandhā asamucchinno honti:

Idha bhikkhave bhikkhu kāmesu avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave bhikkhu kāmesu avītarāgo hoti, avigatacando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti.

[BJT Page 036]

Puna ca paraṃ bhikkhave bhikkhu kāye avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so bhikkhave kāye avītarāgo hoti, avigatacando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. Rūpe avītarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, yo so bhikkhave bhikkhu rūpe avītarāgo hoti, avigatacando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetaso vinibandho asamucchinno hoti. Udarāvadehakaṃ bhuñjitvā seyyasukhaṃ phassasukhaṃ middhasukhaṃ anuyutto viharati. Aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti. Yo so bhikkhave bhikkhu aññataraṃ deva nikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacari yena vā devo vā bhavissāmi devaññataro vāti. Tassa cittaṃ na namati [PTS Page 019] ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetaso vinibandho asamucchinno hoti. Imassa pañcacetaso vinibandhā asamucchinnā honti.

Yassa kassavi bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcacetokhilā appahīnā ime pañca cetaso vinibandhā asamucchinnā, tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.

Seyyathāpi bhikkhave kālapakkhe candassa yā ratti vā divaso vā āgacchati. Hāyateva vaṇṇena, hāyati maṇḍalena, hāyati ābhāya, hāyati ārohaparināhena, emameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañca cetokhilā appahīnā, ime pañca cetaso vinibandhā asamucchinnā, tassa yā ratti vā divaso vā āgacichati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuddhi.

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā pañca cetokhīlā pahīnā pañca cetaso vinibandhā samucchinnā1 tassa yā ratti vā divaso vā āgacchati, vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni.

Katamassa pañca cetokhilā pahīnā honti,

Idha bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti.

1. Susamucchinnāmachasaṃ

[BJT Page 038]

Puna ca paraṃ bhikkhave bhikkhu dhamime na kaṅkhati na vicikicchati, adhimuccati sampasīdati. Yo so bhikkhave bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetekhilo pahīno hoti. Saṅghe na kaṅkhati sikkhāya na [PTS Page 020] kaṅkhati

Na vicikicchati, adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sikkhāya na kaṅkhati na vicikicchati, adhimuccati sampasīdati, yo so bhikkhave bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetokhilo pahīno hoti. Sabrahmacārīsu na kupito hoti attamano na āhatacinno na khilajāto, yo so bhikkhave bhikkhu sabrahmacārīsu na kupito hoti attamano na āhatacitto na khilajāto tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ pañcamo cetokhilo pahīno hoti. Evamassa pañcacetokhilā pahīnā honti.

Katamassa pañca cetaso vinibandhā susamucchinnā honti:

Idha bhikkhave bhikkhu kāmesu vītarāgo hoti vigatacichando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāmesu vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti.

Puna ca paraṃ bhikkhave bhikkhu kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu kāye vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. Rūpe vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so bhikkhave bhikkhu rūpe vītarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Evamassāyaṃ paṭhamo cetaso vinibandho susamucchinno hoti. Na yāvadatthaṃ, udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati: "imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi, devaññataro vā"ti.

Yo so bhikkhave bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati ’imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ ti. Tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya evamassāyaṃ pañcamo cetaso vinibandho susamucchinno hoti. Imassa pañca cetaso vinibandhā susamucchinnā honti.

[BJT Page 040]

Yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā ime pañcacetokhilā pahīnā ime pañcacetaso vinibandhā [PTS Page 021] susamucchinnā tassa yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihāni

Seyyathāpi bhikkhave juṇhapakkhe candassa yā ratti vā divaso vā āgacchati, vaḍḍateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohaparināhena. Evameva kho bhikkhave yassa kassaci bhikkhussa vā bhikkhuniyā vā ime pañcacetokhilā pahīnā ime pañcacetaso vinibandhā susamucchinno, tassa yā ratti vā divaso vā āgacchati vuddhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti.

10. 1. 2. 5

Appamāda suttaṃ

1. Yāvatā bhikkhave sattā apadā vā dipadā vā catuppadā vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsabbuddho. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ1 aggamakkhāyati.

