[BJT Page 124]
[PTS Page 070]

Suttantapiṭake
Aṅguttaranikāyo
Dasakanipāto
4. Upālivaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

10. 1. 4. 1

Upāli suttaṃ

(Sāvatthi)

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:

Kati nukho bhante atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ? Pātimokkhaṃ uddiṭṭhanti?

Dasa kho upāli atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ uddiṭṭhaṃ katame dasa: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkunaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsu vihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya,

Ime kho upāli dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ, pātimokkhaṃ uddiṭṭhanti.

10. 1. 4. 2

Pātimokkhaṭṭhapana suttaṃ

(Sāvatthi)

Kati nu kho bhante pātimokkhaṭṭhapanānīti?

Dasa kho upāli pātimokkhaṭṭhapanā katame dasa: pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, anupasampanno tassaṃ parisāyaṃ [PTS Page 071] nisinno hoti, anupasampannakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, paṇḍako tassaṃ parisāyaṃ nisinno hoti, paṇḍakakathā vippakatā hoti, bhikkhunīdūsako tassaṃ parisāyaṃ nisinno hoti, bhikkhunīdūsakakathā vippakathā hoti. Ime kho upāli dasa pātimokkhaṭṭhapanāti.

[BJT Page 126]

10. 1. 4. 3

Ubbāhikā suttaṃ

(Sāvatthi)

Kati hi nu kho bhante dhammehi samannāgato bhikkhu ubbāhikāya sammantitabbo hoti?

Dasahi kho upāli dhammehi samannāgato bhikkhu ubbāhikāya sammannītabbo katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampananno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso, vinaye kho pana ṭhito hoti asaṃhīro, paṭibalo hoti ubho attapaccatthike saññāpetuṃ paññāpetuṃ nijjhāpetuṃ pekkhetuṃ pasādetuṃ, adhikaraṇasamuppādavūpasamakusalo [PTS Page 072] hoti, adhikaraṇaṃ jānāti adhikaraṇasamudayaṃ jānāti adhikaraṇanirodhaṃ jānāti, adhikaraṇanirodhagāminīpaṭipadaṃ jānāti. Imehi kho upāli dasahi dhammehi samannāgato bhikkhu ubbāhikāya sammannītabboti.

10. 1. 4. 4

Upasampadā suttaṃ

(Sāvatthi)

Katīhi nu kho bhante dhammehi samannāgatena bhikkhunā upasampādetabbanti?

Dasahi kho upāli dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannīcayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā.

[BJT Page 128] pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ, paṭibalo hoti adhicitte samādapetuṃ, paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā upasampādetabbanti.

[PTS Page 073]

10. 1. 4. 5

Nissaya suttaṃ

(Sāvatthi)

Katihi nu kho bhante dhammehi samannāgatena bhikkhunā nissayo dātabboti?

Dasahi kho upāli dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu. Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ, paṭibalo hoti adhicitte samādapetuṃ, paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā nissayo dātabboti.

[BJT Page 130]

10. 1. 4. 6

Sāmaṇera suttaṃ

(Sāvatthi)

Katīhi nu kho bhante dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti?

Dasahi kho upāli dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi dasahi: idhūpāli bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, pātimokkhaṃ kho panassa vitthārena svāgataṃ hoti suvibhattaṃ suppavattaṃ suvinicchitaṃ suttaso anubyañjanaso, paṭibalo hoti gilānaṃ upaṭṭhātuṃ vā, upaṭṭhāpetuṃ vā, paṭibalo hoti anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, paṭibalo hoti uppannaṃ kukkuccaṃ dhammato vinodetuṃ, paṭibalo hoti uppannaṃ diṭṭhagataṃ dhammato vivecetuṃ, paṭibalo hoti adhisīle samādapetuṃ. Paṭibalo hoti adhicitte samādapetuṃ. Paṭibalo hoti adhipaññāya samādapetuṃ. Imehi kho upāli dasahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabboti.

10. 1. 4. 7

Saṅghabheda suttaṃ

(Sāvatthi)

Saṅghabhedo saṅghabhedoti bhante vuccati. Kittāvatā nukho bhante saṅgho bhinno hotīti?