2. Seyyathāpi bhikkhave yāni kānici jaṅgamānaṃ2 pāṇānaṃ padajātāni, sabbāni tāni hatthipade samodhānaṃ gacchanti, hatthipadaṃ tesaṃ aggamakkhāyati, yadidaṃ mahantattena, evameva kho bhikkhave ye keci kusalā dhammā sabbe te appamādamūlakā appamādasamosaraṇā appamādo tesaṃ dhammānaṃ aggamakkhāyati.

3. Seyyathāpi bhikkhave kūṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭo tāsaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

[PTS Page 022]

1. Tesaṃmachasaṃ.

2. Jaṅgalānaṃmachasaṃ

[BJT Page 042]

42

4. Seyyathāpi bhikkhave ye keci mūlagandhā, kāḷānusāriyaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

5. Seyyathāpi bhikkhave ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

6. Seyyathāpi bhikkhave ye keci pupphagandhā, vassikaṃ tesaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

7. Seyyathāpi bhikkhave ye keci kuḍḍarājāno, 1sabbe te rañño cakkavattissa anuyantā bhavanti, rājā tesaṃ cakkavatti aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

8. Seyyathāpi bhikkhave yā kāci tārakarūpānaṃ pabhā, sabbā tā candappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā tāsaṃ aggamakkhāyati, evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

9. Seyyathāpi bhikkhave saradasamaye viddho vigatavalāhake deve ādicco nahaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsate ca tapate ca virocati ca. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyati.

10. Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṃ: gaṅgā, yamunā aciravatī, sarabhū, mahī, sabbā tā samuddaṅgamā samuddaninnā samuddaponā samuddapabbhārā, mahāsamuddo tesaṃ aggamakkhāyati. Evameva kho bhikkhave ye keci kusalā dhammā, sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesaṃ dhammānaṃ aggamakkhāyatīti.

[PTS Page 023]

10. 1. 2. 6

Āhuneyya suttaṃ

Dasa ime bhikkhave puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Katame dasa:

Tathāgato arahaṃ sammāsambuddho, paccekabuddho, ubhatobhāga vimutto, paññāvimutto, kāyasakkhī, diṭṭhippatto, saddhāvimutto, dhammānusārī, saddhānusārī, gotrabhū.

Ime kho bhikkhave dasa puggalā āhuneyyā pāhuneyyā, dakkhiṇeyyā, añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassāti.

1. Buddarājāno, machasaṃ.

[BJT Page 044]

10. 1. 2. 7

Paṭhama nāthakaraṇa suttaṃ

Sanāthā bhikkhave viharatha, mā anāthā. Dukkhaṃ bhikkhave anātho viharati. Dasa ime bhikkhave nāthakaraṇā dhammā. Katame dasa:

1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Yampi bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, .

Ayampi dhammo nāthakaraṇo.

2. Puna ca paraṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahussutā honti dhatā vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, yampi bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā parivitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ayampi dhammo nāthakaraṇo.

3. Puna ca paraṃ bhikkhave bhikkhu kalyāṇamitto hoti [PTS Page 024] kalyāṇasahāyo kalyāṇasampavaṅko, yampi bhikkhave bhikkhu kalyāṇamitto hoti, kalyāṇasahāyo kalyāṇasampavaṅko, ayampi dhammo nāthakaraṇo.

4. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ. Yampi bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, ayampi dhammo nāthakaraṇo.

[BJT Page 046]

5. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Yampi bhikkhave bhikkhu yānitāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ. Ayampi dhammo nāthakaraṇo.

6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo. Yampi bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo ayampi dhammo nāthakaraṇo.

7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, yampi bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu, ayampi dhammo nāthakaraṇo.

[PTS Page 025]

8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti itarītaracīvara piṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, yampi bhikkhave bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena, ayampi dhammo nāthakaraṇo.

9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, yampi bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, ayampi dhammo nāthakaraṇo.

[BJT Page 048]

10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Yampi bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. Ayampi dhammo nāthakaraṇo.

Sanāthā bhikkhave viharatha, mā anāthā. Dukkhaṃ bhikkhave anātho viharati, ime kho bhikkhave dasa nāthakaraṇā dhammāti.

10. 1. 2. 8

Dutiyanāthakaraṇa suttaṃ

(Sāvatthinidānaṃ)

Sanāthā bhikkhave viharatha, mā anāthā, dukkhaṃ bhikkhave anātho viharati. Dasa ime bhikkhave nāthakaraṇā dhammā. Katame dasa:

1. Idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. ’Sīlavā vatāyaṃ bhikkhu hoti pātimokkha saṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesū’ti. Therāpi naṃ bhikkhu [PTS Page 026] vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

2. Puna ca paraṃ bhikkhave bhikkhu bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ’bahussuto vatāyaṃ bhikkhu sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā, sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā’ti. Therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhamānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

[BJT Page 050]

3. Puna ca paraṃ bhikkhave bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko. ’Kalyāṇamitto vatāyaṃ bhikkhu kalyāṇasahāyo kalyāṇasampavaṅko, ti therāpi naṃ vattabbaṃ anusāsitabbaṃ maññanti. Majjhamāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni, ayampi dhammo nāthakaraṇo.

4. Puna ca paraṃ bhikkhave bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaniṃ, suvaco vatāyaṃ bhikkhu sovacassakaraṇehi dhammehi samannāgato khamo padakkhiṇaggāhī anusāsaninti therāpi naṃ vattabbaṃ [PTS Page 027] anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

5. Puna ca paraṃ bhikkhave bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso, tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ, yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tattha dakkho vatāyaṃ bhikkhu analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃkātuṃ alaṃsaṃvidhātunti. Therāpi naṃ vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

[BJT Page 052]

6. Puna ca paraṃ bhikkhave bhikkhu dhammakāmo hoti piyasamudāhāro, abhidhamme abhivinaye uḷārapāmojjo. ’Dhammakāmo vatāyaṃ bhikkhu piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

7. Puna ca paraṃ bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu ’āraddhaviriyo vatāyaṃ bhikkhu viharati akusalānaṃ dhammānaṃ pahānāya [PTS Page 028] kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu’ ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

8. Puna ca paraṃ bhikkhave bhikkhu santuṭṭho hoti

Itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena ’santuṭṭho vatāyaṃ bhikkhu itarītaracīvara piṇḍapātasenāsana gilānapaccaya bhesajjaparikkhārenā’ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti, majjhimāpi bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

[BJT Page 054]

9. Puna ca paraṃ bhikkhave bhikkhu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā. ’Satimā vatāyaṃ bhikkhu paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā’ti therāpi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Majjhimā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Navā pi naṃ bhikkhu vattabbaṃ anusāsitabbaṃ maññanti. Tassa therānukampitassa majjhimānukampitassa navānukampitassa vuddhiyeva pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

10. Puna ca paraṃ bhikkhave bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā paññavā vatāyaṃ bhikkhu udayatthagāminiyā, paññāya samannāgato ariyāya nibbedhikāya

Sammādukkhakakkhayagāminiyā’ti therāpi naṃ bhikkhū vattabbaṃ anusāsitabbaṃ maññanti, majjhimā pi bhikkhu vattabbaṃ [PTS Page 029] anusāsitabaṃ maññanati. Tassa

Therānukampitassamajjhimānukampitassanavānukampitassa vuddhiyeva

Pāṭikaṅkhā kusalesu dhammesu, no parihāni. Ayampi dhammo nāthakaraṇo.

Sanāthā bhikkhave viharatha, mā anāthā, dukkhaṃ bhikkhave anātho viharati. Ime kho bhikkhave dasanāthakaraṇā dhammāti.

10. 1. 2. 9

Paṭhamāriyavāsa suttaṃ

(Sāvatthinidānaṃ)

Dasa ime bhikkhave ariyavāsā yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā. Katame dasa:

Idha bhikkhave bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo pasasaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Ime kho bhikkhave dasa ariyavāsā yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā ti.

[BJT Page 056]

10. 1. 2. 10

Dutiya ariyavāsa suttaṃ

Ekaṃ samayaṃ bhagavā kurūsu viharati kammāssadammaṃ [PTS Page 30] nāma kurūnaṃ nigamo, tatra kho bhagavā bhikkhu āmantesi idha bhikkhave bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. Bhagavā etadavoca, ime kho bhikkhave dasa ariyavāsā yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā, katame dasa:

Idha bhikkhave bhikkhu pañcaṅgavippahīno hoti chaḷaṅga samannāgato ekārakkho, caturāpasseno, panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkāro suvimuttacitto suvimuttapañño.