Idhūpāli bhikkhu adhammaṃ "dhammo’ ti dipenti, dhammaṃ ’adhammo’ ti dīpenti, avinayaṃ ’vinayo’ti [PTS Page 074] dīpenti, vinayaṃ avinayo’ ti dīpenti, abhāsitaṃ alapitaṃ tathāgatena’bhāsitaṃ lapitaṃ tathāgatenā’ti dīpenti, bhāsitaṃ lapitaṃ tathāgatena ’abhāsitaṃ alapitaṃ tathāgatenā’ti dīpenti, anāciṇṇaṃ tathāgatena ’āciṇṇaṃ tathāgatenā’ti dīpenti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenā’ti dīpenti, appaññattaṃ tathāgatena ’paññattaṃ tathāgatenā’ti dīpenti, paññattaṃ tathāgatena, appaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti, vavakassanti, āveni kammāni karonti, āveni pātimokkhaṃ uddisanti. Ettāvatā kho upāli saṅgho bhinno hotī ti.

[BJT Page 132]

10. 1. 4. 8

Saṅghasāmaggi suttaṃ

(Sāvatthi)

Saṅghasāmaggi saṅghasāmaggīti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo hotī ti:

Idhūpāli bhikkhu adhammaṃ adhammoti dīpenti, dhammaṃ dhammo ti dīpenti, avinayaṃ avinayoti dīpenti. Vinayaṃ vinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti, apaññattaṃ tathāgatena apaññattaṃ tathāgatenā ti dīpenti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti, na āvenikammāni karonti, na āvenipātimokkhaṃ uddisanti. Ettāvatā kho upāli saṅgho samaggo hotī ti.

[BJT Page 134]

[PTS Page 075]

10. 1. 4. 9

Paṭhamaānanda suttaṃ

(Sāvatthi)

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca:

Saṅgha bhedo saṅghabhedoti bhante vuccati, kittāvatā nu kho bhante saṅgho bhinno hotī ti.

Idhānanda bhikkhu adhammaṃ dhammoti dīpenti, dhammaṃ adhammoti dīpenti, avinayaṃ vinayoti dīpenti, vinayaṃ avinayoti dīpenti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenā ti dīpenti āciṇṇaṃ, tathāgatena anāciṇṇaṃ tathāgatenā’ti dīpenti. Appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi avakassanti, vavakassanti, āvenikammāni karonti, āveni pātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho bhinno hoti ti.

Samaggaṃ pana bhante saṅghaṃ bhinditvā1 kiṃ so pasavatī ti?

Kappaṭṭhiyaṃ2 ānanda kibbisaṃ pasavatīti.

Kiṃ pana bhante kappaṭṭhiyaṃ kibbisanti?

Kappaṃ ānanda nirayamhi paccatīti.

[PTS Page 076]

1. Āpāyiko nerayiko kappaṭṭho saṅghabhedako
Vaggarato adhammaṭṭho yogakkhemā3padhaṃsati
Saṅghaṃ samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti.

1. Bhetvāsīmu

2. Kappaṭṭhikaṃmachasaṃ

3. Yogakkhematosīmu

[BJT Page 136]

10. 1. 4. 10

Dutiyaānanda suttaṃ

(Sāvatthi)

Saṅghasāmaggi saṅghasāmaggīti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo hotī ti?

Idhānanda bhikkhu adhammaṃ adhammoti dīpenti. Dhammaṃ dhammoti dīpenti. Avinayaṃ avinayoti dīpenti, vinayaṃ vinayoti dīpenti. Abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpenti. Bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpenti. Anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpenti. Āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpenti. Apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpenti. Paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpenti. Te imehi dasahi vatthūhi na avakassanti, na vavakassanti na āvenikakammāni karonti. Na āvenipātimokkhaṃ uddisanti. Ettāvatā kho ānanda saṅgho samaggo hotīti.

Bhinnaṃ pana bhante saṅghaṃ samaggaṃ katvā kiṃ so pasavatī ti?

Brahmaṃ ānanda puññaṃ pasavatīti.

Kiṃ pana bhante brahmaṃ puññanti?

Kappaṃ ānanda saggamhi modatīti.

[PTS Page 077]

1. Sukhā saṅghassa sāmaggi samaggānañca anuggaho

Samaggarato dhammaṭṭho yogakkhemā na dhaṃsati
Saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti.

Upālivaggo catuttho.

Tatruddānaṃ:

Upāliṭṭhapana ubbāho upasampada nissayena ca
Sāmaṇero ca dve bhedā ānandehi pare duveti.