1. Kathañca bhikkhave bhikkhu pañcaṅgavippahīno hoti: idha bhikkhave bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. Evaṃ kho bhikkhave bhikkhu pañcaṅgavippahīno hoti.

2. Kathañca bhikkhave bhikkhu chaḷaṅgasamannāgato hoti: idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Sotena saddaṃ sutvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Ghānena gandhaṃ ghāyitvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Jivhāya rasaṃ sāyitvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno kāyena poṭṭabbaṃ phusitvā neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Manasā dhammaṃ viññāya neva sumano hoti, na dummano. Upekkhako viharati sato sampajāno. Evaṃ kho bhikkhave bhikkhu chaḷaṅgasamannāgato hoti.

3. Kathañca bhikkhave bhikkhu ekārakkho hoti: idha bhikkhave bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho bhikkhave bhikkhu ekārakkho hoti.

1. Ye ariyā.. Majasaṃ

[BJT Page 058]

4. Kathañca bhikkhave bhikkhu caturāpasseno hoti: idha bhikkhave bhikkhu saṅkhāyekaṃ paṭisevati. Saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti. Saṅkhāyekaṃ vinodeti. Evaṃ kho bhikkhave bhikkhu caturāpasseno hoti.

[PTS Page 031]

5. Kathañca bhikkhave bhikkhu panuṇṇapaccekasacco hoti: idha bhikkhave bhikkhuno yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni seyyathīdaṃ: sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāki vā hoti ca na hoti ca tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā, sabbāni tāni nuṇṇāni honti panuṇṇāni, cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni, evaṃ kho bhikkhave bhikkhu panuṇṇa paccekasacco hoti.

6. Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti: idha bhikkhave bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. Evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti.

7. Kathañca bhikkhave bhikkhu anāvilasaṅkappo hoti: idha bhikkhave bhikkhuno kāmasaṅkappo pahīno hoti, byāpādasaṅkappo pahīno hoti, vihiṃsāsaṅkappo pahīno hoti, evaṃ kho bhikkhave bhikkhu anāvilasaṅkappo hoti.

8. Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti: idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajhānaṃ upasampajja viharati. Evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti.

[BJT Page 060]

9. Kathañca bhikkhave bhikkhu suvimuttacitto hoti: idha bhikkhave bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti, evaṃ kho bhikkhave bhikkhu suvimuttacitto hoti.

10. Kathañca bhikkhave bhikkhu suvimuttapañño hoti: [PTS Page 032] idha bhikkhave bhikkhu rāgo me pahīno, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṃ anuppādadhammoti pajānāti. Doso me pahīno, ucchinnamūlo tālāvatthukato anabhāvakato. Āyatiṃ anuppādadhammoti pajānāti. Moho me pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammoti pajāniti. Evaṃ kho bhikkhave bhikkhu suvimuttapañño hoti.

Yehi keci bhikkhave atītamaddhānaṃ ariyā ariyavāse āvasiṃsu, sabbe te imeva dasa ariyavāse āvasiṃsu. Ye hi keci bhikkhave anāgatamaddhānaṃ ariyā ariyavāse āvasissanti, sabbe te imeva dasaariyavāse āvasissanti. Ye hi keci bhikkhave etarahi ariyā ariyavāse āvasanti sabbe te imeva dasaariyavāse āvasanti. Ime kho bhikkhave dasaariyavāsā ye ariyā āvasiṃsu vā āvasanti vā āvasissanti vāti.

Nāthavaggo dutiyo.

Tassuddānaṃ:

Senāsanañca aṅgāni saṃyojana
Khīlena ca appamādo āhuneyyā dvenāthā dveariyavāsā cā, ti.

1. Senāsanañca pañcaṅgaṃ saṃyojanā khīlena ca

Appamādo āhuneyyo deva nāthā deva ariyavāsāti. Machasaṃ.